Naḷinikājātakavaṇṇanā (Ja 526)

An edition of the Pāli text of one of the Jātaka stories, including its commentary and word-commentary. Includes notes on variant readings, with an analysis of the metre of the verse texts.

edited by
Ānandajoti Bhikkhu
(August 2010)

 PDF 

Cover

Introduction

The present text has been established through a comparison of the following editions:

The variant readings between the texts are numerous, but, for the most part, trivial. I have attempted to give in the notes a summary of the difference and where such was necessary an alternative translation. This at least gives the student some idea of the significance of the alternatives.

In choosing the readings I have been guided by the grammar, the meaning, the metre and internal consistency, as these are the best guides, even though they are not infallible. It is always possible that a sentence which we believe to be ungrammatical is correct on the basis of the principle of lectio difficilior. But that also is by no means an infallible guide, and in the end an editor has to make his choice.

The text itself can be divided into the verses, the word analysis, and the prose story sections. It seems to me we are dealing with two distinct strata here, the verses being the oldest, and their analysis and the prose story being the younger. The reason for this is that the verses were never translated from the Pāḷi in the first place but were preserved in the original language.

The prose, on the other hand, was translated first into Sinhala and then back into Pāḷi in the 5th century, apparently by Bhadanta Buddhaghosa, who is traditionally held to have made the final rescension of the Jātaka commentary; and the word analysis, which would have been necessary to preserve their meaning is also younger in diction and style, as we can see when it occasionally breaks into a prose paraphrase of the verses.

In this edition I have clearly marked the different sections by greying out the word analysis, while the prose story and the verse it supports are coloured as normal.

The commentator employs a number of devices to explain his text: sometimes he simply gives an alternative and better known form of the same word; sometimes he explains one word by another, as in our dictionaries; sometimes he resorts to paraphrase, especially when the import of the verse is not at all clear.

The verse itself is limpid and for the most part well written, though like all the verse in the texts it has its fair share of obscurities. The metre appears to me to be unusual in the Siloka verses in that it allows light syllables in 2nd and 3rd positions, but apart from that is the quite normal mix of Siloka and Tuṭṭhubha, with the latter sprinkled with Jagatī lines as we regularly find elsewhere.

 

Naḷinikājātakavaṇṇanā SHB has no heading but writes naḷinikājātakaṁ as the end-title; PTS writes: naḷinikājātaka, with variant spelling and omitting -vaṇṇanā. Thai writes: naḷinikājātakaṁ, with variant spelling and omitting -vaṇṇanā. ChS: niḷinikājātakavaṇṇanā; ChS always writes niḷinikā. (Jā 526)

[Nidānaṁ]

“uḍḍayhate ChS, Thai: uddayhate; and similarly throughout. janapado.” ti

idaṁ satthā jetavane viharanto PTS abbreviates excessively, here it writes, e.g. idaṁ s. j. v., and in many other places similarly throughout when there is stock text. This makes comparison very difficult without searching out the root texts, and I have not done it here. purāṇadutiyikāpalobhanaṁ PTS: -dutiyika-. ārabba kathesi. kathento ca taṁ bhikkhuṁ kena ukkaṇṭhāpito 'sī ti pucchitvā, purāṇadutiyikāyā ti vutte. “esā kho, bhikkhu, tava anatthakārikā pubbe pi tvaṁ etaṁ nissāya jhānā parihāyitvā, mahāvināsaṁ patto” SHB, Thai: patto' sī. ti vatvā atītaṁ āhari.

* * *

atīte, bārāṇasiyaṁ brahmadatte rajjaṁ kārente, bodhisatto udiccabrāhmaṇamahāsālakule nibbattitvā, vayappatto uggahitasippo. isipabbajjaṁ pabbajitvā jhānābhiññā nibbattetvā, himavantapadese SHB, Thai: -pp-; but there is no reason for the gemination, same when the word recurrs below. vāsaṁ kappesi.

From here to the naming below is summarised in the original thus: alambusājātake vuttanaye neva [pts: vuttanayen' eva] taṃ paṭicca ekā migī [pts: migā] gabbhaṃ paṭilabhitvā puttaṃ vijāyi, isisiṅgo tvevassa nāmaṃ ahosi; as was said in the account given in the Alambusājātaka [Jā 523] one deer, after becoming pregnant gave birth to a son, and he was named Isisiṅga. I have expanded it by bringing in the story from that Jātaka, which continues up and till the naming of the boy below. ath' ekā migī, tassa passāvaṭṭhāne, sambhavamissakaṁ tiṇaṁ khāditvā, udakaṁ pivi. Thai: pīvi. ettakeneva ca tasmiṁ paṭibaddhacittā, gabbhaṁ paṭilabhitvā, tato paṭṭhāya, katthaci agantvā tattheva tiṇaṁ khāditvā, Thai omits: tattheva tiṇaṁ khāditvā. assamassa sāmante yeva vicarati. mahāsatto pariggaṇhanto Thai: -g-. taṁ kāraṇaṁ aññāsi. sā aparabhāge manussadārakaṁ vijāyi. mahāsatto taṁ puttasinehena paṭijaggi, isisiṅgo tissa nāmaṁ akāsi.

atha naṁ pitā vayappattaṁ pabbājetvā, kasiṇaparikammaṁ uggaṇhāpesi. so na cirasseva, jhānābhiññā nibbattetvā, ChS: uppādetvā. PTS inserts: himavantapadese here. jhānasukhena kīḷi, ghoratapo paramadhitindriyo SHB: paramābhijitindriyo; and having conquered the senses; PTS: parimāritiṇdriyo [sic]; and mortified the senses; same below when Sakka questions the King. Thai reads: ghoratapo paramatapo paramābhijitindriyo ahosi. ahosi. tassa Thai: athassa. sīlatejena sakkassa bhavanaṁ PTS: sakkabhavanaṁ; compounding the words. kampi.

sakko āvajjanto ChS, Thai: āvajjento; similar meaning taṁ Thai omits. kāraṇaṁ ñatvā: upāyenassa sīlaṁ bhindissāmī ti, tīṇi saṁvaccharāni sakalakāsiraṭṭhe vuṭṭhiṁ nivāresi, PTS: vāresi. raṭṭhaṁ aggidaḍḍhaṁ viya ahosi. sasse asampajjamāne, dubbhikkhapīḷitā manussā sannipatitvā, rājaṅgaṇe upakkosiṁsu. atha ne rājā vātapāne ṭhito: kiṁ etan-ti pucchi?

“mahārāja, tīṇi saṁvaccharāni devassa avassantassa, ChS: avassantattā. sakalaraṭṭhaṁ uḍḍayhati, manussā dukkhitā, devaṁ vassāpehi, devā” ti.

rājā sīlaṁ samādiyitvā uposathaṁ upavasanto pi vassaṁ SHB omits: vassaṁ; PTS omits: pi vassaṁ. vassāpetuṁ nāsakkhi.

tasmiṁ kāle, sakko aḍḍharattasamaye, Thai: aḍḍharattikasamaye. tassa sirigabbhaṁ pavisitvā, ekobhāsaṁ katvā, vehāse PTS: vehāsaṁ, sometimes the accusative is used with locative sense. aṭṭhāsi.

rājā taṁ disvā: “ko 'si tvan”-ti pucchi.

“sakko 'ham-asmī,” ti

“kenatthenāgato 'sī?” ti

“vassati te, mahārāja, raṭṭhe PTS: rajje; more or less the same meaning. devo” ti?

“na vassatī” ti.

“jānāsi panassa avassanakāraṇan?”-ti

“na jānāmī” ti. ChS, Thai insert: sakka.

“mahārāja, himavantapadese isisiṅgo nāma tāpaso paṭivasati PTS: vasati. ghoratapo Thai: so ghoratapo paramābhijitindriyo. paramadhitindriyo. so nibaddhaṁ? Thai: nivaddhaṁ. deve vassante, kujjhitvā ākāsaṁ olokesi, tasmā devo na vassatī” ti.

“idānettha? ChS: idāni panettha. kiṁ kātabban?”-ti

“tassa tape bhinne devo vassissatī” ti. PTS: vassatī ti; present tense, which cannot be right here.

“ko panassa tapaṁ bhindituṁ samattho?” ti

“dhītā pana te, PTS, ChS omit: pana. mahārāja, naḷinikā Thai: naḷinikā, Thai spells the name thus throughout. samatthā. taṁ pakkosāpetvā: PTS: pakkositvā; same meaning, text uses causative form as in the text just below. asukaṭṭhānaṁ nāma gantvā, tāpasassa tapaṁ bhindā ti ChS: bhindāhī ti, alternative form of the imperative. pesehī.” ti

evaṁ so rājānaṁ anusāsitvā, Thai: anusāsetvā, alternative spelling for the absolutive. sakaṭṭhānam-eva agamāsi.

rājā punadivase, amaccehi saddhiṁ mantetvā, dhītaraṁ pakkosāpetvā, paṭhamaṁ gātham-āha:

−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
“uḍḍayhate janapado, raṭṭhañ-cāpi vinassati,

−⏑⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā From here on all Siloka (16-syllable) lines are pathyā, unless otherwise stated.
ehi All texts: ehi; we should read -ī- m.c. to avoid two light syllables in 2nd and 3rd positions. naḷinike BJT: nalinike; and similarly throughout: other instances will not be noted. gaccha taṁ me brāhmaṇam-ānayā.” ti [1]

tattha taṁ me ti taṁ mama anatthakāriṁ brāhmaṇaṁ attano vasaṁ ānehi, SHB: mānehi = me ānehi. kilesarativasenassa sīlaṁ bhindā ChS: bhindāhī; alternative form of the imperative. ti.

taṁ sutvā sā dutiyaṁ gātham-āha:

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
“nāhaṁ dukkhakkhamā, rāja, nāhaṁ addhānakovidā,

⏑−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
kathaṁ ahaṁ gamissāmi vanaṁ kuñjarasevitan?”-ti [2]

tattha dukkhakkhamā ti ahaṁ, mahārāja, dukkhassa khamā na homi, addhānam-pi na jānāmi, sāhaṁ kathaṁ gamissāmī? ti

tato rājā dve gāthā ChS: gāthāyo, alternative form of the plural. abhāsi:

