Mahāparinibbānasuttaṁ (DN 16)

[Chaṭṭhabhāṇavāraṁ]

[44: Sarīravibhāgo]

Assosi kho Rājā Māgadho Ajātasattu Vedehiputto: [834]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti [835]

Atha kho Rājā Māgadho Ajātasattu Vedehiputto, Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi: [836]

“Bhagavā pi Khattiyo aham-pi Khattiyo, aham-pi Thai omits pi. arahāmi Bhagavato sarīrānaṁ bhāgaṁ, aham-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmī.” ti [837]

Assosuṁ kho Vesālikā BJT: Vosālikā, printing error. Licchavī: [838]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti Atha kho Vesālikā Licchavī Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: Bhagavā pi Khattiyo mayam-pi Khattiyā, mayam-pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmā.” ti [839]

Assosuṁ kho Kāpilavatthavā ChS: Kapilavatthuvāsī, here and below: (Then the Sakyas) living in Kapilavatthu. Sakyā: [840]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti Atha kho Kāpilavatthavā Sakyā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: [841]

“Bhagavā amhākaṁ ñātiseṭṭho, mayam-pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmā” ti. [842]

Assosuṁ kho Allakappakā Bulayo: Thai: Thūlayo, here and below. [843]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti Atha kho Allakappakā Bulayo Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: [844]

“Bhagavā pi Khattiyo mayam-pi Khattiyā, mayam-pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmā.” ti [845]

Assosuṁ kho Rāmagāmakā Koliyā: ChS, Thai: Koḷiyā. [846]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti Atha kho Rāmagāmakā Koliyā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: [847]

“Bhagavā pi Khattiyo mayam-pi Khattiyā, mayam-pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmā.” ti [848]

Assosi kho Veṭhadīpako Thai, Chs: Veṭṭhadīpak-, here and below. brāhmaṇo: [849]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti Atha kho Veṭhadīpako brāhmaṇo Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesi: [850]

“Bhagavā pi Khattiyo aham-asmi brāhmaṇo, BJT: Bhagavā tu Khattiyo aham-asmi brāhmaṇo; Thai: Bhagavā pi Khattiyo aham-pi brāhmaṇo; ChS: ahaṁ pismi brāhmaṇo. The reading here is very uncertain, but the meaning is clear. aham-pi arahāmi Bhagavato sarīrānaṁ bhāgaṁ, aham-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmī.” ti [851]

Assosuṁ kho Pāveyyakā Mallā: [852]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti Atha kho Pāveyyakā Mallā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: PTS: pahesuṁ, printing error. [853]

“Bhagavā pi Khattiyo mayam-pi Khattiyā, mayam-pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmā.” ti [854]

Evaṁ vutte Kosinārakā Mallā te saṅghe gaṇe etad-avocuṁ: [855]

“Bhagavā amhākaṁ gāmakkhette parinibbuto, na mayaṁ dassāma Bhagavato sarīrānaṁ bhāgan.”-ti [856]

Evaṁ vutte Doṇo brāhmaṇo te saṅghe gaṇe etad-avoca: [857]

⏑−⏑−¦−,⏑⏑¦−⏑−− Tuṭṭhubha (throughout)
“Suṇantu Bhonto mama ekavākyaṁ: ChS: ekavācaṁ.

−−⏑−¦−,⏑⏑¦−⏑−−
Amhāka' PTS: Amhākaṁ, which would give the Vedic opening. Buddho ahu khantivādo

⏑⏑−⏑−¦−,⏑⏑¦−⏑−−
Na hi sādhu yaṁ Uttamapuggalassa

⏑−⏑−¦−,⏑−¦−⏑−−
Sarīrabhāge siyā PTS: -bhaṅge siya; Thai: siya, the short -a- is to avoid the heavy 7th syllable, but it is quite acceptable to the prosody of the texts. sampahāro. [858]

 

−−⏑−¦−,⏑⏑¦−⏑−−
Sabbe va bhonto sahitā samaggā,

−−⏑−¦−,⏑−¦−⏑−−
Sammodamānā karomaṭṭhabhāge,

−−⏑−¦−,⏑⏑¦−⏑−−
Vitthārikā hontu disāsu Thūpā

⏑−⏑−,¦−⏑⏑¦−⏑−−
Bahū janā Cakkhumato pasannā.” ti PTS: Bahujjano cakkhumato pasanno ti; singular forms of the collective noun: the meaning is the same. [859]

“Tena hi brāhmaṇa tvañ-ñeva Thai: tvañ-ceva; PTS: tvaṁ yeva. Bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajāhī.” ti [860]

“Evaṁ bho,” Thai: Evaṁ bho, evaṁ bho. ti kho Doṇo brāhmaṇo, tesaṁ saṅghānaṁ gaṇānaṁ paṭissutvā, Thai: paṭissuṇitvā; alternate form of the absolutive. Bhagavato sarīrāni aṭṭhadhā samaṁ suvibhattaṁ vibhajitvā, te saṅghe gaṇe etad-avoca: [861]

“Imaṁ me bhonto tumbaṁ PTS: khumbaṁ, and similarly below. dadantu, Thai: dentu, alternate form of the verb. aham-pi tumbassa Thūpañ-ca mahañ-ca karissāmī.” ti [862]

Adaṁsu kho te Doṇassa brāhmaṇassa tumbaṁ. Assosuṁ kho Pipphalivaniyā ChS: Pippalivaniyā. here and below. Moriyā: [863]

