Itivuttakapāḷi

Tikanipāto

[BJT Page 378]

Paṭhamo vaggo

3. 1. 1. Akusalamūlasuttaṁ (50)

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“tīṇimāni bhikkhave akusalamūlāni. katamāni tīṇi? lobho akusalamūlaṁ, doso akusalamūlaṁ, moho akusalamūlaṁ. imāni kho bhikkhave tīṇi akusalamūlānī” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
“lobho doso ca moho ca purisaṁ pāpacetasaṁ,

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
hiṁsanti attasambhūtā tacasāraṁ va samphalan"-ti. Editor’s note: BJT has samphalaṁ and omits ti, presumable by mistake. [1]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.