Ratanasutta
A Comparative Edition

A two-way comparative edition of the well-known Ratanasutta as found in the Pāli Canon and in the Mahāvastu, together with a short study.

prepared by
Ānandajoti Bhikkhu

eBooks

Ratanasutta - A Comparative Edition

Cover

Introduction

The well known Ratanasutta is found in two places in the Pāḷi canon, in Khuddakapāṭha (Kp 6); and in Suttanipāta (vs 222 - 238), both of which collections appear in the Khuddakanikāya of the Suttapiṭaka. It also appears in the medieval collection of paritta chants the Catubhāṇavārapāḷi, and is recognized as the Mahāparitta par excellence. A Sanskrit version of the same text is found in the Mahāvastu (the Great Story), a large collection of material of the Lokottaravādin Mahāsāṅghika sect.

In the Sanskrit version the sutta is embedded in the narrative which gives the background to how the verses came to be recited. In the Pāḷi texts the narrative (nidāna) is given in the commentary to Khuddakapāṭha, Paramathajotikā (Pt 1). The stories in both versions agree in outline, but differ somewhat in the details.

At one time, while the Buddha was staying at Rājagha (Rājagaha), a demonic plague broke out in Vaiśālī (Vesāli), the capital city of the neighbouring Licchavi confederation. In order to deal with the problem the authorities first called in the Six Famous Teachers to see if they could help, but they were found to be of no avail (note that in the Pāḷi it is only suggested that they call in the Six Teachers, but when others prefer calling in the Buddha, he is approached without further delay).

They therefore sent an envoy to request the Buddha to come to the city to alleviate the situation. In the Sanskrit version of the story, the envoy goes straight to Veṇuvana (Veḷuvana) where the Buddha is preaching the Dharma, and makes his request. The Buddha replies that as he is staying at Rājagha at the invitation of the King, the envoy must first get his permission, and then if he agrees, he will go. In the Pāḷi version, however, the envoy goes straight to the King, explains the problem, and the King asks the Buddha to make the trip.

In both versions the trip from Rājagha to Vaiśāli is described in quite some detail, as a magnificent procession, in which the King first prepares the way, and then accompanies the Buddha and his retinue of monks to the Ganges, which forms the border of the two countries. The Licchavis on their part have also come down to the river, and there is a similar procession from the river up to the city of Vaiśāli.

In the Sanskrit as soon as the Buddha arrives at the city the demons flee and the plague is assuaged. The narrative continues with the Buddha relating several Jātakas in which similar plagues of former days have also been assuaged by his presence. The Buddha then enters the city and recites the sutta.

The Pāḷi commentary, however, has another tradition which states that when the Buddha arrived at Vesāli, Sakka and his retinue also came, and that it was on the sight of the gods that most - but not all - of the demons fled. The Buddha then teaches the verses to Ven. Ānanda and instructs him to go in procession around the city, sprinkling water as he goes and reciting the sutta. It is recorded that as soon as he got to the 3rd verse, beginning Yaṁ kiñci vittaṁ... the rest of the demons fled.

The multitude, with the Buddha at its head, proceed to the Assembly Hall (Santhāgāra). When the procession with Ven. Ānanda at its head returns, the Buddha himself, sitting in the Assembly, surrounded by gods and men, recites the sutta, bringing many beings to a comprehension of the Dhamma while doing so. According to the commentary he also preached the same sutta on the following 6 days, with the same happy result.