−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“phītaṁ janapadaṁ gantvā hatthinā ca rathena ca,

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
dārusaṅghāṭayānena - evaṁ gaccha niḷīnike. PTS: naḷīniye; -ī- is m.c. to give the normal cadence. [3]

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
hatthī assā rathā pattī PTS: hatthī assarathā patti; ChS: hatthi-assarathe pattī; Thai: hatthī assā rathā pattī, alternative forms with same meaning. gacchevādāya khattiye,

⏑−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑− pathyā
taveva vaṇṇarūpena vasaṁ tam-ānayissasī.” ti [4]

tattha, dārusaṅghāṭayānenā ti, amma naḷinike na tvaṁ padasā gamissasi, PTS: tvaṁ padasā na gamissasi; different word-order. phītaṁ pana subhikkhaṁ khemaṁ attano janapadaṁ hatthivāhanehi rathavāhanehi gantvā, PTS: omits: ca rathavāhanehi ca; ChS adds cupolas: hatthivāhanehi ca rathavāhanehi ca. tato param-pi ajjhokāse Thai adds ca here. paṭicchannena vayhādinā, udakaṭṭhāne nāvāsaṅghāṭena PTS, Thai: nāvāsaṅkhātena; which is reckoned a boat vehicle. dārusaṅghāṭayānena gaccha.
vaṇṇarūpenā ti evaṁ akilamamānā Thai: akilamānā. gantvā, tava vaṇṇena ceva SHB, Thai: ca. rūpasampadāya ca taṁ brāhmaṇaṁ attano vasaṁ ānayissasī ti.

evaṁ so dhītarā saddhiṁ akathetabbam-pi Thai omits pi. raṭṭhaparipālanaṁ nissāya kathesi. sā pi sādhū ti sampaṭicchi.

 

[Palobhanaṁ]

athassā sabbaṁ dātabbayuttakaṁ datvā, amaccehi saddhiṁ uyyojesi. amaccā taṁ ādāya, PTS omits: taṁ ādāya, and reads gantvā instead of patvā. paccantaṁ patvā, tattha khandhāvāraṁ nivāsāpetvā, PTS: nivāsetvā; set up [camp], but beings ministers they would have had it done for them. rājadhītaraṁ ukkhipāpetvā, vanacarakadesitena ChS: vanacarakena adesitena, splitting the compound. maggena himavantaṁ pavisitvā, pubbaṇhasamaye tassa assamapadassa samīpaṁ PTS: assamasamīpaṁ; near to his ashram. pāpuṇiṁsu.

tasmiṁ khaṇe bodhisatto, puttaṁ assamapade nivattetvā, ChS: nivāsāpetvā; after staying behind. sayaṁ phalāphalatthāya araññaṁ paviṭṭho hoti.

vanacarako PTS: vanacarakā, plural, but only one has been mentioned in the story. sayaṁ assamaṁ SHB, Thai: vanacarakā sayaṁ assamapadaṁ. āgantvā, SHB, ChS, Thai: agantvā; having gone to. tassa pana vasanaṭṭhāne ChS: dassanaṭṭhāne; lovely place. ṭhatvā, naḷinikāya taṁ dassento PTS: dassetvā; having seen [it]. dve gāthā abhāsi: SHB, PTS, Thai: vadiṁsu, plural form to go with vanacarakā above, but it means they must have spoken the verses together, another reason for preferring the singular.

⏑⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
“kadalīdhajapaññāṇo, PTS, Thai: kadali-; giving two light syllables in 2nd and 3rd position, against the metre. ābhujīparivārito, ChS, Thai: kadalidhajapaññāṇo ābhujiparivārito; -ī- in both places is m.c. to avoid 2 lights in 2nd and 3rd positions. PTS reads: kadali- and -vāraṇo, both here and below,

−−⏑−¦⏑⏑−−¦¦⏑⏑−−¦⏑−⏑− savipulā
eso padissati rammo isisiṅgassa assamo. [5]

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
eso aggissa saṅkhāto eso dhūmo padissati,

−−−−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
maññe no aggiṁ hāpeti, isisiṅgo mahiddhiko.” ti [6]

tattha SHB, Thai unnecessarily insert: kadalidhajapaññāṇo ti here. kadalisaṅkhātā dhajā paññāṇaṁ assā ti kadalīdhajapaññāṇo.
ābhujiparivārito ti bhujapattavanaparikkhitto. SHB, Thai: ābhuji-, curled (leaves), which robs it of meaning.
saṅkhāto ti eso aggi assa isisiṅgassa jhānena PTS: ñāṇena; [reckoned] by his knowledge. saṅkhāto paccakkhagato PTS: paccakkhato; Thai: paccakkhakato? jalati.
maññe no aggin-ti aggiṁ no PTS: na, which unfortunately reverses the meaning; context confirms that no here must be affirmative not negative, though it can mean either. hāpeti, juhati paricaratī ti maññāmi. PTS: maññe; same meaning.

amaccā pi bodhisattassa araññaṁ paviṭṭhavelāya, SHB, Thai: velāyam-eva, with confirming particle. assamaṁ parivāretvā, ārakkhaṁ ṭhapetvā, rājadhītaraṁ isivesaṁ gāhāpetvā, suvaṇṇacīrakena Thai: suvaṇṇacīrake, locative, in a golden bark robe. nivāsanapārupanaṁ SHB: -pārupaṇaṁ; there is often a variation between -n- and -- in the Sinhalese texts. katvā, abbālaṅkārehi alaṅkaritvā, tantubaddhaṁ cittabheṇḍukaṁ SHB: citra- = same word, different spelling; ChS, Thai: -geṇḍukaṁ = different word, same meaning; ChS and Thai write like this throughout, further cases will not be noted. gāhāpetvā, assamapadaṁ pesetvā, PTS: pavesetvā; having entered [the ashram], which makes no sense when she is next said to be outside it. sayaṁ bahi rakkhantā aṭṭhaṁsu.

sā tena bheṇḍukena kīḷantī Thai: kīḷaṁ kīḷantī, although the repetition seems unnecessary perhaps we could translate: playing a game. caṅkamanakoṭiyaṁ ChS: caṅkama-, alternative form. otari. tasmiṁ khaṇe isisiṅgo paṇṇasāladvāre pāsāṇaphalake nisinno hoti. so taṁ āgacchantiṁ disvā, bhītatasito uṭṭhāya, paṇṇasālaṁ pavisitvā aṭṭhāsi. sā pissa paṇṇasāladvāraṁ SHB: sālādvāraṁ; but we would expect the vowel to be shortened in compounds. gantvā kīḷi yeva.

satthā tañ-ca tato uttari ca SHB: tato ca uttariṁ, and omits following ca. PTS: uttariṁ, and omits following ca. atthaṁ Thai omits: ca atthaṁ. pakāsento tisso gāthā abhāsi:

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“tañ-ca disvāna āyantiṁ, āmuttamaṇikuṇḍalaṁ,

⏑⏑−−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
isisiṅgo pāvisi bhīto assamaṁ paṇṇachādanaṁ. [7]

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
assamassa ca sā dvāre bheṇḍukenassa kīḷati,

⏑−⏑−¦−,−−−¦¦−−⏑−¦⏑−⏑− mavipulā
vidaṁsayantī aṅgāni, guyhaṁ pakāsitāni ca. [8]

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
tañ-ca disvāna kīḷantiṁ paṇṇasālagato PTS: paṇṇasālaṁ gato; splitting the compound. jaṭī,

−⏑−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
assamā nikkhamitvāna, idaṁ vacanam-abravī:” ti [9]

tattha, bheṇḍukenassā ti assa isisiṅgassa assamadvāre bheṇḍukena kīḷati.
vidaṁsayantī ti dassentī.
guyhaṁ pakāsitāni cā ti guyhañ-ca rahassaṅgañ-ca ChS omits: ca. pakāsitāni ca SHB omits: ca. pākaṭāni mukhahatthādīni. SHB inserts: ca.
abravī ti so kira paṇṇasālāya ṭhatvā, cintesi: ‘sacāyaṁ yakkho bhaveyya, paṇṇasālaṁ pavisitvā,
mama maṁsaṁ PTS, ChS read: maṁ, [and grinding] me up. murumurāpetvā khādeyya; nāyaṁ yakkho, tāpaso bhavissatī’ ti assamā nikkhamitvā pucchanto SHB has a very different line here: tasmā nikkhamitvā pucchissāmi nan-ti, gātham-āha; therefore, after coming forth (thinking): I will question him, he spoke this verse. PTS is similar, but adds: vatvā after nan-ti; after coming forth and saying. gātham-āha: Thai has a different line altogether here: tasmā nikkhamitvā idaṁ kira āha; therefore after going forth this, it seems, was said.

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
‘ambho! ko nāma so rukkho yassa tevaṁgataṁ phalaṁ?

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
dūre pi khittaṁ pacceti, na taṁ ohāya gacchatī' ” ti. PTS adds: kathesi; he said. [10]

tattha yassa tevaṁgatan-ti ChS adds: phalan, in the quotation here. yassa tava rukkhassa evaṁgataṁ PTS, ChS: gatikaṁ. manoramaṁ phalaṁ? ko nāma so SHB, Thai: nāmeso. rukkho ti citrabheṇḍukassa adiṭṭhapubbattā; rukkhaphalena tena PTS: rukkhaphalen' etena; the meaning doesn't change. bhavitabban-ti maññamāno evaṁ pucchi. ChS: pucchati, present tense.

athassa sā rukkhaṁ SHB, Thai omits: rukkhaṁ, which would seem to be necessary to give context. ācikkhantī gātham-āha: PTS places: gātham-āha after the verses.

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
“assamassa mamaṁ, PTS, ChS: mama, alternative form. brahme, samīpe gandhamādane,

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
pabbate PTS, ChS: Bahavo, [there are] many [trees]. tādisā rukkhā, yassa tevaṁgataṁ phalaṁ,

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
dūre pi khittaṁ pacceti, na maṁ ohāya gacchatī.” ti [11]

tattha samīpe gandhamādane ti gandhamādanapabbate mama assamassa samīpe. PTS: assamasamīpe; compounding the words.
yassa tevaṁgatan-ti yassa evaṁgataṁ, ta-kāro byañjanasandhikaro PTS: sandhikaro. ti.

iti sā musāvādaṁ PTS: musā. abhāsi. itaro pi PTS: pana. saddahitvā tāpaso eso ti saññāya, paṭisanthāraṁ karonto gātham-āha: PTS places: gātham-āha after the verse.

