Itivuttakapāḷi

1. 1. 2. Dosasuttaṁ (2)

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“ekadhammaṁ bhikkhave pajahatha ahaṁ vo pāṭibhogo anāgāmitāya. katamaṁ ekadhammaṁ? dosaṁ bhikkhave ekadhammaṁ pajahatha ahaṁ vo pāṭibhogo anāgāmitāyā” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
“yena dosena duṭṭhāse sattā gacchanti duggatiṁ,

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
taṁ dosaṁ sammad-aññāya pajahanti vipassino,

⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
pahāya na punāyanti imaṁ lokaṁ kudācanan”-ti. [1]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.