This last part of the story is significant, because in the Mahāvaṁsa it is recorded that in the time of the Sinhalese King Upatissa II, a great famine and plague assailed the Island. Chapter 37 vss. 189 - 198 tell the story (translation from Wilhelm Geiger’s Cūlavaṁsa):

In the time of this (King) the island was vexed by the ills of a famine and a plague. The benevolent (King) who was as a light for the darkness of sin, asked the bhikkhus: “Did not the great Sage (Buddha) when the world was visited by such evils as famine and the like, provide some kind of help for the world?” They pointed to the origin of the Gaṅgārohaṇa-Sutta on such an occasion. When he heard this he made an image wholly of gold of the departed Buddha, laid the stone alms bowl of the Master (filled) with water in the hollow of its hands and placed this his figure on a great chariot. He took upon himself the duties of a moral life and made the people also take them on themselves, he instituted a great almsgiving and established security (of life) for all living creatures. Then after he had adorned the town (so that it was) comely as the world of the gods, he descended surrounded by all the bhikkhus dwelling in the Island, to the principal street. Then the bhikkhus who had gathered there reciting the Ratana-Sutta and pouring out water, walked about the street, not far from the royal palace, near the wall, round which they walked with their right side towards it in the three watches of the night. When morning dawned a great cloud poured rain on the earth and all who had suffered from disease, held refreshed high festival. But the Lord of men decreed: “When there shall be on the Island an evil such as famine, plague or the like, thus shall it be done.”

In what follows the Ratanasutta is presented first in the Pāḷi with the Sanskrit parallels, and then in the Sanskrit with the Pāḷi parallels. In this way it is possible to see not only what is parallel in the two editions of the text, but also, and equally important, what doesn't find a parallel.

The text of Ratanasutta as presented here is as established by the present writer in the New Edition of Khuddakapāṭha, which can be found elsewhere on this web site. The text of the Sanskrit version is transliterated from the 1st volume of E. Senart’s standard edition (Paris, 1882. Pgs 290-5).

In the Pāḷi the text has 17 verses, while in the Sanskrit there are 19 verses in all. The order of the verses varies in the different editions, and it may be useful to give an overview of the structure of the 2 versions here. The tables below show the correspondence between the 2 versions:

Pāḷi

Sanskrit

Sanskrit

Pāḷi

 

Verse Number 1

= 2

Verse Number 1

= Jāt. 159.2 cd

 

2

= 15, 16 a, 18 a

2

= 1

 

3

= 3

3

= 3

 

4

= 4

4

= 4

 

5

= 5

5

= 5

 

6

= 6

6

= 6

 

7

= 11

7

= 10

 

8

= 9

8

= 11

 

9

= 10

9

= 8

 

10

= 7

10

= 9

 

11

= 8

11

= 7

 

12

= 14

12

= 14

 

13

 

13

 

 

14

= 12

14

= 12

 

15, 16, 17

cf. 19

15

= 2 abc

 

 

 

16 a

= 2 d

 

 

 

17

 

 

 

 

18 a

= 2 d

 

 

 

19

cf. 15 cd, 16 cd, 17 cd

 

As can be seen from these tables the body of the text is substantially the same, even though some of the verses are in a different order, the only major difference being that verse 13 in the Pāḷi finds no equivalent in the Sanskrit version; and the Sanskrit verse 13 has none in the Pāḷi.

However the introductions and conclusions of the 2 versions differ substantially, with the Sanskrit version having extra verses not found in the Pāḷi. Much of the extra material however, can be found in parallels or partial parallels among other paritta material found in the Catubhāṇavārapāḷi mentioned earlier.

The introduction to the Sanskrit version has a partial parallel in Jātaka 159, the verses of which form the Moraparitta, one of the pieces in the 1st bhāṇavāra (see the text for the lines concerned).

The sentiment expressed in the lines:

tasmā hi taṁ rakṣatha apramattā
mātā va putraṁ anukampamānā

found in Sanskrit verses 16 & 17, may be compared with the following line found in the Karaṇīyamettasutta, which is also chanted as a protection verse:

mātā yathā niyaṁ puttaṁ āyusā ekaputtam-anurakkhe
evam-pi sabbabhūtesu mānasaṁ bhāvaye aparimāṇaṁ

