Itivuttakapāḷi

3. 4. 2. Sakkārasuttaṁ (81)

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tad-ubhayena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

[BJT Page 418]

taṁ kho panāhaṁ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi. api ca bhikkhave yad-eva me sāmaṁ ñātaṁ, sāmaṁ diṭṭhaṁ, sāmaṁ viditaṁ tad-evāhaṁ vadāmi:

diṭṭhā myā bhikkhave sattā sakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tad-ubhayena abhibhūtā pariyādinnacittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
“yassa sakkariyamānassa asakkārena cūbhayaṁ,

⏑−⏑⏑¦⏑−⏑−¦¦−⏑−⏑¦⏑−⏑− Anuṭṭhubha
samādhi na vikampati appamādavihārino. [1]

−−⏑−¦−⏑⏑−¦¦⏑⏑⏑−⏑¦⏑−⏑− bhavipulā
taṁ jhāyinaṁ sātatikaṁ sukhumadiṭṭhivipassakaṁ,

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
upādānakkhayārāmaṁ āhu sappuriso itī” ti. [2]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.