−⏑⏑−¦−⏑⏑¦−⏑−−
“etu All texts thus. We need to read: etū, to avoid light syllables in 2nd and 3rd positions. bhavaṁ assamimaṁ adetu,

−−⏑−¦−⏑⏑¦−⏑−−
pajjañ-ca bhakkhañ-ca paṭiccha dammi,

⏑⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
idam-āsanaṁ atra bhavaṁ nisīdatu,

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
ito bhavaṁ mūlaphalāni khādatū” PTS, ChS: bhuñjatū, with nearly the same meaning, but elsewhere khādati is used for eating roots and fruits. ti. [12]

tattha assamiman-ti assamaṁ imaṁ bhavaṁ pavisatu.
adetū ti yathāsannihitaṁ āhāraṁ paribhuñjatu. PTS: bhuñjatu.
pajjan-ti pādabbhañjanaṁ.
bhakkhan-ti madhuraphalāphalaṁ.
paṭicchā ti paṭiggaṇha.
idam-āsanan-ti paviṭṭhakāle evam-āha.

tassā SHB, PTS add: “kin-te idan”-ti before tassā, as though it is the word analysis explaining the next verse. paṇṇasālaṁ pavisitvā, kaṭṭhatthare ChS: kaṭṭhattharaṇe, which doesn't give the expected meaning. nisīdantiyā, suvaṇṇacīrake dvidhā gate sarīraṁ appaṭicchannaṁ SHB: -p-, but gemination is warranted here. ahosi. tāpaso mātugāmasarīrassa adiṭṭhapubbattā taṁ disvā, Thai: disvāna, alternative form. vaṇo eso ti saññāya evam-āha:

−−⏑−¦−⏑⏑¦−⏑−−
“kiṁ te idaṁ ūrunam-antarasmiṁ, Thai: kin-te idaṁ tava ūrūnam-antaraṁ, same meaning, but Jagatī metre.

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
supicchitaṁ kaṇha-r-ivappakāsati,

−−⏑−¦−⏑−¦−⏑−−
akkhāhi me pucchito etam-atthaṁ,

−−⏑−¦−⏑−¦−⏑−−
kose nu te uttamaṅgaṁ paviṭṭhan?”-ti [13]

tattha supicchitan-ti dvinnaṁ ūrūnaṁ samāgamakāle suphusitaṁ SHB, PTS: suphassitaṁ, it is pleasant to the touch; but it doesn't appear he has touched it yet. PED: [su-]picchita well polished, shiny, slippery J v.197 (cp. Sk. picchala?). SED: picchala - mfn. slimy, slippery, smeary. sippimukhasaṇṭhānaṁ. ChS, Thai: sippipuṭamukhasaṇṭhānaṁ; having an opening formed like the hollow mouth of an oyster. subhalakkhaṇena hi asamannāgatāya, taṁ ṭhānaṁ āvāṭadhātukaṁ hoti, samannāgatāya abbhunnataṁ, sippipuṭamukhasaṇṭhānaṁ.
kaṇha-r-ivappakāsatī ti ubhosu passesu kāḷakaṁ viya khāyati.
kose nu te uttamaṅgaṁ paviṭṭhan-ti tava uttamaṅgaṁ liṅgasaṇṭhānaṁ na paññāyati, kiṁ nu taṁ tava sarīrasaṅkhāte kose paviṭṭhan-ti pucchati.

atha naṁ sā vañcayantī gāthādvayam-āha:

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
“ahaṁ vane mūlaphalesanaṁ caraṁ,

−−⏑−¦−−⏑¦−⏑−−
āsādayiṁ Thai: asādayiṁ, here and below, but the verb is āsādeti, and therefore requires the long syllable. acchaṃ We need to read: accha', m.c. as the heavy syllable in 6th position is normally avoided. sughorarūpaṁ,

−−⏑−¦−⏑⏑¦−⏑−−
so maṁ patitvā sahasajjhapatto, ChS: sahasājjhapatto, which violates the two-morae rule.

⏑−⏑−¦−⏑⏑¦−⏑−−
panujja maṁ abbahi uttamaṅgaṁ. [14]

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
svāyaṁ vaṇo khajjati kaṇḍuvāyati,

−−⏑−¦−⏑⏑¦−⏑−−
sabbañ-ca kālaṁ na labhāmi sātaṁ,

⏑−⏑−¦−⏑⏑¦−⏑−−
paho bhavaṁ kaṇḍum-imaṁ vinetuṁ,

⏑⏑−⏑−¦−⏑−¦−⏑−−
kurutaṁ PTS: kurute. bhavaṁ yācito brāhmaṇatthan”-ti. [15]

tattha āsādayin-ti ghaṭṭesiṁ, āgacchantaṁ disvā leḍḍunā paharin-ti attho.
patitvā ti upadhāvitvā.
sahasajjhappatto ti maṁ PTS omits; ChS: mamaṁ, incorrect form. sahasā ajjhappatto sampatto.
panujjā ti atha maṁ pātetvā. ChS: potevtā? Maybe given as an alternative form of the absolutive, but I cannot find the form in the Dictionaries.
abbahī ti mukhena mama uttamaṅgaṁ luñcitvā pakkāmi, tato paṭṭhāya imasmiṁ ṭhāne vaṇo jāto. SHB: ti; adding an unwanted quotation marker; Thai: imasmiṁ yeva ṭhāne vaṇo jāto ti, adding also an emphatic.
svāyan-ti so ayaṁ, tato paṭṭhāya mayhaṁ vaṇo khajjati ceva kaṇḍuñ-ca ChS: kaṇḍuvañ-ca. karoti, tappaccayā sāhaṁ PTS: cāhaṁ; SHB, Thai: kho 'haṁ. sabbakālaṁ kāyikacetasikasukhaṁ na labhāmi.
paho ti pahu, PTS: pahū; Thai omits pahu. samattho.
brāhmaṇatthan-ti bhavaṁ mayā yācito imaṁ brāhmaṇassa atthaṁ karotu, idaṁ me dukkhaṁ Thai adds: mābhavissa (=mā abhavissa), do not let it be. harāhī PTS: harā; different form of the imperative. ti vadati.

so tassā musāvādaṁ sabhāvo ti saddahitvā, sace te PTS: vo, enclitic having the same meaning. evaṁ sukhaṁ hoti karissāmī, ti taṁ padesaṁ oloketvā, anantaraṁ gātham-āha:

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
“gambhīrarūpo tĕ vaṇo salohito,

⏑−⏑−¦−⏑−¦−⏑−−
apūtiko pakkagandho mahā ca, PTS reads: pannagandho, [fresh and] bad-smelling, here and below; ChS: vaṇagandho; smelly wound; Thai: mahāpi ca; it is big, fresh and smells like its decaying. The metre is then Jagatī.

⏑−⏑−¦−⏑⏑¦−⏑−−
karomi te kiñci kasāyayogaṁ,

⏑−⏑−¦⏑⏑⏑⏑¦−⏑−−
yathā bhavaṁ paramasukhī bhaveyyā.” ti [16]

tattha salohito ti rattobhāso.
apūtiko ti pūtimaṁsarahito.
pakkagandho ChS: vaṇagandho. ti thokaṁ duggandho.
kasāyayogan-ti ahaṁ keci rukkhakasāye gahetvā, tava ekaṁ Thai: etaṁ; that. kasāyayogaṁ karissāmī PTS, ChS: karomi, I make; perhaps using the present tense with near future meaning. ti.

tato naḷinikā gātham-āha:

⏑−⏑−¦−⏑⏑¦−⏑−−
“na mantayogā na BJT: kiñci; [or] some [remedial decoction]. This would require the metre pausing at the 5th and restarting from the same syllable. kasāyayogā,

⏑−⏑−¦−⏑−¦−⏑−−
na osadhā brahmacārī kamanti,

−−⏑−¦−⏑⏑¦−⏑−−
yaṁ te mudū BJT, SHB, Thai: mudu, spoiling the opening. tena vinehi kaṇḍuṁ, BJT: kaṇḍu; PTS: kaṇḍukaṁ; same meaning.

⏑−⏑−¦⏑⏑⏑⏑¦−⏑−−
yathā ahaṁ paramasukhī BJT: -sukhi here but -sukhī in the verse above. bhaveyyan.”-ti [17]

tattha kamantī ti, bho brahmacāri, imasmiṁ mama vaṇe neva mantayogā, na kasāyayogā, na pupphaphalādīni osadhāni kamanti, anekavāraṁ katehi pi Thai omits pi. tehi etassa phāsukabhāvo PTS: phāsubhāvo; same meaning. na bhūtapubbo. yaṁ pana te etaṁ mudu aṅgajātaṁ tena ghaṭṭiyamānasseva tassa kaṇḍuṁ PTS, ChS: kaṇḍu, nominative. na hoti, tasmā PTS: tasmāssa, therefore [please remove] his [itch]. tena vinehi kaṇḍun-ti.

so saccaṁ eso SHB: esa. bhaṇatī ti sallakkhetvā, methunasaṁsaggena sīlaṁ bhijjati, jhānaṁ antaradhāyatī Thai: parihāyī, is abandoned. ti ajānanto, mātugāmassa adiṭṭhapubbattā, methunadhammassa ca ajānanabhāvena, bhesajjan-ti vadantiyā tāya methunadhammaṁ PTS, ChS: methunaṁ, [engaged in] sex. paṭisevi.

tāvad-evassa sīlaṁ bhijji, jhānaṁ parihāyi. so dve tayo vāre saṁsaggaṁ katvā, kilanto hutvā nikkhamitvā, saraṁ oruyha nhatvā, PTS, Thai: nahātvā, spelling variation. paṭippassaddhadaratho āgantvā paṇṇasālāya ChS: -sālāyaṁ, alternative spelling. nisīditvā, puna pi taṁ tāpaso ti maññamāno, vasanaṭṭhānaṁ pucchanto gātham-āha: PTS places: gātham-āha after the verse.