Sanskrit verse 17 is also partially echoed by some verses found in Āṭānāṭiyasutta, which is the culminating sutta found in the Pāḷi collection of paritta chants; as will be seen they also bear a verbal similarity to the opening verse of the Sanskrit version:

vipassissa namatthu ~ cakkhumantassa sirīmato
sikhissa pi namatthu ~ sabbabhūtānukampino

vessabhussa namatthu ~ nahātakassa tapassino
namatthu kakusandhassa ~ mārasenāpamaddino

koṇāgamanassa namatthu ~ brāhmaṇassa vusīmato
kassapassa namatthu ~ vippamuttassa sabbadhi

aṅgīrasassa namatthu ~ sakyaputtassa sirīmato
yo imaṁ dhammam-adesesi ~ sabbadukkhā panūdanaṁ

(Āṭānāṭiyasuttaṁ Verses 1-4)

All of this leads us to the conclusion that the extra material found in the Sanskrit has probably been assembled from a floating collection of paritta-type pieces in the oral tradition that preserved, passed on, and re-presented the material coming from the earliest Buddhist teaching.

Ānandajoti Bhikkhu
August 2002

 

Text

 

Pāḷi - Sanskrit

Pāḷi Verse 1

yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe
sabbe va bhūtā sumanā bhavantu
atho pi sakkacca suṇantu bhāsitaṁ

Sanskrit Verse 2

yānīha bhūtāni samāgatāni
bhūmyāni vā yāni va antarīkṣe
sarvāṇi vā āttamanāni bhūtvā
śṇvantu svastyayanaṁ jinena bhāṣitaṁ

Pāḷi Verse 2

tasmā hi bhūtā nisāmetha sabbe
mettaṁ karotha mānusiyā pajāya
divā ca ratto ca haranti ye baliṁ
tasmā hi ne rakkhatha appamattā

Sanskrit Verses 15/16 (part)

yānīha bhūtāni samāgatāni
bhūmyāni vā yāni va antarīkṣe
maitrīkarontu sada manuṣyakā prajā
divaṁ ca rātriṁ ca haranti vo baliṁ
...
tasmāddhi taṁ rakṣatha apramattā

Pāḷi Verse 3

yaṁ kiñci vittaṁ idha vā huraṁ vā
saggesu vā yaṁ ratanaṁ paṇītaṁ
na no samaṁ atthi tathāgatena
idampi buddhe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 3

imasmiṁ vā loke parasmiṁ vā punaḥ
svargeṣu vā yaṁ ratanaṁ praṇītaṁ
na taṁ samaṁ asti tathāgatena
devātidevena narottamena
imaṁ pi buddhe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 4

khayaṁ virāgaṁ amataṁ paṇītaṁ
yadajjhagā sakyamunī samāhito
na tena dhammena samatthi kiñci
idampi dhamme ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 4

⏓−⏑−¦−⏑⏑¦−⏑−⏓
⏓−⏑−¦−⏑⏑¦−⏑−⏓

idaṁ pi dharme ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 5

yambuddhaseṭṭho parivaṇṇayī suciṁ
samādhimānantarikaññamāhu
samādhinā tena samo na vijjati
idampi dhamme ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 5

yaṁ buddhaśreṣṭho parivarṇaye śuciṁ
yamāhu ānantariyaṁ samādhiṁ
samādhino tasya samo na vidyate
idaṁ pi dharme ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 6

ye puggalā aṭṭha satampasatthā
cattāri etāni yugāni honti
te dakkhiṇeyyā sugatassa sāvakā
etesu dinnāni mahapphalāni
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 6

ye pudgalā aṣṭa sadā praśastā
catvāri etāni yugāni bhonti
te dakṣiṇīyā sugatena uktāḥ
etāni dinnāni mahatphalāni
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 7

ye suppayuttā manasā daḷhena
nikkāmino gotamasāsanamhi
te pattipattā amataṁ vigayha
laddhā mudhā nibbutiṁ bhuñjamānā
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 11

ye yuktayogī manasā succhandasā
naiṣkramyiṇo gautamaśāsanasmiṁ
te prāptiprāptā amtaṁ vigāhya
vimuktacittā nirvtiṁ bhuṁjamānā
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 8

yathindakhīlo paṭhaviṁ sito siyā
catubbhi vātehi asampakampiyo
tathūpamaṁ sappurisaṁ vadāmi
yo ariyasaccāni avecca passati
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 9

