16. Piyavagga

Pāḷi 209 [16.1] Piya

ayoge yuñjam attānaṁ,
yogasmiñ ca ayojayaṁ,
atthaṁ hitvā piyaggāhī,
pihetattānuyoginaṁ.

Patna 173 [10.17] Daṇḍa

ayoge yuñjiyāttānaṁ
yogamhi ca ayuṁjiya |
atthaṁ hettā priyaggrāhī
phayantatthānuyogināṁ ||

Gāndhārī 266 [16.8] [Prakiṇakavaga?]

ayoi yuji atvaṇa
yoaseva ayujadu
atha hitva priagaha
svihadi arthaṇupaśiṇo.

Udānavarga 5.9 Priya

ayoge yujya cātmānaṁ
yoge cāyujya sarvadā /
arthaṁ hitvā priyagrāhī
sphayaty arthayogine ||

 

Pāḷi 210 [16.2] Piya

mā piyehi samāgañchī
appiyehi kudācanaṁ,
piyānaṁ adassanaṁ dukkhaṁ,
appiyānañ ca dassanaṁ.

Patna 73 [5.9] Attha

mā priyehi samāgaṁma
apriyehi kadācanaṁ |
priyassa addaṁśanaṁ dukkhaṁ
apriyassa ca daṁśanaṁ ||

Gāndhārī

Udānavarga 5.5 Priya

mā priyaiḥ saṁgamo jātu
mā ca syād apriyaiḥ sadā /
priyāṇām adarśanaṁ duḥkham
priyāṇāṁ ca darśanam //

 

Pāḷi 211 [16.3] Piya

tasmā piyaṁ na kayirātha,
piyāpāyo hi pāpako,
ganthā tesaṁ na vijjanti
yesaṁ natthi piyāppiyaṁ.

Patna 74 [5.10] Attha

tassā priyaṁ na kayirātha
priyāvādo hi pāpako |
ggraṁthā tesaṁ na vijjanti
yesaṁ nāsti priyāpriyaṁ ||

Gāndhārī

Udānavarga 5.8 Priya

tasmāt priyaṁ na kurvīta
priyabhāvo hi pāpakaḥ /
granthās teṣāṁ na vidyante
eṣāṁ nāsti priyāpriyam //

 

Pāḷi 212 [16.4] Piya

piyato jāyatī soko,
piyato jāyatī bhayaṁ,
piyato vippamuttassa
natthi soko kuto bhayaṁ.

Patna 72 [5.8] Attha

priyāto jāyate dukkhaṁ
priyā śokā priyā bhayaṁ |
priyāto vipramuttassa
nāsti śokā kato bhayaṁ ||

Gāndhārī

Udānavarga 5.1 Priya

priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam /
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam //

Dvāviṁśatyavadānakathā 23.21

priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||

Avadānaśataka 1 pg 191

priyebhyo jāyate śokaḥ
priyebhyo jāyate bhayam |
priyebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||

 

Pāḷi 213 [16.5] Piya

pemato jāyatī soko,
pemato jāyatī bhayaṁ,
pemato vippamuttassa
natthi soko kuto bhayaṁ.

Patna

Gāndhārī

Udānavarga

 

Pāḷi 214 [16.6] Piya

ratiyā jāyatī soko,
ratiyā jāyatī bhayaṁ,
ratiyā vippamuttassa
natthi soko kuto bhayaṁ.

Patna

Gāndhārī

Udānavarga 2.3 Kāma

ratibhyo jāyate śoko
ratibhyo jāyate bhayam /
ratibhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam //

 

Pāḷi 215 [16.7] Piya

kāmato jāyatī soko,
kāmato jāyatī bhayaṁ,
kāmato vippamuttassa
natthi soko kuto bhayaṁ.

Patna

Gāndhārī

Udānavarga 2.2 Kāma

kāmebhyo jāyate śokaḥ
kāmebhyo jāyate bhayam /
kāmebhyo vipramuktānāṁ
nāsti śokaḥ kuto bhayam ||

 

Pāḷi 216 [16.8] Piya

taṇhāya jāyatī soko,
taṇhāya jāyatī bhayaṁ,
taṇhāya vippamuttassa
natthi soko kuto bhayaṁ.

Patna

Gāndhārī

Udānavarga

 

Pāḷi 217 [16.9] Piya

sīladassanasampannaṁ,
dhammaṭṭhaṁ saccavādinaṁ
attano kamma kubbānaṁ,
taṁ jano kurute piyaṁ.

Patna 294 [16.17] Vācā

śīlavantaṁ śuciṁ dacchaṁ
dhammaṭṭhaṁ saccavādinaṁ |
āttano kārakaṁ śantaṁ
taṁ jano kurute priyaṁ ||

Gāndhārī 322 [20.1] [Śilavaga?]

śilamadu suyidrakṣo
dhamaho sadhujivaṇo
atvaṇo karako sadu
ta jaṇo kuradi priu.

Udānavarga 5.24 Priya

dharmasthaṁ śīlasaṁpannaṁ
hrīmantaṁ satyavādinam /
ātmanaḥ kārakaṁ santaṁ
taṁ janaḥ kurute priyam //

Śarīrārthagāthā vs 18

dharmasthaṁ śīlasaṁpannaṁ
hrīmantaṁ satyavādinaṁ |
ātmanaḥ priyakartāraṁ
taṁ janaḥ kurute priyaṁ ||

 

Pāḷi 218 [16.10] Piya

chandajāto anakkhāte,
manasā ca phuṭo siyā,
kāmesu ca appaṭibaddhacitto,
uddhaṁsoto ti vuccati.

Patna

Gāndhārī

Udānavarga 2.9 Kāma

chandajāto hy avasrāvī
manasānāvilo bhavet /
kāmeṣu tv apratibaddhacitta
ūrdvasroto nirucyate //

 

Pāḷi 219 [16.11] Piya

cirappavāsiṁ purisaṁ
dūrato sotthim āgataṁ,
ñātimittā suhajjā ca
abhinandanti āgataṁ.

Patna

Gāndhārī

Udānavarga 5.20 Priya

cirapravāsinaṁ yadvad
dūrataḥ svastināgatam /
jñātayaḥ suhdo mitrāś
cābhinandanti āgatam ||

 

Pāḷi 220 [16.12] Piya

tatheva katapuññam pi
asmā lokā paraṁ gataṁ,
puññāni paṭigaṇhanti
piyaṁ ñātīva āgataṁ.

Patna

Gāndhārī

Udānavarga 5.21 Priya

ktapuṇyaṁ tathā martyam
asmāl lokāt paraṁ gatam |
puṇyāny evābhinandanti
priyaṁ jñātim ivāgatam //

Piyavaggo soḷasamo.