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
“ito nu bhoto katamena assamo?

−⏑⏑−¦⏑⏑⏑⏑¦−⏑−−
kacci All texts read: kacci, in the next three lines, spoiling the metre in the opening; we need to read kaccī, m.c.. bhavaṁ abhiramasī Thai: abhiramasi, spoiling the metre both in the cadence. araññe?

−⏑⏑−¦−⏑⏑¦−⏑−− irregular opening
kacci nu PTS omits: nu, making the metre even worse. te mūlaphalaṁ pahūtaṁ?

−⏑⏑−¦−,⏑⏑−¦−⏑−− irregular
kacci bhavantaṁ na vihiṁsanti vāḷā?” Thai: bālā; [injury from] fools. ti [18]

tattha katamenā ti ito katamena disābhāgena bhoto assamo?
bhavan-ti ālapanam-etaṁ.

tato naḷinikā catasso gāthā ChS: gāthāyo, alternative form of the plural. abhāsi:

⏑−⏑−¦−⏑−¦−⏑−−
“ito ujuṁ uttarāyaṁ disāyaṁ,

−−⏑−¦⏑⏑−¦−⏑−−
khemā nadī himavantā ChS: himavatā. pabhāvī, BJT, SHB, PTS, Thai: pabhāti, gleams [in the Himālaya]; same in the word analysis, see below.

−−−−¦−⏑−¦−⏑−− vedic opening
tassā tīre assamo mayha' Thai: mayhaṁ, spoiling the cadence here, but mayha' in the next line. rammo,

⏑−⏑−¦−⏑−¦−⏑−−
aho bhavaṁ assamaṁ mayha' PTS: mahyaṁ, against the metre in the cadence. passe. [19]

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
ambā ca sālā tilakā Thai: tiṇḍukā, Diospyros embryopteris, I cannot find a common name for this tree. ca jambuyo,

−−⏑−¦−⏑⏑¦−⏑−−
uddālakā pāṭaliyo ca phullā, Thai: uddālakā ca pāṭaliyo suphullā, meaning almost identical, but metre is awkward, requiring a pause and restart at the 5th syllable.

⏑−⏑−¦−⏑⏑¦−⏑−−
samantato kimpurisābhigītaṁ,

⏑−⏑−¦−⏑−¦−⏑−−
aho bhavaṁ assamaṁ mayha' passe. [20]

−−⏑−¦−⏑⏑¦−⏑−−
tālā ca mūlā ca phalā ca mettha, SHB: pahūtam-ettha; [Palmyra and roots] in abundance are there.

−−⏑−¦−⏑⏑¦−⏑−−
vaṇṇena gandhena upetarūpaṁ, BJT: -rūpā; but -rūpaṁ in the next line with a similar grammar.

−−⏑−¦−⏑⏑¦−⏑−−
taṁ bhūmibhāgehi upetarūpaṁ,

⏑−⏑−¦−⏑−¦−⏑−−
aho bhavaṁ assamaṁ mayha' passe. [21]

⏑−⏑−¦−⏑⏑¦−⏑−−
phalā ca mūlā ca pahūtam-ettha,

−−⏑−¦−⏑⏑¦−⏑−−
vaṇṇena gandhena rasenupetā,

−−⏑⏑¦−⏑−¦−⏑−− irregular opening
āyanti ca luddakā taṁ padesaṁ:

−−⏑−¦−⏑⏑¦−⏑−−
mā me tato mūlaphalaṁ ahāsun”-ti. PTS: ahaṁsun-ti; Thai: aharayun-ti, different forms of the aorist. [22]

tattha uttarāyan-ti uttarāya.
khemā ti evaṁnāmikā nadī.
himavantā pabhāvī ti himavantato pavattati.
aho ti patthanatthe nipāto.
uddālakā ti vātaghātakā.
kimpurisābhigītan-ti samantato PTS: sabbadā; the meaning is similar. parivāretvā, madhurasaddena gāyantehi kimpurisehi abhigītaṁ.
tālā ca mūlā ca phalā ca metthā ti ettha mama assame pāsādikā tālarukkhā ca tesañ-ñeva vaṇṇagandhādisampannā PTS: vaṇṇādisampannā. kandasaṅkhātā Thai: sakaṇḍa-, I can see no good meaning for this here. mūlā ca phalā ca. PTS reads: tālamūlā ca mūlā ca phalā ca.
pahūtam-etthā ti nānārukkhaphalā PTS: -phalāphalā. ca rukkhavallimūlā ca pahūtā ettha.
mā me tato ti taṁ mama assamapadaṁ PTS: assamapadesaṁ. sambahulā luddakā PTS: pahūtaluddakā; which would appear to be the wrong adjective. āgacchanti, mayā cettha āharitvā ṭhapitaṁ bahu madhurasamūlaphalāphalaṁ PTS, Thai: madhurarasaṁ mūlaphalaṁ, splitting the compound, and dropping phalā-. atthi, te mayi cirāyante mūlaphalāphalaṁ Thai: mūlaphalaṁ, roots and fruits, same just below. hareyyuṁ. te tato mama mūlaphalāphalaṁ mā hariṁsu, PTS: āhariṁsu; same meaning. tasmā sace pi mayā saddhiṁ āgantukāmo ehi, no ce ahaṁ gamissāmī ti āha.

taṁ sutvā tāpaso yāva pitu āgamanā SHB: āgamaṇā; always this form, showing the n/ alternation found in the Sinhalese texts. adhivāsāpetuṁ gātham-āha:

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
“pitā mamaṁ mūlaphalesanaṁ gato,

⏑−⏑−¦−⏑⏑¦−⏑−−
idāni āgacchati sāyakāle,

⏑−⏑−¦−⏑−¦−⏑−−
ubho va gacchāmase assamaṁ taṁ,

−⏑⏑−¦−⏑⏑¦⏑−−− irregular
yāva pitā mūlaphalato etū.” ti [23]

tattha ubho va gacchāmase ti mama PTS: mamaṁ; different form. pitu ārocetvā ubho va gamissāma.

tato sā cintesi: “ayaṁ tāva araññe va SHB, PTS omits: . vaḍḍhitabhāvena mama itthibhāvaṁ na jānāti, pitā panassa maṁ disvā va jānitvā, tvaṁ idha kiṁ karosī? ti kājakoṭiyā paharitvā, sīsam-pi me bhindeyya. tasmiṁ anāgate yeva mayā gantuṁ vaṭṭati, āgamanakammam-pi me niṭṭhitan”-ti. sā tassa āgamanūpāyaṁ ācikkhantī itaraṁ gātham-āha:

−−⏑−¦⏑⏑−¦−⏑−−
“aññe bahū isayo sādhurūpā,

−−⏑−¦⏑⏑−¦−⏑−−
rājīsayo BJT, SHB: rājisayo; against the metre in the opening. anumagge vasanti,

−−⏑−¦−⏑⏑¦−⏑−−
te yeva pucchesi mamassamaṁ taṁ,

−−⏑−¦−⏑⏑¦−⏑−−
te taṁ nayissanti mamaṁ sakāse.” ti [24]

tattha rājīsayo ti, samma, mayā na sakkā PTS: na sakkā mayā; different word order. cirāyituṁ, aññe pana sādhusabhāvā brāhmaṇisayo ca rājisayo ca ChS: rājīsayo ca brāhmaṇīsayo ca; different word order. anumagge mama assamassa maggapasse PTS, ChS: assamamaggapasse, parsing the compund. vasanti, ahaṁ tesaṁ PTS: te taṁ; after informing them of it. ācikkhitvā gamissāmi, tvaṁ te puccheyyāsi, te taṁ mama santikaṁ nayissantī ti.

evaṁ sā attano palāyanūpāyaṁ katvā, paṇṇasālato nikkhamitvā, taṁ PTS omits: taṁ. olokentam-eva tvaṁ nivattā ti vatvā, āgamanamaggeneva amaccānaṁ santikaṁ agamāsi.

te taṁ gahetvā khandhāvāraṁ gantvā, anupubbena bārāṇasiṁ pāpuṇiṁsu. PTS: sampāpuṇiṁsu; emphatic form. sakko pi taṁ divasam-eva tussitvā sakalaraṭṭhe devaṁ vassāpesi, tato subhikkhaṁ janapadaṁ ahosi. PTS omits: tato subhikkhaṁ janapadaṁ ahosi. isisiṅgatāpasassa pi tāya pakkantam-attāya eva kāye PTS replaces: eva kāye with sarīre. ḍāho SHB, Thai: dāho, alternative spelling. uppajji. so kampanto, Thai: kampento, causative form, made to tremble. paṇṇasālaṁ pavisitvā, vākacīraṁ pārupitvā socanto nipajji.

 

[Puttassa Pasaṁsanaṁ]

bodhisatto sāyaṁ āgantvā, puttaṁ apassanto: kahaṁ PTS: kuhiṁ; different word, same meaning. nu kho gato? ti kājaṁ PTS: kācaṁ; [after putting down his] glass? otāretvā paṇṇasālaṁ pavisitvā, taṁ PTS omits: taṁ. nipannakaṁ disvā, tāta, kiṁ karosī? ti piṭṭhiṁ parimajjanto tisso gāthā abhāsi:

⏑−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
“na te kaṭṭhāni bhinnāni, na te udakam-ābhataṁ, Thai: -āgataṁ, have not come [with the water].

