Itivuttakapāḷi

1. 2. 2. Kodhapariññāsuttaṁ (12)

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“kodhaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. kodhañ-ca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāyā” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
“yena kodhena kuddhāse sattā gacchanti duggatiṁ,

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
taṁ kodhaṁ sammad-aññāya pajahanti vipassino,

⏑−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
pahāya na punāyanti imaṁ lokaṁ kudācanan”-ti. [1]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.