Satipaṭṭhānavibhaṅgo

[2. Abhidhammabhājanīyaṁ] BJT: -bhājaniyaṁ (at end of section).

[Paṭhamanayo] This heading, and Dutiyanayo below, do not appear in the texts, but are inserted by the editor for clarity’s sake.

Cattāro Satipaṭṭhānā:

Idha bhikkhu kāye kāyānupassī viharati, vedanāsu vedanānupassī viharati, citte cittānupassī viharati, dhammesu dhammānupassī viharati.

Kathañ-ca bhikkhu kāye kāyānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti, niyyānikaṁ apacayagāmiṁ, diṭṭhigatānaṁ pahānāya, paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati, dukkhapaṭipadaṁ BJT, Thai: dukkhāpaṭipadaṁ, always. dandhābhiññaṁ kāye kāyānupassī, yā tasmiṁ samaye sati anussati Thai marks a peyyàla passage here and below, which would mean including the following at this point: paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati Satindriyaṁ Satibalaṁ. Sammāsati Satisambojjhaṅgo, Maggaṅgaṁ Maggapariyāpannaṁ - idaṁ vuccati “satipaṭṭhānaṁ”. Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañ-ca bhikkhu vedanāsu vedanānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti, niyyānikaṁ apacayagāmiṁ, diṭṭhigatānaṁ pahānāya, paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati, dukkhapaṭipadaṁ dandhābhiññaṁ vedanāsu vedanānupassī, yā tasmiṁ samaye sati anussati Sammāsati Satisambojjhaṅgo, Maggaṅgaṁ Maggapariyāpannaṁ - idaṁ vuccati “satipaṭṭhānaṁ”. Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañ-ca bhikkhu citte cittānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti, niyyānikaṁ apacayagāmiṁ, diṭṭhigatānaṁ pahānāya, paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati, dukkhapaṭipadaṁ dandhābhiññaṁ citte cittānupassī, yā tasmiṁ samaye sati anussati Sammāsati Satisambojjhaṅgo, Maggaṅgaṁ Maggapariyāpannaṁ - idaṁ vuccati “satipaṭṭhānaṁ”. Avasesā dhammā satipaṭṭhānasampayuttā.

Kathañ-ca bhikkhu dhammesu dhammānupassī viharati?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti, niyyānikaṁ apacayagāmiṁ, diṭṭhigatānaṁ pahānāya, paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati, dukkhapaṭipadaṁ dandhābhiññaṁ dhammesu dhammānupassī, yā tasmiṁ samaye sati anussati Sammāsati Satisambojjhaṅgo, Maggaṅgaṁ Maggapariyāpannaṁ - idaṁ vuccati “satipaṭṭhānaṁ”. Avasesā dhammā satipaṭṭhānasampayuttā.

Tattha katamaṁ satipaṭṭhānaṁ?

Idha bhikkhu yasmiṁ samaye lokuttaraṁ jhānaṁ bhāveti, niyyānikaṁ apacayagāmiṁ, diṭṭhigatānaṁ pahānāya, paṭhamāya bhūmiyā pattiyā, vivicceva kāmehi, vivicca akusalehi dhammehi, savitakkaṁ, savicāraṁ, vivekajaṁ pītisukhaṁ, paṭhamaṁ jhānaṁ upasampajja viharati, dukkhapaṭipadaṁ dandhābhiññaṁ dhammesu dhammānupassī, yā tasmiṁ samaye sati anussati Sammāsati Satisambojjhaṅgo, Maggaṅgaṁ Maggapariyāpannaṁ - idaṁ vuccati “satipaṭṭhānaṁ”. Avasesā dhammā satipaṭṭhānasampayuttā.