−⏑⏑−¦⏑−⏑−¦¦−⏑−−¦⏑−⏑− anuṣṭubh
aggi pi All texts: aggi pi; giving light syllables in 2nd and 3rd positions, which is normally avoided. te na hāpito, Thai: hāsito? have not gladdened [the fire]; this may be a copying error. kiṁ nu mando va jhāyasi? [25]

−−⏑−¦−⏑⏑¦−⏑−−
bhinnāni kaṭṭhāni huto ca aggi,

⏑⏑−⏑−¦⏑⏑−¦−⏑−−
tapanīpi te samitā brahmacārī,

−−⏑−¦−⏑⏑¦−⏑−−
pīṭhañ-ca mayhaṁ udakañ-ca hoti -

⏑⏑⏑⏑−¦−⏑−¦−⏑−−
ramasi All texts: ramasi; but we need to read: ramasī, to correct the opening. BJT, SHB read: ramasi tvaṁ, which still doesn't help the metre. tuvaṁ brahmabhūto puratthā. [26]

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
abhinnakaṭṭho 'si anābhatodako,

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
ahāpitaggī SHB: ahāsitaggī; which doesn't make sense in the context, and is probably a printer’s error. 'si asiddhabhojano,

⏑−⏑−¦−⏑⏑¦−⏑−−
na me tuvaṁ ālapasī ChS, Thai: ālapasi, which spoils the cadence. mamajja,

−−⏑−¦−⏑⏑¦−⏑−−
naṭṭhaṁ nu kiṁ cetasikañ-ca dukkhan?”-ti [27]

tattha bhinnānī ti araññato uddhaṭāni.
na hāpito Thai: hāsito. ti na jalito.
bhinnānī ti pubbe tayā mamāgamanavelāya kaṭṭhāni uddhaṭāneva honti.
huto ca aggī ti aggi ca huto ca PTS, ChS, Thai omit: ca. hoti.
tapanī ti visibbana-aggisaṅkhātā PTS: visīvana-aggiṭṭhasaṅkhātā; alternative form of the first word, I do not understand what the insertion -iṭṭha- could mean here. tapanīpi, SHB, Thai: visibbanāggisaṅkhātā aggitapanīpi; a fire-ascetic is one who warms himself at what is reckoned a fire. te samitā va sayam-eva PTS omits: sayam-eva. saṁvidahitā va hoti.
pīṭhan-ti mama āsanatthāya Thai: vasanatthāya; [the stool] in my living-place. pīṭhañ-ca paññattam-eva hoti.
udakañ-cā ti pādadhovana-udakam-pi PTS: pādadhovanodakaṁ ca; sandhi form of the words. upaṭṭhāpitam-eva PTS: upaṭṭhitam-eva; text is causative, this is the simplex. hoti.
brahmabhūto ti tuvam-pi ito puratthā seṭṭhabhūto imasmiṁ assame PTS: araññe; in this wilderness. abhiramasi.
abhinnakaṭṭho 'sī ti so dāni ajja anuddhaṭakaṭṭho. ChS adds: 'si.
asiddhabhojano ti na te kiñci amhākaṁ kandamūlaṁ vā paṇṇaṁ vā seditaṁ.
mamajjā ti mama putta, ajja na me Thai: me va. tvaṁ ālapasi.
naṭṭhaṁ nu kin-ti kiṁ nu te naṭṭhaṁ kiṁ vā cetasikadukkhaṁ, PTS: kiṁ te naṭṭhaṁ kiṁ cetasikadukkhaṁ; ChS: kiṁ cetasikaṁ vā dukkhaṁ; the meaning is more or less the same. akkhāhi me nipannakāraṇan-ti, pucchati.

so pitu vacanaṁ sutvā, taṁ kāraṇaṁ kathento āha:

⏑−⏑−¦⏑⏑−¦−⏑−−
“idhāgamā jaṭilo brahmacārī,

⏑−⏑−¦−⏑⏑¦−⏑−−
sudassaneyyo sutanū vineti,

−−⏑−¦−⏑⏑¦−⏑−−
nevātidīgho na panātirasso, PTS: punātirasso; but not too short; Thai: api nātirasso, more or less same meaning.

⏑−⏑−¦−⏑⏑¦−⏑−−
sukaṇhakaṇhacchadanehi bhoto. [28]

⏑−⏑−¦−⏑⏑¦−⏑−−
amassujāto apurāṇavaṇṇī,

−−⏑−¦−⏑⏑¦−⏑−−
Aādhārarūpañ-ca panassa kaṇṭhe,

⏑−⏑−¦−−⏑¦−⏑−−
dve passa PTS: dv' āssa; His two [bumps]; ChS: dve yamā, two twin. gaṇḍā ure sujātā,

⏑−⏑−¦⏑⏑⏑¦−⏑−⏑− jagatī
suvaṇṇapiṇḍūpanibhā PTS: sovaṇṇa-ā; Thai: suvaṇṇapiṇḍasannibhā; different spellings, same meaning; ChS: suvaṇṇatindukanibhā; different words, same meaning. pabhassarā. [29]

⏑−⏑−¦⏑⏑⏑¦−⏑−−
mukhañ-ca tassa bhusadassaneyyaṁ,

−−⏑−¦−⏑⏑¦−⏑−−
kaṇṇesu lambanti ca kuñcitaggā,

−−⏑−¦⏑⏑−¦−⏑−−
te jotare carato māṇavassa,

−−⏑−¦−⏑⏑¦−⏑−−
suttañ-ca yaṁ saṁyamanaṁ jaṭānaṁ. [30]

−−⏑−¦⏑,−⏑⏑¦−⏑−− extended
aññā ca tassa saṁyamanī ChS, Thai: saṁyamāni, which spoils the cadence. catasso,

−−−−¦−⏑⏑¦−⏑−−
nīlā pītā lohitikā ca setā, PTS: nīlā pi tā lohitikā ca satā; And hundreds of blue and red?

−−⏑−¦⏑⏑−¦−⏑−−
tā saṁsare PTS, ChS: piṁsare, which tinkled. carato māṇavassa,

⏑−⏑−¦−⏑⏑¦−⏑−−
cirīṭisaṅghā-r-iva PTS: tirīṭisaṅghā-r-iva; like a flock of birds. Repeated in the word analysis. pāvusamhi. [31]

⏑−⏑−¦−⏑⏑¦−⏑−−
na mekhalaṁ ChS: mikhalaṁ; same meaning. muñjamayaṁ dhăreti, ChS: dhāreti; but a light syllable is needed in the cadence; Thai: ṭhapeti, does not fix.

⏑−⏑−¦−⏑⏑¦−⏑−−
na santhare BJT, SHB: santace; PTS: santacaṁ; bark; both readings are repeated in the word analysis. no pana pabbajassa,

−−⏑−¦⏑⏑−⏑¦−⏑−− irregular
tā jotare jaghanantare PTS: jaghanavare; [while clinging to] his noble buttocks; which seems an odd sentiment. vilaggā, BJT, SHB, Thai: visattā; while entangled with.

⏑−⏑−¦−⏑⏑¦−⏑−−
sateratā BJT, SHB, Thai: sateritā, alternative spelling. vijju-r-iv' antalikkhe. [32]

⏑−⏑−¦⏑⏑⏑¦−⏑−−
akhīlakāni Thai: akhilakāni, against the metre. ca avaṇṭakāni,

−−−−¦⏑⏑⏑¦−⏑−−
heṭṭhā nabhyā, BJT, SHB: nābhyā. kaṭisamohitāni,

⏑−⏑−¦−⏑⏑¦−⏑−−
aghaṭṭitā niccakiliṁ ChS, Thai: niccakīḷaṁ; PTS: avighaṭṭitā niccaṁ kiḷiṁ; the meaning doesn't change, but we would have to allow for a resolved syllable in 1st position, and a heavy 6th, which is normally avoided. Repeated in the word analysis. karonti,

−−⏑−¦−⏑⏑¦−⏑−−
haṁ tāta kiṁrukkhaphalāni tāni? [33]

⏑−⏑−¦⏑⏑⏑¦−⏑−−
jaṭā ca tassa bhusadassaneyyā,

⏑−⏑−¦−⏑−¦−⏑−−
parosataṁ vellitaggā sugandhā,

−−⏑−¦−⏑⏑¦−⏑−−
dvedhā siro sādhu vibhattarūpo,

⏑−⏑−¦−⏑⏑¦−⏑−−
aho nu kho mayha' tathā jaṭāssu! [34]

⏑−⏑−¦⏑⏑⏑⏑¦−⏑−−
yadā Thai: yathā, but as. ca so pakirati PTS: parikati; PED identifies this as a mistake, s.v. pakirati. tā jaṭāyo,

−−⏑−¦−⏑⏑¦−⏑−−
vaṇṇena gandhena upetarūpā,

−−⏑−¦−⏑⏑¦−⏑−−
nīluppalaṁ vātasameritaṁ va,

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
tatheva saṁvāti Thai: pavāyati, against the metre in the opening and the break. panassamo PTS: saṅkhāti vanassamo; [so this] ashram in the wood is considered? ayaṁ. [35]

−−⏑−¦⏑⏑⏑¦−⏑−−
paṅko Thai: vaṇṇo, (Even) the color. ca tassa bhusadassaneyyo,

−−⏑−¦−⏑−¦−⏑−−
netādiso yādiso mayha' kāye, BJT, SHB, PTS: kāyo; drop (The dust) on from the translation.

−−⏑−¦−⏑−¦−⏑−−
so vāyatī SHB, ChS, Thai: vāyati, against the metre in the opening. erito mālutena,

⏑−⏑−¦−⏑−¦−⏑−−
vanaṁ yathā aggagimhe suphullaṁ. PTS: aggagimhesu phullaṁ; unusually parsing either way gives the same meaning. [36]

⏑−⏑−¦−⏑⏑¦−⏑−−
nihanti so rukkhaphalaṁ pathabyā,

⏑−⏑−¦−,⏑⏑−¦−⏑−− extended
sucittarūpaṁ ruciraṁ dassaneyyaṁ,

−−⏑−¦⏑⏑⏑¦−⏑−−
khittañ-ca tassa PTS: nassa? punar-eti ChS: ehi, imperative? hatthaṁ,

−−⏑−¦−⏑⏑¦−⏑−−
haṁ tāta kiṁ rukkhaphalaṁ nu kho taṁ? [37]

−−⏑−¦⏑⏑⏑¦−⏑−−
dantā ca tassa bhusadassaneyyā,

−−⏑−¦−⏑⏑¦−⏑−−
suddhā samā saṅkhavarūpapannā,

⏑−⏑−¦−⏑⏑¦−⏑−−
mano pasādenti vivariyamānā,

⏑−⏑−¦−⏑⏑¦−⏑−−
na SHB, PTS: na ha, giving resolution of the 1st syllable. nūnas ChS: na hi nūna, in which case we have resolution of the first syllable, also in the word analysis below. so sākam-akhādi tehi? [38]

⏑−⏑−¦⏑⏑⏑¦−⏑−⏑− jagatī
akakkasaṁ agaḷitaṁ muhuṁ Thai: mahuṁ, also in the word analysis below. I have not seen this form elsewhere. muduṁ,

[⏑−]⏑−⏑−¦,⏑⏑⏑⏑¦−⏑−⏑− jagatī
ujuṁ We need to exlcude ujuṁ, m.c. The meaning is hardly affected by the exclusion. anuddhataṁ acapalam-assa bhāsitaṁ, This is certainly an irregular form, but looking at the word-commentary below it appears this is what the commentator was reading also.

