Cullavaggo sattamo.

7-6: Taṇhākkhayasuttaṁ (66)

1. evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati, jetavane anāthapiṇḍikassa ārāme. tena kho pana samayena āyasmā aññātakoṇḍañño bhagavato avidūre nisinno hoti, pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, tanhāsaṅkhayavimuttiṁ paccavekkhamāno. addasā kho bhagavā āyasmantaṁ aññātakoṇḍaññaṁ BJT note: aññāsīkoṇḍañño - Saddanīti. avidūre nisinnaṁ, pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, taṇhāsaṅkhayavimuttiṁ paccavekkhamānaṁ.

2. atha kho bhagavā etam-atthaṁ viditvā, tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
“yassa mūlā BJT note: mūlaṁ - palm leaf book. chamā natthi, ~ paṇṇā natthi, kuto latā?

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
taṁ dhīraṁ bandhanā muttaṁ ~ - ko taṁ ninditum-arahati?

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
devā pi naṁ pasaṁsanti, ~ brahmunā pi pasaṁsito” ti.