yathendrakīlo pthivīsanniśrito syā
caturbhi vātehi asaṁprakampi
tathopamaṁ satpuruṣaṁ vademi
yo āryasatyāni sudeśitāni
gambhīra-arthāni avetya paśyati
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 9

ye ariya saccāni vibhāvayanti
gambhīrapaññena sudesitāni
kiñcāpi te honti bhusappamattā
na te bhavaṁ aṭṭhamamādiyanti
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 10

ye āryasatyāni vibhāvayanti
gambhīraprajñena sudeśitāni
kiṁ cāpi te bhonti bhśaṁ pramattā
na te bhavāṁ aṣṭa upādiyanti
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 10

sahā vassa dassanasampadāya
tayassu dhammā jahitā bhavanti
sakkāyadiṭṭhi vicikicchitañca
sīlabbataṁ vā pi yadatthi kiñci
catūhapāyehi ca vippamutto
cha cābhiṭhānāni abhabbo kātuṁ
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 7

sarvaiva yasya darśanasaṁpadāyo
trayo 'sya dharmā jahitā bhavanti
satkāyadṛṣṭī vicikitsitaṁ ca
śīlavrataṁ cāpi yadasti kiṁcit
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 11

kiñcāpi so kammaṁ karoti pāpakaṁ
kāyena vācā uda cetasā vā
abhabbo so tassa paṭicchadāya
abhabbatā diṭṭhapadassa vuttā
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 8

kiṁcāpi śaikṣo prakaroti pāpaṁ
kāyena vācā atha cetasāpi
abhavyo so tasya nigūhanāya
abhavyatā dṛṣṭapatheṣu uktā
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 12

vanappagumbe yathā phussitagge
gimhānamāse paṭhamasmiṁ gimhe
tathūpamaṁ dhammavaraṁ adesayi
nibbānagāmiṁ paramaṁhitāya
idampi buddhe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 14

grīṣmāṇamāse prathame caitrasmiṁ
vane pragulmā yatha puṣpitāgrā
vāteritā te surabhiṁ pravānti
evaṁvidhaṁ dhyāyino buddhaputrāḥ
śīlenupetā surabhiṁ pravānti
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 13

varo varaññū varado varāharo
anuttaro dhammavaraṁ adesayi
idampi buddhe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

 

Pāḷi Verse 14

khīṇaṁ purāṇaṁ navaṁ natthi sambhavaṁ
virattacittāyatike bhavasmiṁ
te khīṇabījā avirūḷhichandā
nibbanti dhīrā yathāyampadīpo
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 12

kṣīṇaṁ purāṇaṁ navo nāsti saṁcayo
vimuktā āyatike bhavasmiṁ
te kṣīṇabījā avirūḍhidharmā
nirvānti dhīrā yatha tailadīpā
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 15

yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe
tathāgataṁ devamanussapūjitaṁ
buddhaṁ namassāma suvatthi hotu

Sanskrit Verse 19

yo dharmacakraṁ abhibhūya lokaṁ
pravartayati sarvabhūtanukampitaṁ
etādśaṁ devamanuṣyaśreṣṭhaṁ
buddhaṁ namasyāmi susvasti bhotu
dharmaṁ namasyāmi susvasti bhotu
saṁghaṁ namasyāmi susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 16

yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe
tathāgataṁ devamanussapūjitaṁ
dhammaṁ namassāma suvatthi hotu

 

Pāḷi Verse 17

yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe
tathāgataṁ devamanussapūjitaṁ
saṅghaṁ namassāma suvatthi hotu

 

 

[Ratanasūtra]

from Mahāvastu

Sanskrit - Pāḷi

Sanskrit Verse 1

namo 'stu buddhāya namo 'stu bodhaye
namo vimuktāya namo vimuktaye
namo 'stu jñānasya namo 'stu jñānino
lokāgraśreṣṭhāya namo karotha