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
rudaṁ manuññaṁ karavīkasussaraṁ,

⏑⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
hadayaṅgamaṁ rañjayateva me mano. [39]

−−⏑−¦−⏑⏑¦−⏑−−
bindussaro nātivissaṭṭhavākyo, PTS, ChS, Thai: -visaṭṭha-; probably simplified m.c. to produce the regular −⏑⏑ break.

⏑−⏑−¦−⏑⏑¦−⏑−−
na nūna sajjhāyam-atippayutto,

−−⏑−¦−⏑⏑¦−⏑−−
icchāmi kho Chs: bho, my dear, which seems too familiar for use with his Father. taṁ punar-eva ChS, Thai: punad-eva; different sandhi formation. daṭṭhuṁ,

−−⏑−¦−⏑−¦−⏑−−
mitto BJT, SHB, PTS: mittaṁ; the word is used both as a masculine mitto in the present tense and as a neuter mettaṁ. hi me māṇavo 'hū BJT, SHB, Thai: māṇavāhu, alternative form of the sandhi, also in the word analysis below. The long –ū is m.c. puratthā. [40]

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī (throughout)
susandhi sabbattha vimaṭṭhimaṁ vaṇaṁ,

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
puthū PTS: puthuṁ; Thai: puthu, against the metre in the opening. sujātaṁ kharapattasannibhaṁ,

−−⏑−¦−⏑⏑¦−⏑−⏑−
teneva maṁ uttariyāna māṇavo,

⏑⏑⏑−−¦−⏑⏑¦−⏑−⏑− irregular opening
vivaritaṁ PTS, Thai: vivariya, which doesn't help the metre; we should read vivāritaṁ, m.c. ūruṁ jaghanena Thai: jaṅghanena, giving a heavy 6th syllable against the metre in the break. pīḷayi. [41]

⏑−⏑−¦−⏑⏑¦−⏑−−
tapanti ābhanti virocare ca,

⏑−⏑−¦−⏑⏑¦−⏑−−
sateratā vijju-r-iv' antalikkhe,

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
bāhā mudū añjanalomasādisā, Thai: sadisā, against the metre in the cadence.

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
vicitravaṭṭaṅgulikāssa PTS: -aṅgulikassa. sobhare. [42]

⏑−⏑−¦−⏑⏑¦−⏑−−
akakkasaṅgo, na ca dīghalomo,

⏑−⏑−¦−⏑⏑¦−⏑−−
nakhassa PTS, ChS: nakhāssa, against the two-morae rule. dīghā api lohitaggā, Thai: avilohita-, which I can't find in the Dictionaries.

⏑−⏑−¦−⏑⏑¦−⏑−−
mudūhi bāhāhi palissajanto,

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
kalyāṇarūpo ramayaṁ upaṭṭhahi. [43]

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
dumassa tūlūpanibhā, pabhassarā,

⏑−⏑−¦⏑⏑⏑¦−⏑−⏑− jagatī
suvaṇṇakambutalavaṭṭasucchavi, PTS, Thai: -kambū- and -chavī; BJT, SHB: -kambū-; unnecessarily lengthening the vowels.

−−⏑−¦−⏑−¦−⏑−−
hatthā mudū tehi maṁ samphusitvā,

⏑−⏑−¦−−⏑¦−⏑−−
ito gato te ChS, Thai: tena. maṁ The 6th syllable is heavy in this verse against the normal prosody. dahanti tāta. [44]

⏑−⏑−¦−⏑⏑¦−⏑−−
na PTS: na ha, giving resolution of the 1st syllable. nūna so khārividhaṁ ahāsi,

⏑−⏑−¦−⏑⏑¦−⏑−−
na nūna ChS, Thai insert: so here, against the metre. kaṭṭhāni sayaṁ abhañji,

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
na nūna so hanti dume kuṭhāriyā,

⏑−⏑−¦−⏑−¦−⏑−−
na hissa PTS: pissa; no change in meaning. hatthesu khilāni SHB, PTS, Thai: khīḷāni; [no] poles? BJT: khīlāni; probably the same as the previous, showing the l/ variation found in the Sinhala texts; also in the word analysis. atthi. [45]

−−⏑−¦−⏑⏑¦−⏑−−
accho ca kho tassa vaṇaṁ akāsi,

−−⏑−¦⏑⏑−¦−⏑−−
so maṁ 'bravī: sukhitaṁ maṁ karohi,

−−⏑−¦−⏑⏑¦−⏑−−
tāhaṁ kariṁ tena mamā 'si PTS: mamāpi. sokhyaṁ, Thai: sohaṁ sukhitaṁ akāsiṁ, mamāsi sukhyaṁ; I made him happy, it was my pleasure; the metre is very poor; Thai also reads sukhyaṁ in the word analysis.

−−⏑−¦⏑⏑−¦−⏑−−
so cābravī: BJT, SHB: so maṁ 'bravī; PTS: so ca bravī; Thai: so ca maṁ bravī, against the metre in the opening. sukhitosmī ti brahme. [46]

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
ayañ-ca te māluvapaṇṇasanthatā

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
vikiṇṇarūpā va mayā ca tena ca.

⏑−⏑−¦−⏑⏑¦−⏑−−
kilantarūpā udake ramitvā,

⏑−⏑−¦−⏑⏑¦−⏑−−
punappunaṁ paṇṇakuṭiṁ PTS: c' assa kuṭiṁ; to his hut - but that would make Isisiṅga speak about himself in the 3rd person. vajāma. [47]

⏑−⏑−¦−⏑⏑¦−⏑−−
na majja Written like this m.c. to avoid the sandhi while fulfilling the metre. mantā paṭibhanti tāta,

⏑−⏑−¦−⏑⏑¦−⏑−−
na aggihuttaṁ na pi yaññatantaṁ, BJT, SHB: yaññatantraṁ; Sanskritised form. see below; PTS, Thai: yañña' tatra, nor the sacrifice there; possibly a corruption owing the obscurity of the term, but it is repeated in the word analysis.

⏑−⏑−¦−⏑⏑¦−⏑−−
na cāpi te mūlaphalāni bhuñje,

−⏑⏑−¦−⏑−¦−⏑−− irregular
yāva We need to read: yāvā here m.c. to correct the opening. na passāmi taṁ Thai inserts: edisaṁ, such a one; against the metre. brahmacāriṁ. [48]

−−⏑−¦−⏑⏑¦−⏑−−
addhā pajānāsi tuvam-pi tāta,

−−⏑−¦⏑⏑−¦−⏑−−
yassaṁ disaṁ BJT, SHB, PTS: disāyaṁ; locative, giving a locative absolutive phrase: where that Holy One is living; we then have to count the metre as restarting at the 5th syllable; Thai inserts: so, against the metre of the opening. vasate brahmacārī,

−−⏑−¦−⏑⏑¦−⏑−−
taṁ maṁ disaṁ BJT: disā. pāpaya tāta khippaṁ,

−−⏑−¦⏑⏑⏑¦−⏑−−
mā te ahaṁ amarim-assamamhi! [49]

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
vicitraphullañhi BJT, PTS: vicitrapupphaṁ hi; beautiful flowers; Thai: vicitraphalañhi; beautiful fruits, not an epithet normally used of fruits. vanaṁ, sutaṁ mayā,

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
dijābhighuṭṭhaṁ, dijasaṅghasevitaṁ,

−−⏑−¦−⏑⏑¦−⏑−−
taṁ maṁ vanaṁ PTS: disaṁ; to that area. pāpaya tāta khippaṁ,

⏑−−−¦−⏑⏑¦−⏑−⏑− vedic opening
purā te pāṇaṁ vijahāmi assame.” ti [50]

