Itivuttakapāḷi

3. 3. 9. Dhātusaṁsandanasuttaṁ (78)

[BJT Page 412]

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“dhātuso bhikkhave sattā sattehi saddhiṁ saṁsandanti samenti. hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṁ saṁsandanti samenti. kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṁ saṁsandanti samenti.

atītam-pi bhikkhave addhānaṁ dhātuso sattā sattehi saddhiṁ saṁsandiṁsu samiṁsu. hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṁ saṁsandiṁsu samiṁsu. kalyāṇādhimuttikā Editor’s note: BJT - kalyāṇādimūttikā here, printer’s error. sattā kalyāṇādhimuttikehi sattehi saddhiṁ saṁsandiṁsu samiṁsu.

anāgatam-pi bhikkhave addhānaṁ dhātuso sattā sattehi saddhiṁ saṁsandissanti samessanti. hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṁ saṁsandissanti samessanti. kalyāṇādimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṁ saṁsandissanti samessanti. Editor’s note: BJT prints samissanti 3 times in this paragraph; in the Śuddhi Patraya the first instance (only) is corrected to samessanti.

etarahi pi bhikkhave paccuppannaṁ addhānaṁ dhātuso va sattā sattehi saddhiṁ saṁsandanti, samenti. hīnādhimuttikā sattā hīnādhimuttikehi sattehi saddhiṁ saṁsandanti samenti. kalyāṇādhimuttikā sattā kalyāṇādhimuttikehi sattehi saddhiṁ saṁsandanti samentī” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā throughout
“saṁsaggā vanatho jāto asaṁsaggena chijjati,

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
parittaṁ dārum-āruyha yathā sīde mahaṇṇave [1]

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ kusītam-āgamma sādhujīvī pi sīdati,

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
tasmā taṁ parivajjeyya kusītaṁ hīnavīriyaṁ [2]

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
pavicittehi ariyehi pahitattehi jhāyibhi,

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− Metre: Note that in the 4th pādayuga of these verses we have the reading -virīyaṁ, where an expected sarabhatti vowel is written as a long vowel to suit the metre; in the last pādayuga though the same vowel in the same word really is sarabhatti: -viriyehi.
niccaṁ āraddhaviriyehi paṇḍitehi sahā vase” ti. [3]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.