Jātaka 159.2 cd [Moraparittaṁ]

namatthu buddhānaṁ namatthu bodhiyā
namo vimuttānaṁ namo vimuttiyā

Sanskrit Verse 2

yānīha bhūtāni samāgatāni
bhūmyāni vā yāni va antarīkṣe
sarvāṇi vā āttamanāni bhūtvā
śṇvantu svastyayanaṁ jinena bhāṣitaṁ

Pāḷi Verse 1

yānīdha bhūtāni samāgatāni
bhummāni vā yāni va antalikkhe
sabbe va bhūtā sumanā bhavantu
atho pi sakkacca suṇantu bhāsitaṁ

Sanskrit Verse 3

imasmiṁ vā loke parasmiṁ vā punaḥ
svargeṣu vā yaṁ ratanaṁ praṇītaṁ
na taṁ samaṁ asti tathāgatena
devātidevena narottamena
imaṁ pi buddhe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 3

yaṁ kiñci vittaṁ idha vā huraṁ vā
saggesu vā yaṁ ratanaṁ paṇītaṁ
na no samaṁ atthi tathāgatena
idampi buddhe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 4

⏓−⏑−¦−⏑⏑¦−⏑−⏓
⏓−⏑−¦−⏑⏑¦−⏑−⏓

idaṁ pi dharme ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 4

khayaṁ virāgaṁ amataṁ paṇītaṁ
yadajjhagā sakyamunī samāhito
na tena dhammena samatthi kiñci
idampi dhamme ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 5

yaṁ buddhaśreṣṭho parivarṇaye śuciṁ
yamāhu ānantariyaṁ samādhiṁ
samādhino tasya samo na vidyate
idaṁ pi dharme ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 5

yambuddhaseṭṭho parivaṇṇayī suciṁ
samādhimānantarikaññamāhu
samādhinā tena samo na vijjati
idampi dhamme ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 6

ye pudgalā aṣṭa sadā praśastā
catvāri etāni yugāni bhonti
te dakṣiṇīyā sugatena uktāḥ
etāni dinnāni mahatphalāni
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 6

ye puggalā aṭṭha satampasatthā
cattāri etāni yugāni honti
te dakkhiṇeyyā sugatassa sāvakā
etesu dinnāni mahapphalāni
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 7

sarvaiva yasya darśanasaṁpadāyo
trayo 'sya dharmā jahitā bhavanti
satkāyadṛṣṭī vicikitsitaṁ ca
śīlavrataṁ cāpi yadasti kiṁcit
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 10

sahā vassa dassanasampadāya
tayassu dhammā jahitā bhavanti
sakkāyadiṭṭhi vicikicchitañca
sīlabbataṁ vā pi yadatthi kiñci
catūhapāyehi ca vippamutto
cha cābhiṭhānāni abhabbo kātuṁ
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 8

kiṁcāpi śaikṣo prakaroti pāpaṁ
kāyena vācā atha cetasāpi
abhavyo so tasya nigūhanāya
abhavyatā dṛṣṭapatheṣu uktā
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 11

kiñcāpi so kammaṁ karoti pāpakaṁ
kāyena vācā uda cetasā vā
abhabbo so tassa paṭicchadāya
abhabbatā diṭṭhapadassa vuttā
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 9

yathendrakīlo pthivīsanniśrito syā
caturbhi vātehi asaṁprakampi
tathopamaṁ satpuruṣaṁ vademi
yo āryasatyāni sudeśitāni
gambhīra-arthāni avetya paśyati
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 8

yathindakhīlo paṭhaviṁ sito siyā
catubbhi vātehi asampakampiyo
tathūpamaṁ sappurisaṁ vadāmi
yo ari yasaccāni avecca passati
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 10

ye āryasatyāni vibhāvayanti
gambhīraprajñena sudeśitāni
kiṁ cāpi te bhonti bhśaṁ pramattā
na te bhavāṁ aṣṭa upādiyanti
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 9

ye ari ya saccāni vibhāvayanti
gambhīrapaññena sudesitāni
kiñcāpi te honti bhusappamattā
na te bhavaṁ aṭṭhamamādiyanti
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 11

