Nandavaggo tatiyo

3-5: Kolitasuttaṁ (25)

1. evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati, jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti, pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya. addasā kho bhagavā āyasmantaṁ mahāmoggallānaṁ avidūre nisinnaṁ, pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, kāyagatāya satiyā ajjhattaṁ sūpaṭṭhitāya.

2. atha kho bhagavā etam-atthaṁ viditvā, tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

⏑⏑−⏑⏑¦−⏑−⏑− Vetālīya
“sati kāyagatā upaṭṭhitā,

⏑⏑−−⏑⏑¦−⏑−⏑−
chasu phassāyatanesu saṁvuto,

⏑⏑−−¦⏑⏑−⏑−
satataṁ bhikkhu samāhito, Metre: We need to read bhikkhū m.c.

−−−¦−⏑−⏑−−
jaññā nibbāṇam-attano” ti.

[BJT Page 184]