5. Bālavagga

Pāḷi 60 [5.1] Bāla

dīghā jāgarato ratti,
dīghaṁ santassa yojanaṁ,
dīgho bālānaṁ saṁsāro
saddhammaṁ avijānataṁ.

Patna 185 [11.12] Bāla

drīghā assupato rātrī
drīghaṁ śāntassa yojanaṁ |
drīgho bālānā saṁsāro
saddhaṁmam avijānatāṁ ||

Gāndhārī

Udānavarga 1.19 Anitya

dīrghā jāgarato rātrir
dīrghaṁ śrāntasya yojanam /
dīrgho bālasya saṁsāra
saddharmam avijānataḥ //

 

Mahā-karmavibhaṅga XVI

dīrghā jāgarato rātrir,
dīrghaṁ śrāntasya yojanam,
dīrgho bālasya saṁsāraḥ
saddharmam avijānataḥ.

 

Pāḷi 61 [5.2] Bāla

carañ ce nādhigaccheyya
seyyaṁ sadisam attano,
ekacariyaṁ daḷhaṁ kayirā,
natthi bāle sahāyatā.

Patna

Gāndhārī

Udānavarga 14.15 Droha

caraṁś ca nādhigaccheta
sahāyaṁ tulyam ātmanaḥ /
ekacaryāṁ dḍhaṁ kuryān
nāsti bāle sahāyatā ||

Kośāmbakavastu II 185

caraṁś cen nādigaccheta
śreyaḥ sadśam ātmanaḥ |
ekacaryāṁ dḍhāṁ kuryān≈
≈nāsti bāle sahāyatā ||

 

Pāḷi 62 [5.3] Bāla

puttā matthi dhanam matthi
iti bālo vihaññati,
attā hi attano natthi
kuto puttā, kuto dhanaṁ.

Patna

Gāndhārī

Udānavarga 1.20 Anitya

putro me 'sti dhanaṁ me 'stīty
evaṁ bālo vihanyate /
ātmaiva hy ātmano nāsti
kasya putraḥ kuto dhanam ||

 

Pāḷi 63 [5.4] Bāla

yo bālo maññati bālyaṁ,
paṇḍito vā pi tena so,
bālo ca paṇḍitamānī
sa ve bālo ti vuccati.

Patna 184 [11.11] Bāla

yo bālo bālamānī
paṇḍito cāpi tattha so |
bālo tu paṇḍitamānī
sa ve bālo ti vuccati ||

Gāndhārī

Udānavarga 25.22 Mitra

yo jānīyād ahaṁ bāla
iti bālaḥ sa paṇḍitaḥ |
bālaḥ paṇḍitamānī tu
bāla eva nirucyate //

Divyāvadāna pg. 490

yo bālo bālabhāvena
paṇḍitas tatra tena saḥ |
bālaḥ paṇḍitamānī tu
sa vai bāla ihocyate ||

 

Pāḷi 64 [5.5] Bāla

yāvajīvam pi ce bālo
paṇḍitaṁ payirupāsati
na so dhammaṁ vijānāti,
dabbī sūparasaṁ yathā.

Patna 191 [11.18] Bāla

yāvaj jīvaṁ pi ce bālo
paṇḍite payirupāsati |
neva dhammaṁ vijānāti
dravvī sūparasān iva ||

Gāndhārī 233 [14.10] [Paṇida]

yavajiva bi ya balu
paṇida payuvasadi
neva dhamu viaṇadi
praña hisa na vijadi.

Udānavarga 25.13 Mitra

yāvajjīvaṁ pi ced bālaḥ
paṇḍitāṁ paryupāsate /
na sa dharmaṁ vijānāti
darvī sūparasān iva //

Mahābhārata 10.5.2

ciraṁ hy api jaḍaḥ śūraḥ
paṇḍitaṁ paryupāsya ha |
na sa dharmān vijānāti
darvī sūparasān iva

 

Pāḷi 65 [5.6] Bāla

muhuttam api ce viññū
paṇḍitaṁ payirupāsati
khippaṁ dhammaṁ vijānāti,
jivhā sūparasaṁ yathā.

Patna 192 [11.19] Bāla

muhuttam api ce praṁño
paṇḍite payirupāsati |
khipraṁ dhammaṁ vijānāti
jivhā sūparasān iva ||

Gāndhārī 234 [14.11] [Paṇida]

muhuta bi ya viñu
paṇada payuvasadi
so du dhamu viaṇadi
praña hisa tadovia.