ye yuktayogī manasā succhandasā
naiṣkramyiṇo gautamaśāsanasmiṁ
te prāptiprāptā amtaṁ vigāhya
vimuktacittā nirvtiṁ bhuṁjamānā
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 7

ye suppayuttā manasā daḷhena
nikkāmino gotamasāsanamhi
te pattipattā amataṁ vigayha
laddhā mudhā nibbutiṁ bhuñjamānā
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 12

kṣīṇaṁ purāṇaṁ navo nāsti saṁcayo
vimuktā āyatike bhavasmiṁ
te kṣīṇabījā avirūḍhidharmā
nirvānti dhīrā yatha tailadīpā
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 14

khīṇaṁ purāṇaṁ navaṁ natthi sambhavaṁ
virattacittāyatike bhavasmiṁ
te khīṇabījā avirūḷhichandā
nibbanti dhīrā yathāyampadīpo
idampi saṅghe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 13

agniryathā prajvalito niṣīde
indhanakṣayā śāmyati vegajāto
evaṁvidhaṁ dhyāyino buddhaputrāḥ
prajñāya rāgānuśayaṁ grahetvā
adarśanaṁ mtyurājasya yānti
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

 

Sanskrit Verse 14

grīṣmāṇamāse prathame caitrasmiṁ
vane pragulmā yatha puṣpitāgrā
vāteritā te surabhiṁ pravānti
evaṁvidhaṁ dhyāyino buddhaputrāḥ
śīlenupetā surabhiṁ pravānti
idaṁ pi saṁghe ratanaṁ praṇītaṁ
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 12

vanappagumbe yathā phussitagge
gimhānamāse paṭhamasmiṁ gimhe
tathūpamaṁ dhammavaraṁ adesayi
nibbānagāmiṁ paramaṁhitāya
idampi buddhe ratanaṁ paṇītaṁ
etena saccena suvatthi hotu

Sanskrit Verse 15

yānīha bhūtāni samāgatāni
bhūmyāni vā yāni va antarīkṣe
maitrīkarontu sada manuṣyakā prajā
divaṁ ca rātriṁ ca haranti vo baliṁ

Pāḷi Verse 2abc

tasmā hi bhūtā nisāmetha sabbe
mettaṁ karotha mānusiyā pajāya
divā ca ratto ca haranti ye baliṁ
...

Sanskrit Verse 16

tasmāddhi taṁ rakṣatha apramattā
mātā va putraṁ anukampamānā
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 2d

tasmā hi ne rakkhatha appamattā

Sanskrit Verse 17

vipaśyismiṁ viśvabhuvikrakucchande
bhāmakanakamunismiṁ kāśyape
mahāyaśe śākyamunismi' gautame
etehi buddhehi maharddhikehi
yā devatā santi abhiprasannā
vāḍhaṁ pi taṁ rakṣayantu ca karontu
svastyayanaṁ mānuṣikaprajāye

 

Sanskrit Verse 18

tasmā hi taṁ rakṣatha apramattā
mātā va putraṁ anukampamānā
etena satyena susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verse 2d

tasmā hi ne rakkhatha appamattā

Sanskrit Verse 19

yo dharmacakraṁ abhibhūya lokaṁ
pravartayati sarvabhūtanukampitaṁ
etādśaṁ devamanuṣyaśreṣṭhaṁ
buddhaṁ namasyāmi susvasti bhotu
dharmaṁ namasyāmi susvasti bhotu
saṁghaṁ namasyāmi susvasti bhotu
manuṣyato vā amanuṣyato vā

Pāḷi Verses 15cd 16cd 17cd

...
tathāgataṁ devamanussapūjitaṁ
buddhaṁ namassāma suvatthi hotu
...
tathāgataṁ devamanussapūjitaṁ
dharmaṁ namassāma suvatthi hotu
...
tathāgataṁ devamanussapūjitaṁ
saṅghaṁ namassāma suvatthi hotu