tattha idhāgamā ti tāta, imaṁ assamapadaṁ āgato.
sudassaneyyo ti suṭṭhu dassaneyyo.
sutanū ti suṭṭhu tanuko nātikiso nātithūlo.
vinetī ti attano sarīrappabhāya assamapadaṁ ekobhāsaṁ viya vineti PTS omits: vineti. I can't see how vineti can be explained with pūreti? pūreti.
sukaṇhakaṇhacchadanehi bhoto ti, tāta, tassa bhoto sukaṇhehi PTS: kaṇhehi. kaṇhacchadanehi, bhamaravaṇṇehi kesehi sukaṇhasīsaṁ SHB, Thai: sukaṇhaṁ sīsaṁ, splitting the compound. sumajjitamaṇimayaṁ viya khāyati.
amassujāto ti na tāvassa massu jāyati, taruṇo yeva.
apurāṇavaṇṇī ti acirapabbajito.
ādhārarūpañ-ca panassa kaṇṭhe ti kaṇṭhe ca panassa amhākaṁ bhikkhābhājanaṭhapanapattādhārasadisaṁ PTS: -paṇṇādhāra-; ChS: bhikkhābhājanaṭṭhapanaṁ pattādhārasadisaṁ; splitting the compound, and reading -ṭṭ-. piḷandhanaṁ atthī ti, muttāhāraṁ PTS: muttābhāraṇaṁ; decorated with pearls. sandhāya vadati.
gaṇḍā ti thane sandhāyāha.
ure sujātā ti uramhi sujātā, urato ti pi pāṭho.
pabhassarā ti pabhāsampannā; pabhāsare ti pi pāṭho, obhāsantī ti attho.
bhusadassaneyyan-ti ativiya dassanīyaṁ. PTS: dassaneyyaṁ; alternative spelling.
kuñcitaggā ti sīhakuṇḍalaṁ PTS: sīhakuṇḍale; different case ending, same meaning. sandhāya vadati.
suttañ-cā ti yaṁ tassa jaṭābandhanasuttaṁ, SHB: jaṭābandhanaṁ suttaṁ; Thai: jaṭāsu bandhanaṁ suttaṁ; splitting the compound. tam-pi jotati pabhaṁ PTS: pabhañ-ca. muñcati.
saṁyamanī catasso ti iminā maṇisuvaṇṇapavāḷarajatamayāni PTS adds pi. cattāri piḷandhanāni dasseti.
tā saṁsare ti tāni piḷandhanāni pāvusamhi SHB: pāvuse; another form of the locative; PTS, Thai: pāvusena, instrumental, but a locative is needed to give durative sense. pavuṭṭhe SHB: navavuṭṭhe; new rain; PTS: va vaṭṭhe; same meaning. deve cirīṭisaṅghā Thai: tiriṭi-, here but tirīṭi- in the verse. viya viravanti.
mekhalan-ti mekhalaṁ, SHB, PTS: mekhale ti mekhalaṁ; but both write mekhalaṁ in the verse, so this doesn't make sense; ChS: mikhalan-ti mekhalaṁ. I think the correct reading should be: mekhalan-ti mikhalaṁ, ayam-eva vā pāṭho; but none of the editions quite have it like this. ayam-eva vā Thai omits . pāṭho; idaṁ nivatthakañcanacīrakaṁ PTS: cīraṁ; same meaning. sandhāyāha.
na santhare ti na vāke. idaṁ vuttaṁ hoti: tāta, yathā mayaṁ tiṇamayaṁ vā vākamayaṁ vā, cīrakaṁ PTS: vākacīraṁ katvā; having made a bark dress [we wear (it)]. dhārema, na tathā so, so pana suvaṇṇacīrakaṁ PTS: cīraṁ. dhāretī ti.
akhīlakānī ti akācāni nikkaṇṭakāni. SHB: avākāni nibbasaṇāni; without bark and cast-off clothes; ChS: atacāni nippaṇṇāni; without bark and leaves; Thai: apākāni nibbaṇāni; I cannot find an entry for either word in the Dictionaries.
kaṭisamohitānī ti kaṭiyaṁ baddhāni. PTS: nibaddhāni; same meaning; Thai: bandhāni, Thai always writes bandh- with this word, other instances will not be noticed.
niccakiliṁ karontī ti aghaṭṭitāni pi niccaṁ kilikilāyanti. ChS: niccakālaṁ kīḷāyanti; they play all the time; Thai: niccakāle kīḷāpenti; they are made to play at all times.
haṁ PTS: ahan tāta; but han tāta in the text. tātā ti ambho PTS, ChS: hambho, different form of same word. tāta.
kiṁ rukkhaphalāni tānī ti tāni tassa māṇavassa suttāruḷhāni kaṭiyaṁ baddhāni katararukkhaphalāni nāmā? ti maṇisaṅghāṭiṁ PTS: maṇisaṅghāni; multitude of jewels? sandhāyāha.
jaṭā ti jaṭāmaṇḍalākārena baddharatanamissakakesavaṭṭiyo SHB: -missa-; alternative form; PTS: baddhā ratana-, splitting the compound. sandhāyāha.
vellitaggā ti kuñcitaggā.
dvedhā siro ti tassa sīsaṁ dvedhā katvā, baddhānaṁ jaṭānaṁ vasena suṭṭhu vibhattarūpaṁ.
tathā ti yathā tassa māṇavassa jaṭā tathā tumhehi mama na baddhā, aho vata mama SHB: mamaṁ; alternative form. pi tathā assū ti, patthento āha. PTS omits: āha.
upetarūpā ti upetasabhāvā.
vātasameritaṁ vā ti yathā nāma nīluppalaṁ vātena samīritaṁ, tatheva ayaṁ imasmiṁ vanasaṇḍe assamo Thai: assame. saṁvāti.
netādiso ti tāta, yādiso PTS omits: tāta, writes na etādiso. mama kāye paṅko, na tādiso PTS, ChS: netādiso, same meaning. tassa sarīre, PTS omits: sarīre. so hi SHB, Thai omit: so hi; we would then need to translate: which is beautiful... dassanīyo ceva sugandho ca.
aggagimhe ti vasantasamaye.
nihantī ti paharati.
kiṁ rukkhaphalaṁ nu kho tan-ti katararukkhassa nu kho taṁ phalaṁ?
saṅkhavarūpapannā ti sudhotasaṅkhapaṭibhāgā.
na hi nūna so SHB omits: hi; PTS omits: na hi nūna so. sākam-akhādi tehī SHB, Thai omit: tehī here. ti nūna ChS places the negative here and reads: ca khādi, at the end of the sentence, the meaning is unaffected. so māṇavo mayaṁ viya tehi dantehi rukkhapaṇṇāni ceva mūlaphalāphalāni SHB, PTS: mūlaphalāni. ca na khādi? amhākañ-hi tāni khādantānaṁ sabalā paṇṇavaṇṇā dantā PTS: sākapaṇṇavaṇṇadantā; [our] teeth [are eating] vegetable coloured leaves? SHB, Thai: khādantānaṁ supaṅkavaṇṇā dantā; it must mean: having teeth the colour of [white?] clay for eating, which seems a strange adjective. ti dīpeti.
akakkasan-ti tāta, tassa bhāsitaṁ apharusaṁ agaḷitaṁ, punappunaṁ SHB: punappuna; alternative form. vadantassāpi madhuratāya SHB, Thai: sumadhuratāya; very sweet. muhuṁ muduṁ, amussatāya SHB: apammussanatāya? ujuṁ, avikkhittatāya SHB, PTS: amammanatāya ujuṁ ācikkhittatāya; not stammering, straight, informative. anuddhataṁ, ChS: anuddhaṭaṁ; not pulled out, not destroyed? Perhaps a printer’s error. patiṭṭhitatāya acapalaṁ.
rudan-ti bhāsamanassa panassa ChS: bhāsamānassa (only); when speaking; SHB, Thai: bhāsamāssa (only). sarasaṅkhātaṁ rudam-pi, manoharaṁ karavīkassa viya, sussaraṁ sumadhuraṁ.
rañjayatevā ti mama mano rañjati SHB: rañjeti; causative form, makes my mind delight. yeva.
bindussaro ti piṇḍitassaro.
māṇavo 'hū ti so hi māṇavo puratthā mama mitto ahu. SHB: mittaṁ ahu; PTS: puratthāya mama mittaṁ ahū.
susandhi sabbattha vimaṭṭhimaṁ vaṇan-ti tāta tassa māṇavassa ūrūnaṁ antare ekaṁ vaṇaṁ atthi, taṁ susandhi PTS: susandhiṁ; accusative case. suphusitaṁ, SHB, PTS: suphussitaṁ. sippipuṭamukhasadisaṁ, sabbattha vimaṭṭhaṁ SHB, Thai: vimaṭṭhimaṁ; that was very smooth. samantato maṭṭhaṁ.
puthū ti mahantaṁ.
sujātan-ti susaṇṭhitaṁ.
kharapattasannibhan-ti supupphitapadumamakuḷasannibhaṁ. SHB, PTS omit: supupphita-.
uttariyānā ti uttaritvā avattharitvā.
pīḷayī ti pīḷesi. Thai: pīḷeti, present tense, which cannot be right.
tapantī ti tassa māṇavassa sarīrato niccharantā suvaṇṇavaṇṇaraṁsiyo PTS, Thai: suvaṇṇavaṇṇā raṁsiyo, splitting the compound. jalanti obhāsanti virocanti PTS: obhāsenti virocenti; causative forms, but maybe not affecting the meaning here. ca.
bāhā ti bāhā pissa mudū.
añjanalomasādisā ti añjanasadisehi lomehi PTS: romehi; variant form. samannāgatā.
vicitravaṭṭaṅgulikassa ChS: aṅgulikāssa, against the two morae rule. sobhare ti hatthāpissa varalakkhaṇavicitrāhi, SHB, PTS: dhuvalakkhaṇa-; permanent marks; Thai reads yeva here in place of vara; we could translate: his hands truly had beautiful marks. pavālaṅkurasadisāhi vaṭṭaṅgulīhi samannāgatā sobhanti.
akakkasaṅgo ti kacchupīḷakādirahita-aṅgapaccaṅgo. SHB: -rahitaṅga-; sandhi form.
ramayaṁ upaṭṭhahī ti maṁ ramayanto upaṭṭhahi PTS: upaṭṭhāsi; he attends to; another aorist having the same meaning. paricari.
tūlūpanibhā ti mudubhāvassa upamā.
suvaṇṇakambutalavaṭṭasucchavī ti suvaṇṇamayaṁ ādāsatalaṁ SHB: suvaṇṇamaya ādāsatalaṁ; Thai: suvaṇṇamayā adāsatalaṁ. viya vaṭṭā ca succhavi ca, parimaṇḍalatalā PTS: succhavī ca, parimaṇḍalā. ceva sundaracchavi cā ti attho.
samphusitvā ti suṭṭhu phusitvā PTS: phussitvā; alternative form. attano hatthasamphassaṁ, SHB omits: hattha-. mama sarīre pharāpetvā.
ito gato ti mama olokentasseva ito gato.
tena maṁ dahantī ti tena tassa hatthasamphassena PTS: hatthasamphassā; different form of the instrumental. idāni SHB: idāneva. maṁ dahanti. tathā hi tassa gatakālato paṭṭhāya mama sarīre ḍāho SHB: dāho. uṭṭhito, tenamhi domanassappatto nipanno ti.
khārividhan-ti, ChS reads: na nūna so khāravidhan-ti. tāta, nūna so māṇavo na khāribhāraṁ ukkhipitvā vicari. SHB, Thai: vicarati, present tense: does not ... wander around.
khilānī ti khīṇāni, ChS: kilāni; I cannot find kila in any of the Dictionaries. ayam-eva vā pāṭho.
sokhyan-ti sukhaṁ.
māluvapaṇṇasanthatā vikiṇṇarūpāvā ti SHB, PTS, Thai have a very different line: santhatā ti santhāro. vikiṇṇarūpā cā [pts: vā] ti; but the word analysis never quotes part of a compound as the lemma, and the whole compound is explained in what would be the next section of the word analysis if this were correct, so I believe this must be a mistake, even if it is an old one. tāta, ayaṁ tava māluvapaṇṇasanthatā, PTS: -santhāro; floor covering. ajja mayā ca tena ca aññamaññaṁ parāmasanāliṅganavasena PTS inserts: sammā. parivattantehi, SHB, Thai: samparivaṭṭantehi; and encircling. vikiṇṇā viya ākulabyākulā jātā.
punappunaṁ paṇṇakuṭiṁ vajāmā ti PTS reads simply: punappunañ-cassā ti. tāta, ahañ-ca so ca abhiramitvā, kilantarūpā paṇṇasālato nikkhamitvā udakaṁ pavisitvā ramitvā, vigatadarathā PTS: vinītadarathā; I can't see any good meaning here? punappunaṁ imam-eva kuṭiṁ pavisāmā ti, vadati.
mantā ChS: na majja mantā. ti ajja mama tassa gatakālato Thai: gatassa kālato, splitting the compound. paṭṭhāya, neva mantā paṭibhanti, na upaṭṭhahanti PTS: upaṭṭhahantī ti, adding the quoatation marker, but how we would interpret it here I am unsure. na ruccanti. na aggihuttaṁ napi yaññatantan-ti mahābrahmuno ārādhanatthāya kattabbaṁ havyadhūmādiyaññakiriyā pi Thai: -vidhūmanādi-; SHB: kattabbahomavidhūmanādi-; ChS: kattabbahomavidhūpanādi-; it would seem kattabba is compounded with the wrong word here. - me na paṭibhāti na upaṭṭhāti SHB, Thai omit: na upaṭṭhāti. na ruccati.
na cāpi te ti tayā ābhatamūlaphalāphalāni ChS: -phalāphalāni; Thai: -mala-; printer’s error. pi na bhuñjissāmi. SHB, ChS, Thai: bhuñjāmi; I do not eat.
yassaṁ disan-ti yassaṁ disāya. PTS: yassaṁ disāyaṁ yassan-disāyaṁ; showing the reading must be wrong, in fact it appears the gloss has found its way into the text; ChS: yassaṁ disāyaṁ, same meaning.
vanan-ti tassa māṇavassa assamaṁ parivāretvā ṭhitavanaṁ. ChS adds the quotation marker ti.