Udānavarga 25.14 Mitra

muhūrtam api saprajñaḥ
paṇḍitāṁ paryupāsate /
sa vai dharmaṁ vijānāti
jihvā sūparasān iva //

Mahābhārata 10.5.2

muhūrtam api taṁ prājñaḥ
paṇḍitaṁ paryupāsya ha |
kṣipraṁ dharmān vijānāti
jihvā sūparasān iva ||

 

Pāḷi 66 [5.7] Bāla

caranti bālā dummedhā
amitteneva attanā,
karontā pāpakaṁ kammaṁ
yaṁ hoti kaṭukapphalaṁ.

Patna 174 [11.1] Bāla

caranti bālā dummedhā
amitteṇa r iva āttanā |
karontā pāpakaṁ kammaṁ
yaṁ hoti kaṭukapphalaṁ ||

Gāndhārī

Udānavarga 9.13 Karma

caranti bālā duṣprajñā
hy amitrair iva cātmabhiḥ /
kurvantaḥ pāpakaṁ karma
yad bhavati kaṭukaṁ phalaṁ //

Ekottarāgama-Fragmente 18.333

tasmāt kāyena vācā ca
manasā cāpy asaṁvtāḥ |

kurvanti pāpakaṁ karma
yad bhavati kaṭukodayaṁ ||

 

Pāḷi 67 [5.8] Bāla

na taṁ kammaṁ kataṁ sādhu
yaṁ katvā anutappati,
yassa assumukho rodaṁ
vipākaṁ paṭisevati.

Patna 175 [11.2] Bāla

kathañ ca taṁ kare kaṁmaṁ
yaṁ kattā anutappati |
yassa aṁśumukho rodaṁ
vipākaṁ paṭisevati ||

Gāndhārī

Udānavarga 9.14 Karma

na tat karma ktaṁ sādhu
yat ktvā hy anutapyate |
rudann aśrumukho yasya
vipākaṁ pratiṣevate //

Ekottarāgama-Fragmente 18.334

na tat karma ktaṁ sādhu
ktvā yad anutapyate |
rudann aśrumukho yasya
vipākaṁ pratisevate ||

 

Pāḷi 68 [5.9] Bāla

tañ ca kammaṁ kataṁ sādhu
yaṁ katvā nānutappati,
yassa patīto sumano
vipākaṁ paṭisevati.

Patna 176 [11.3] Bāla

taṁ ca kaṁmaṁ kataṁ sādhu
yaṁ kattā nānutappati |
yassa pratīto sumano
vipākaṁ paṭisevati ||

Gāndhārī

Udānavarga 9.15 Karma

tat tu karma ktaṁ sādhu
yat ktvā nānutapyate |
yasya pratītaḥ sumanā
vipākaṁ pratiṣevate //

Ekottarāgama-Fragmente 18.335

tatra karma ktaṁ sādhu
ktvā yan nānutapyate |
yasya pratītaḥ sumanā
vipākaṁ pratisevate ||

 

Pāḷi 69 [5.10] Bāla

madhuvā maññati bālo,
yāva pāpaṁ na paccati,
yadā ca paccati pāpaṁ,
atha (bālo) dukkhaṁ nigacchati.

Patna

Gāndhārī

Udānavarga 28.18 Pāpa

madhuvad manyate bālo
yāvat pāpaṁ na pacyate /
yadā tu pacyate pāpam
atha duḥkhaṁ nigacchati //

 

Pāḷi 70 [5.11] Bāla

māse māse kusaggena
bālo bhuñjetha bhojanaṁ,
na so saṅkhātadhammānaṁ
kalaṁ agghati soḷasiṁ.

Patna 388 [21.13] Sahasra

māse māse kuśāggreṇa
bālo bhuñjeya bhojanaṁ |
na taṁ saṁghe prasādassa
kalām agghati ṣoḍaśiṁ ||

Gāndhārī

Udānavarga 24.17 Peyāla

māse māse kuśāgreṇa
yo hi bhuñjīta bhojanam /
na tad buddhe prasādasya
kalām arghati ṣoḍaśīm //

Mahāvastu iii. pg. 435 Sahasra

māse māse kuśāgreṇa
bālo bhuṁjeya bhojanaṁ |
na so buddhe prasādasya
kalām arghati ṣoḍaśīṁ ||

Isibhāsiyāiṁ 41.13

māse māse ya jo bālo
kusaggeṇa āhārae |
-a se sukkhāya dhammassa
agghatī satimaṁ kalaṁ ||

Uttarādhyayanasūtraṁ 9.44

māse māse tu jo bālo
kusaggeṇaṁ tu bhuṁjae |
ṇa so suyakkhāya dhammassa
kalaṁ agghai solasiṁ ||

 

Pāḷi 71 [5.12] Bāla

na hi pāpaṁ kataṁ kammaṁ
sajju khīraṁ va muccati,
ḍahantaṁ bālam anveti
bhasmacchanno va pāvako.

