Dhammānupassanā



right click to download mp3

Bojjhaṅgapabbaṁ ONLY: Satta Bojjhaṅga Pabbaṁ (sic).

Puna ca paraṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, sattasu Bojjhaṅgesu. Kathañ-ca, BJT, ChS add pana. bhikkhave, bhikkhu dhammesu dhammānupassī viharati, sattasu Bojjhaṅgesu?

Idha, bhikkhave, bhikkhu santaṁ vā ajjhattaṁ Satisambojjhaṅgaṁ “atthi me ajjhattaṁ Satisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Satisambojjhaṅgaṁ “natthi me ajjhattaṁ Satisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Satisambojjhaṅgassa uppādo hoti tañ-ca pajānāti, yathā ca uppannassa Satisambojjhaṅgassa bhāvanāya pāripūrī hoti tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Dhammavicayasambojjhaṅgaṁ PTS adds ellipsis marks . . . before this sentence by mistake, and greatly abbreviates what follows again. “atthi me ajjhattaṁ Dhammavicayasambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Dhammavicayasambojjhaṅgaṁ “natthi me ajjhattaṁ Dhammavicayasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Dhammavicayasambojjhaṅgassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa Dhammavicayasambojjhaṅgassa bhāvanāya pāripūrī hoti tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Viriyasambojjhaṅgaṁ ChS: vīriya-, and so throughout. “atthi me ajjhattaṁ Viriyasambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Viriyasambojjhaṅgaṁ “natthi me ajjhattaṁ Viriyasambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Viriyasambojjhaṅgassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa Viriyasambojjhaṅgassa bhāvanāya pāripūrī hoti – tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Pītisambojjhaṅgaṁ “atthi me ajjhattaṁ Pītisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Pītisambojjhaṅgaṁ “natthi me ajjhattaṁ Pītisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Pītisambojjhaṅgassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa Pītisambojjhaṅgassa bhāvanāya pāripūrī hoti – tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Passaddhisambojjhaṅgaṁ “atthi me ajjhattaṁ Passaddhisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Passaddhisambojjhaṅgaṁ “natthi me ajjhattaṁ Passaddhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Passaddhisambojjhaṅgassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa Passaddhisambojjhaṅgassa bhāvanāya pāripūrī hoti – tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Samādhisambojjhaṅgaṁ “atthi me ajjhattaṁ Samādhisambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Samādhisambojjhaṅgaṁ “natthi me ajjhattaṁ Samādhisambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Samādhisambojjhaṅgassa uppādo hoti tañ-ca pajānāti. yathā ca uppannassa Samādhisambojjhaṅgassa bhāvanāya pāripūrī hoti – tañ-ca pajānāti.

Santaṁ vā ajjhattaṁ Upekkhāsambojjhaṅgaṁ PTS: upekhā-, and so throughout. “atthi me ajjhattaṁ Upekkhāsambojjhaṅgo” ti pajānāti; asantaṁ vā ajjhattaṁ Upekkhāsambojjhaṅgaṁ “natthi me ajjhattaṁ Upekkhāsambojjhaṅgo” ti pajānāti. Yathā ca anuppannassa Upekkhāsambojjhaṅgassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa Upekkhāsambojjhaṅgassa bhāvanāya pāripūrī hoti – tañ-ca pajānāti.

* * *

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati, samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati, “atthi dhammā” ti vā panassa sati paccupaṭṭhitā PTS: paccuppaṭṭhitā again here. hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

Evam-pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, sattasu Bojjhaṅgesu. BJT, PTS: Sambojjhaṅgesu.

Bojjhaṅgapabbaṁ Niṭṭhitaṁ BJT places this end-title in brackets, and adds Paṭhamakabhāṇavāraṁ Niṭṭhitaṁ.