Bodhivaggo paṭhamo

1-4: Nigrodhasuttaṁ (4)

evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā uruvelāyaṁ viharati, najjā nerañjarāya tīre ajapālanigrodhamūle BJT note: nigrodhe- in some books. paṭhamābhisambuddho. tena kho pana samayena bhagavā sattāhaṁ ekapallaṅkena nisinno hoti vimuttisukhapaṭisaṁvedī.

atha kho bhagavā tassa sattāhassa accayena, tamhā samādhimhā vuṭṭhāsi. atha kho aññataro huhuṅkajātiko BJT note: huhuṁkajātiko - ChS. brāhmaṇo yena bhagavā tenupasaṅkami, upasaṅkamitvā, bhagavatā saddhiṁ sammodi. sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. ekamantaṁ ṭhito kho so brāhmaṇo bhagavantaṁ etad-avoca:

“kittāvatā nu kho bho gotama brāhmaṇo hoti? katame ca pana brāhmaṇakaraṇā dhammā?” ti BJT note: brāhmaṇakaraṇā dhammā - palm leaf book. brāhmaṇa kārakā - in some books.

3Patha kho bhagavā etam-atthaṁ viditvā, tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

−−⏑−,¦−⏑⏑¦−⏑−− Tuṭṭḥubha x5
“yo brāhmaṇo bāhitapāpadhammo

⏑⏑−−,¦−⏑−¦−⏑−−
nihuhuṅko BJT note: nihuhuṅkako vima??. nihuṁhuṅko - ChS. nikkasāvo yatatto, Metre: Tuṭṭhubha; b: syncopated opening.

−−⏑−,¦⏑⏑⏑¦−⏑−−
vedantagū vusitabrahmacariyo,

−−⏑−,¦−⏑−¦−⏑−−
dhammena so brahmavādaṁ vadeyya,

−−⏑−,¦−⏑⏑¦−⏑−−
yassussadā natthi kuhiñci loke” ti.

[BJT Page 136]