3: Brāhmaṇa
Brāhmaṇavaggo

 

[34 ≈ Dhp 383]

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
chinna sūtraṁ parākrāmma bhavaṁ praṇuda brāhmaṇa Note that, as in the Pāḷi, br- in this word normally does not make position, see The Prosody of the Patna Dharmapada. |

−−−−¦⏑−−−¦¦⏑⏑⏑−¦⏑−⏑−
saṁkhārāṇāṁ khayaṁ ñāttā akathaso si brāhmaṇa ||

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
chinda sotaṁ parakkamma kāme panuda brāhmaṇa,

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṅkhārānaṁ khayaṁ ñatvā akataññūsi brāhmaṇa.

 

[35acd ≈ Dhp 392acd]

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yamhi dhammaṁ vijāneyā vddhamhi daharamhi vā |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sakkacca This reading proves that sakkaccaṁ in the Pāḷi verse is in fact an absolutive with an unexpected niggahīta at the end of the word. naṁ namasseyā aggihotraṁ va brāhmaṇo Cf. the next verse. It is hard to know whether the Pāḷi has conflated two verses here; or if Patna has expanded one into two. ||

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yamhā dhammaṁ vijāneyya sammāsambuddhadesitaṁ,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sakkaccaṁ taṁ namasseyya aggihuttaṁ va brāhmaṇo.

 

[36abd ≈ Dhp 392abd]

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yamhi dhammaṁ vijāneyā sammasaṁbuddhadeśitaṁ |

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
tam eva apacāyeyā aggihotraṁ va brāhmaṇo ||

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yamhā dhammaṁ vijāneyya sammāsambuddhadesitaṁ,

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sakkaccaṁ taṁ namasseyya aggihuttaṁ va brāhmaṇo.

 

[37ab ≈ Udānavarga, 33.8; ab cf. Dhp 393ab]

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na jaṭāhi na gotreṇa na jāccā hoti brāhmaṇo |

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yo tu bāhati pāpāni aṇutthūlāni sabbaśo ||

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
bāhanā eva pāpānāṁ brahmaṇo ti pravuccati Not through tangled hair, not through clan, not through birth is one a brāhmaṇa; but he who removes all wicked things, whether subtle or gross, because of the removal of (all) wicked things, he is called a brāhmaṇa. Although the sentiment is common enough, I can find no parallel to lines c-f in the Pāḷi texts. |

 

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smtaḥ |

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vāhitatvāt tu pāpānāṁ brāhmaṇo vai nirucyate ||

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na jaṭāhi na gottena na jaccā hoti brāhmaṇo,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yamhi saccañ ca dhammo ca so sucī so va brāhmaṇo.

 

[38 ≈ Dhp 401]

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
vārī pukkharapatte vā ārāgre-r-iva sāsavo ||

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yo na lippati kāmesu tam ahaṁ brūmi brāhmaṇaṁ |

 

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
vāri pokkharapatte va āragge-r-iva sāsapo,

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yo na lippati kāmesu tam ahaṁ brūmi brāhmaṇaṁ.

 

[39 ≈ Dhp 387]

⏑⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
udayaṁ tapati ādicco ratrim ābhāti candramā ||

−−−−¦⏑−⏑⏑−¦¦−−⏑⏑¦⏑−⏑−
sannaddho khattiyo tapati jhāyiṁ tapati brāhmaṇo ||

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
atha sabbe ahorātte buddho tapati tejasā ||

 

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
divā tapati ādicco rattiṁ ābhāti candimā,

−−−−¦⏑−⏑⏑−¦¦−−⏑⏑¦⏑−⏑−
sannaddho khattiyo tapati jhāyī tapati brāhmaṇo,

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
atha sabbam ahorattiṁ buddho tapati tejasā.

 

[40 ≈ Dhp 385]

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yassa pāram apāram vā pārāpāraṁ na vijjati |

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
vītajjaraṁ It appears the double consonant -jj- ( also -dd- in Pāḷi) is to avoid two short syllables in 2nd and 3rd position of the prior line. visaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ ||

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yassa pāraṁ apāraṁ vā pārāpāraṁ na vijjati,

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
vītaddaraṁ visaṁyuttaṁ tam ahaṁ brūmi brāhmaṇaṁ.

 

[41 ≈ Dhp 384]

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā dayesu dhammesu pāragū hoti brāhmaṇo |

⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
athassa sabbe saṁyogā atthaṁ gacchanti jānato ||

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā dvayesu dhammesu pāragū hoti brāhmaṇo,

⏑−⏑−¦−−−−¦¦−−−−¦⏑−⏑− mavipulā
athassa sabbe saṁyogā atthaṁ gacchanti jānato.