“Bhagavā kira Kusinārāyaṁ parinibbuto.” ti [864]

Atha kho Pipphalivaniyā Moriyā Kosinārakānaṁ Mallānaṁ dūtaṁ pāhesuṁ: [865]

“Bhagavā pi Khattiyo mayam-pi Khattiyā, mayam-pi arahāma Bhagavato sarīrānaṁ bhāgaṁ, mayam-pi Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca karissāmā.” ti [866]

“Natthi Bhagavato sarīrānaṁ bhāgo vibhattāni, Bhagavato sarīrāni ito aṅgāraṁ harathā.” ti [867]

Te tato aṅgāraṁ hariṁsu. Thai: āhariṁsu, emphatic form of the same verb. Atha kho Rājā Māgadho Ajātasattu Vedehiputto, Rājagahe Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akāsi. [868]

Vesālikā pi Licchavī Vesāliyaṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu. [869]

Kāpilavatthavā pi Sakyā Kapilavatthusmiṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu. [870]

Allakappakā pi Bulayo Allakappe Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu. [871]

Rāmagāmakā pi Koliyā Rāmagāme Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu. [872]

Veṭhadīpako pi brāhmaṇo Veṭṭhadīpe Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akāsi. [873]

Pāveyyakā pi Mallā Pāvāyaṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu. [874]

Kosinārakā pi Mallā Kusinārāyaṁ Bhagavato sarīrānaṁ Thūpañ-ca mahañ-ca akaṁsu. [875]

Doṇo pi brāhmaṇo Tumbassa Thūpañ-ca mahañ-ca akāsi. [876]

Pipphalivaniyā pi Moriyā Pipphalivane aṅgārānaṁ Thūpañ-ca mahañ-ca akaṁsu. [877]

Iti aṭṭha PTS: aṭṭh' assa; eight (Shrines) for his (bodily relics). sarīratthūpā navamo Tumbathūpo dasamo Aṅgārathūpo, evam-etaṁ bhūtapubban ti. [878]

 

The Distribution of the Relics

 

−⏑−−,¦−⏑⏑¦−⏑−− Tuṭṭhubha The verses, unless otherwise noted are Tuṭṭhubha with some odd variations in the openings.
Aṭṭhadoṇaṁ Cakkhumato sarīraṁ, BJT: Aṭṭhadoṇā ... sarīrā, but -doṇaṁ below.

−⏑−−,¦−⏑−¦−⏑−−
Sattadoṇaṁ Jambudīpe mahenti,

−−⏑−¦−,⏑⏑⏑⏑¦−⏑−− irregular We could read posa- which would give an extended Tuṭṭhubha, pausing at the 5th and restarting from the same syllable.
Ekañ-ca doṇaṁ purisavaruttamassa

−⏑−−,¦−⏑−¦−⏑−−
Rāmagāme Nāgarājā maheti. BJT, Thai, PTS: mahenti, here and below; however we need a singular verb for concinnity. [879]

 

−−⏑−¦−,⏑⏑¦−⏑−⏑− Jagatī
Ekā hi dāṭhā tidivehi pūjitā, Compare this verse with Buddhavaṁsa 29.6: Ekā dāṭhā Tidasapure, ekā Nāgapure ahu, ekā Gandhāravisaye, ekā Kaliṅgarājino.

−−⏑⏑,−¦−⏑⏑¦−⏑−⏑− Jagatī We have to take pana as resolved here, which then gives the Vedic opening.
Ekā pana Gandhārapure mahīyati, Thai: mahiyyati, alternate spelling.

−−⏑−¦−,⏑⏑¦−⏑−−
Kāliṅgarañño vijite punekaṁ,

−−⏑⏑,¦−⏑−¦−⏑−− irregular opening
Ekaṁ puna Nāgarājā maheti. [880]

 

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Tasseva tejena ayaṁ Vasundharā

−−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Āyāgaseṭṭhehi Mahī alaṅkatā.

−−⏑−,¦−⏑⏑¦−⏑−−
Evaṁ imaṁ Cakkhumato sarīraṁ,

⏑−⏑−,¦−⏑⏑¦−⏑−−
Susakkataṁ sakkatasakkatehi. [881]

 

−−⏑−¦−⏑⏑¦−⏑−⏑− Jagatī
Devindanāgindanarindapūjito,

⏑−⏑−¦−⏑,⏑¦−⏑−⏑− Jagatī
Manussaseṭṭhehi Thai, ChS: Manussindaseṭṭhehi, which would spoil the metre. tatheva pūjito,

−−⏑⏑,¦−⏑⏑¦−⏑−− irregular opening
Taṁ Thai: Taṁ taṁ. vandatha pañjalikā bhavitvā, ChS: labhitvā, which would mean: after receiving (with your hands).

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
Buddho have kappasatehi dullabho ti. Thai: Buddhā have kappasatehi dullabhā ti, plural: Buddhas are rare even in a hundred aeons. [882]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
Cattāḷīsasamā dantā kesā lomā ca sabbaso

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
Devā hariṁsu ekekaṁ Cakkavāḷaparamparā. ti This verse is also found at Bv. 29.7. [883]

Mahāparinibbānasuttaṁ Niṭṭhitaṁ Tatiyaṁ. PTS: Mahā-Parinibbāna-Suttantaṁ Niṭṭhitaṁ.