Patna 107 [7.12] Kalyāṇī

na hi pāpakaṁ kataṁ kammaṁ
sajjaṁ chīraṁ va mucchati |
dahantaṁ bālam anneti
bhassachanno va pāpako ||

Gāndhārī

Udānavarga 9.17 Karma

na hi pāpaktaṁ karma
sadyaḥ kṣīram iva mūrchati |
dahantad bālam anveti
bhasmācchanna ivānalaḥ //

 

Pāḷi 72 [5.13] Bāla

yāvad eva anatthāya
ñattaṁ bālassa jāyati,
hanti bālassa sukkaṁsaṁ
muddham assa vipātayaṁ.

Patna 177 [11.4] Bāla

yāvad eva anatthāya
ñāttaṁ bālassa jāyati |
hanti bālassa śukrāṅggaṁ
muddham assa nipātaye ||

Gāndhārī

Udānavarga 13.2 Satkāra

yāvad eva hy anarthāya
jñāto bhavati bāliśaḥ /
hanti bālasya śuklāṁśaṁ
mūrdhānaṁ cāsya pātayet ||

 

Pāḷi 73 [5.14] Bāla

asataṁ bhāvanam iccheyya,
purekkhārañ ca bhikkhusu,
āvāsesu ca issariyaṁ,
pūjā parakulesu ca.

Patna 178 [11.5] Bāla

asatāṁ bhāvanam icchanti
purekkhārañ ca bhikkhusu |
āvāsesu ca essariyaṁ
pūjāṁ parakulesu ca ||

Gāndhārī

Udānavarga 13.3 Satkāra

asanto lābham icchanti
satkāraṁ caiva bhikṣuṣu /
ā
vāseṣu ca mātsaryaṁ
pūjāṁ parakuleṣu ca ||

 

Pāḷi 74 [5.15] Bāla

mameva kata’ maññantu
gihī pabbajitā ubho,
mameva ativasā assu
kiccākiccesu kismici,
iti bālassa saṅkappo
icchā māno ca vaḍḍhati.

Patna 179-180 [11.6-7] Bāla

mameva katamannentu
ghī pravrajitā ca ye |
na me pratibalā assa
kiccā 'kiccesu kesuci ||

iti bālassa saṁkappo
icchāmāno ca vaddhati |
aṁñā hi lābhopaniśā
aṁñā nibbāṇagāminī ||

Gāndhārī

Udānavarga 13.4-5 Satkāra

mām eva nityaṁ jānīyur
ghī pravrajitas tathā |
mama prativaśāś ca syuḥ
ktyāktyeṣu keṣu cit //

iti bālasya saṁkalpā
icchāmānābhivardhakāḥ /
anyā hi lābhopaniṣad
anyā nirvāṇagāminī
//

 

Pāḷi 75 [5.16] Bāla

aññā hi lābhūpanisā,
aññā nibbānagāminī,
evam etaṁ abhiññāya
bhikkhu buddhassa sāvako
sakkāraṁ nābhinandeyya,
vivekam anubrūhaye.

Patna 180-1 [11.7] Bāla

iti bālassa saṁkappo
icchāmāno ca vaddhati |

aṁñā hi lābhopaniśā
aṁñā nibbāṇagāminī ||

evam etaṁ yathābhūtaṁ
paśśaṁ buddhassa sāvako |
sakkāraṁ nābhinandeyā
vivekam anubrūhaye ||

Gāndhārī

Udānavarga 13.5-6 Satkāra

iti bālasya saṁkalpā
icchāmānābhivardhakāḥ
/
anyā hi lābhopaniṣad
anyā nirvāṇagāminī //

etaj jñātvā yathābhūtaṁ
buddhānāṁ śrāvakaḥ sadā |
satkāraṁ nābhinandeta
vivekaṁ anubṁhayet ||

Bālavaggo pañcamo.