 

[Pituno Ovādanaṁ]

tassevaṁ vilapantassa taṁ vilāpaṁ PTS: vippalāpaṁ; confused talk. sutvā, mahāsatto: ekāya itthiyā imassa sīlaṁ bhinnaṁ bhavissatī ti ñatvā, taṁ ovadanto cha gāthā ChS: gāthāyo. abhāsi:

⏑−−−¦−⏑⏑¦−⏑−−
“imasmā haṁ Thai: imasmā hi; also in the word analysis. jotirase vanamhi,

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
gandhabbadevaccharasaṅghasevite,

⏑−⏑−¦−⏑⏑¦−⏑−−
isīnamāvāsĕ PTS, Thai: isīnaṁ āvāse; giving the unusual Vedic opening. sanantanamhi,

−−⏑−¦⏑⏑−¦−⏑−−
netādisaṁ aratiṁ pāpuṇetha. [51]

⏑−⏑−¦−⏑⏑¦−⏑−−
bhavanti mittāni atho PTS: atha; against the metre in the cadence. na honti,

−−⏑−¦−⏑⏑¦−⏑−−
ñātīsu mittesu karonti pemaṁ,

⏑−⏑−¦−−⏑¦−⏑−−
ayañ-ca jammo: kissa vā Thai: divā; maybe we could translate: [he who does not know where to settle] by day. niviṭṭho,

−−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
yo neva jānāti: kutomhi āgato. [521]

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
saṁvāsena hi mittāni sandhīyanti Thai: sandhiyanti; but the verb normally has the long vowel. punappunaṁ,

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sveva mitto PTS: sā ca metti; That friendliness that [is not met with]. asaṅgantu, asaṁvāsena jīrati. [53]

⏑−⏑−¦−⏑⏑¦−⏑−−
sace tuvaṁ dakkhasi brahmacāriṁ,

⏑−⏑−¦−⏑−¦−⏑−⏑− jagatī
sace tuvaṁ sallape BJT, SHB, Thai: sallapi, here and in the next verse, but that is an aorist and the word analysis paraphrases with the future tense. brahmacārinā,

−−⏑−¦−⏑⏑¦−⏑−−
sampannasassaṁ va mahodakena,

⏑−⏑−¦−⏑⏑¦−⏑−⏑− jagatī
tapoguṇaṁ khippam-imaṁ pahassasi. ChS: pahissati, also in the word analysis, probably an alternative form, but I can't find it in the Dictionaries. [54]

⏑−⏑−¦−⏑⏑¦−⏑−−
punāpi PTS: punappi, here and below, unusual sandhi formation; SHB, Thai: punapi, here and below, against the metre. ce dakkhasi brahmacāriṁ,

⏑−⏑−¦−⏑−¦−⏑−⏑− jagatī
punāpi ce sallape brahmacārinā,

−−⏑−¦−⏑⏑¦−⏑−−
sampannasassaṁ va mahodakena,

−−⏑−¦−⏑⏑¦−⏑−⏑−
usmāgataṁ khippam-imaṁ pahissasi. PTS: pahassasi; be laughed at? [55]

−−⏑−¦−⏑⏑¦−⏑−−
bhūtāni hetāni caranti tāta,

⏑−⏑−¦−⏑⏑¦−⏑−−
virūparūpena manussaloke,

⏑−⏑−¦−⏑⏑¦−⏑−−
na tāni sevetha naro sapañño,

−−⏑−¦−⏑⏑¦−⏑−−
āsajjanaṁ nassati PTS: tassati; the Holy life is fearful? brahmacārī.” ti [56]

tattha imasmā ti imasmiṁ.
haṁ ti nipātamattaṁ.
jotirase ti hūyamānassa jotino raṁsi-obhāsite.
sanantanamhī ti porāṇake.
pāpuṇethā ti pāpuṇeyya.
idaṁ vuttaṁ hoti: tāta, evarūpe vane vasanto yaṁ aratiṁ Thai: abhiratiṁ, the meaning is the same. tvaṁ patto, etādisaṁ na pāpuṇeyya paṇḍito kulaputto, pattuṁ nārahatī ti attho.
bhavantī ti imaṁ gāthaṁ mahāsatto antogatam-eva bhāsati. ayam-ettha PTS: ayaṁ hettha. adhippāyo: loke sattānaṁ mittāni nāma honti pi na honti pi, tattha, yesaṁ honti te attano ñātīsu ca mittesu ca pemaṁ karonti.
ayañ-ca jammo ti migasiṅgo lāmako. PTS omits: lāmako.
kissa vā niviṭṭho ti kena nāma kāraṇena tasmiṁ mātugāme mittasaññāya niviṭṭho? so migiyā kucchimhi ChS, Thai: kucchismiṁ; alternative form of the locative. nibbattitvā, Thai: kucchimhi nibbattetvā; both alternative forms with no change of meaning. araññe vaḍḍhitattā, kutomhi āgato ti attano PTS omits: attano. āgataṭṭhānam-eva ChS: āgataṭṭhānamattam-pi; even [from what place he came]. na jānāti, pageva ñātimitte ti.
punappunan-ti, tāta, PTS: tāni; those [friends]. mittāni SHB, Thai: mittā, alternative form of the plural. nāma punappunaṁ PTS: punappuna. saṁvāsena saṁsevanena Thai: sevanena saddhiṁ; and associating together with. sandhīyanti ghaṭīyanti. PTS omits: ghaṭīyanti; Thai: sandhiyanti ghaṭiyanti.
sveva mitto ti so eva mitto PTS: sā ca metti ti sā eva metti; compare text. asaṅgantu asamāgacchantassa purisassa, tena asamāgamasaṅkhātena asaṁvāsena, jīrati vinassati.
sace ti tasmā, tāta, sace tvaṁ puna pi taṁ dakkhasi, SHB, Thai: dakkhissasi, alternative form of the future tense - it would appear to be a double form as the verb dakkhati is already future. tena vā sallapissasi, atha yathā nāma sunipphannaṁ sassaṁ ChS: nipphannasassaṁ; omit well. mahoghena harīyati, evaṁ imaṁ attano tapoguṇaṁ pahassasi hāressasī PTS: pahāressasī; this suggests a verb pahāreti, but no such verb is listed in the Dictionaries. ti attho.
usmāgatan-ti samaṇatejaṁ.
virūparūpenā ti vividharūpena.
idaṁ vuttaṁ hoti: tāta, manussalokasmiñ-hi etāni yakkhinisaṅkhātāni SHB: yakkhiṇi-; showing the n/ alternation in the Sinhalese texts; same again below. bhūtāni vividharūpapaṭicchannena attano, rūpena attano vasaṅgate khādituṁ caranti, tāni sapañño naro na sevetha. tādisañ-hi bhūtaṁ Thai: tādisabhūtaṁ. āsajjanaṁ patvā nassati Thai: nassasi, aorist, was destroyed. PTS reads nassati here, but tassati in the verse. brahmacārī, diṭṭho 'si tāya yakkhiniyā na khādito ti, evaṁ ChS omits: evaṁ. puttaṁ ovadi.

so pitu kathaṁ sutvā, yakkhinī kira sā ti, bhīto, cittaṁ nivattetvā, “tāta, etto na gamissāmi, khamatha me” ti khamāpesi. so pi naṁ samassāsetvā: ehi tvaṁ, māṇava, mettaṁ bhāvehi, karuṇaṁ, muditaṁ, upekkhan-ti, brahmavihārabhāvanaṁ ācikkhi. so tathā paṭipajjitvā puna jhānābhiññā PTS: jhānaṁ; but it would seem necessary to include the abhiññās here too. nibbattesi.

* * *

satthā imaṁ dhammadesanaṁ āharitvā, saccāni pakāsetvā, jātakaṁ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

tadā naḷinikā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā pana aham-evā ti. ChS: aham-eva ahosin-ti.

Naḷinikājātakavaṇṇanā Niṭṭhitaṁ SHB, PTS: naḷinijātakaṁ; ChS: niḷinikājātakavaṇṇanā pathamaṁ; Thai: niḷinikājātakaṁ niṭṭhitaṁ pathamaṁ.