 

[42 ab cf. Iti 96 v.3ab; cd ≈ Sn 3.12 v. 26cd]

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
sa khu so khīṇasaṁyogo khīṇamānapunabbhavo |

−−⏑−¦−,−−−¦¦−−⏑⏑−¦⏑−⏑− mavipulā
saṁghāvasevī dhammaṭṭho saṁghaṁ na upeti vedagū ||

 

−⏑−−¦⏑−⏑−¦¦−⏑−⏑¦⏑−⏑− Anuṭṭhubha
ye ca kho chinnasaṁsayā khīṇamānapunabbhavā

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
te ve pāraṁ gatā loke ye pattā āsavakkhayaṁ.

————

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
ārogyaṁ sammad aññāya āsavānaṁ parikkhayā,

−−⏑−¦−,−−−¦¦−−⏑⏑−¦⏑−⏑− mavipulā
saṅkhāya sevī dhammaṭṭho saṅkhaṁ na upeti vedagū.

 

[43 ≈ Dhp 408]

⏑−⏑−¦−⏑⏑−¦¦⏑−−⏑¦⏑−⏑− bhavipulā
akakkaśiṁ vinnapaṇiṁ girāṁ saccam udīraye |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
tāya nābhiṣape kaṁci tam ahaṁ brūmi brāhmaṇaṁ ||

 

⏑−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑−  bhavipulā
akakkasaṁ viññapaniṁ giraṁ saccaṁ udīraye,

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yāya nābhisaje kañci tam ahaṁ brūmi brāhmaṇaṁ.

 

[44 ≈ Dhp 404]

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
asaṁsaṭṭhaṁ ghaṭṭhehi anagārehi This seems to be a scribal error for the intended anāgārehi. cūbhayaṁ |

⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
anokasāriṁ appicchaṁ tam ahaṁ brūmi brāhmaṇaṁ ||

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
asaṁsaṭṭhaṁ gahaṭṭhehi anāgārehi cūbhayaṁ,

⏑−⏑−¦−−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
anokasāriṁ appicchaṁ tam ahaṁ brūmi brāhmaṇaṁ.

 

[45 ≈ Dhp 391]

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yassa kāyena vācāya manasā nāsti dukkataṁ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṁvtaṁ trisu ṭṭhāṇesu I count ṭṭh- as not making position here to give the pathyā cadence, otherwise we have a malformed mavipulā. tam ahaṁ brūmi brāhmaṇaṁ ||

 

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yassa kāyena vācāya manasā natthi dukkataṁ,

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṁvutaṁ tīhi ṭhānehi tam ahaṁ brūmi brāhmaṇaṁ.

 

[46 ≈ Dhp 389]

−−⏑−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
mā brāhmaṇassa prahare nāssa mucceya brāhmaṇo |

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
dhī brāhmaṇassa hantāraṁ ya ssa vā su na muccati ||

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo,

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
dhī brāhmaṇassa hantāraṁ tato dhī yassa muñcati.

 

[47 ≈ Dhp 294]

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mātaraṁ paṭhamaṁ hantā rājānaṁ do ca khattiye |

−−−⏑¦⏑−−−¦¦⏑⏑−⏑⏑¦⏑−⏑−
rāṣṭaṁ sānucaraṁ hantā anigho carati brāhmaṇo ||

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mātaraṁ pitaraṁ hantvā rājāno dve ca khattiye,

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
raṭṭhaṁ sānucaraṁ hantvā anīgho yāti brāhmaṇo.

 

[48 ≈ Dhp 403]

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
gambhīrapraṁñaṁ medhāviṁ māggā 'māggassa kovidaṁ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
uttamāttham anuprāttaṁ tam ahaṁ brūmi brāhmaṇaṁ ||

 

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
gambhīrapaññaṁ medhāviṁ maggāmaggassa kovidaṁ,

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
uttamatthaṁ anuppattaṁ tam ahaṁ brūmi brāhmaṇaṁ.

 

[49 ≈ Dhp 386]

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
jhāyiṁ virajam āsīnaṁ katakiccaṁ anāsavaṁ |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
uttamātthaṁ anuprāttaṁ tam ahaṁ brūmi brāhmaṇaṁ ||

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
jhāyiṁ virajam āsīnaṁ katakiccaṁ anāsavaṁ

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
uttamatthaṁ anuppattaṁ tam ahaṁ brūmi brāhmaṇaṁ.

Brāhmaṇavarggaḥ
Brāhmaṇavaggo