Itivuttakapāḷi

2. 2. 12. Diṭṭhigatasuttaṁ (49)

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“dvīhi bhikkhave diṭṭhigatehi pariyuṭṭhitā devamanussā oliyyantī eke atidhāvanti eke cakkhumanto va passanti.

kathañ-ca bhikkhave oliyyanti eke? bhavārāmā bhikkhave devamanussā bhavaratā bhavasammuditā. tesaṁ bhavanirodhāya dhamme desiyamāne na cittaṁ pakkhandati na pasīdati na santiṭṭhati nādhimuccati. evaṁ kho bhikkhave oliyyanti Editor’s note: BJT in the uddhi pātraya corrects oliyanti to oliyyanti in its first two appearances in this sutta, but rather inconsistently lets the alternative form olīyanti stand here. eko.

[BJT Page 376]

kathañ-ca bhikkhave atidhāvanti eke? bhaveneva kho paneke aṭṭiyamānā harāyamānā jigucchamānā vibhavaṁ abhinandanti yato kira bho ayaṁ attaṁ BJT Note: satto - Palm leaf book, Printed book kāyassa bhedā param-maraṇā ucchijjati vinassati na hoti param-maraṇā, etaṁ santaṁ etaṁ paṇītaṁ etaṁ yathāvanti. BJT Note: yathāvaevaṁdhāvatī - Palm leaf book, Printed book. evaṁ kho bhikkhave atidhāvanti eke.

kathañ-ca bhikkhave cakkhumanto passanti? idha bikkhu bhūtaṁ bhūtato passati, bhūtaṁ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti. evaṁ kho bhikkhave cakkhumanto ca passantī” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
“ye BJT Note: yo - Thai. bhūtaṁ bhūtato disvā bhūtassa ca atikkamā, BJT Note: atikkamaṁ, Palm leaf book, Printed book.
⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yathābhūte vimuccanti bhavataṇhāparikkhayā. [1]

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sa ve BJT Note: sace - Palm leaf book, Printed book, Syā, PTS. bhūtapariñño so BJT Note: bhūtapariāto - Seen somewhere vītataṇho bhavābhave,

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
bhūtassa vibhavā bhikkhu nāgacchati punabbhavan”-ti. [2]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.

Vaggo dutiyo

tassuddānaṁ:

dve Indriyā dve Tapanīyā Sīlena apare duve,
Anottappī Kuhanā dve ca Saṁvejanīyena te dasa,

Vitakkā Desanā Vijjā Paññā Dhammena pañcamaṁ,
Ajātaṁ Dhātu Sallānaṁ Sikkhā Jāgariyena ca,
Apāyadiṭṭhiyā ceva bāvīsati pakāsitā ti.

Dukanipāto