Itivuttakapāḷi

4. 1. 13. Lokāvabodhasuttaṁ (112)

[BJT Page 482]

vuttaṁ hetaṁ bhagavatā, vuttam-arahatā ti me sutaṁ:

“loko bhikkhave tathāgatena abhisambuddho, lokasmā tathāgato visaññutto, lokasamudayo bhikkhave tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno, lokanirodho bhikkhave tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato, lokanirodhagāminī paṭipadā bhikkhave tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā.

yaṁ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā, yasmā taṁ tathāgatena abhisambuddhaṁ, tasmā tathāgato ti vuccati.

yañ-ca bhikkhave rattiṁ tathāgato anuttaraṁ sammāsambodhiṁ abhisambujjhati, yañ-ca rattiṁ anupādisesāya nibbānadhātuyā parinibbāyati, yaṁ etasmiṁ antare bhāsati lapati niddisati, sabbaṁ taṁ tatheva hoti no aññathā tasmā tathāgato ti vuccati.

yathāvādī bhikkhave tathāgato tathākārī, yathākārī tathāgato tathāvādī, iti yathāvādī tathākārī, yathākārī tathāvādī, tasmā tathāgato ti vuccati, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato abhibhū anabhibhūto aññadatthudaso vasavattī, tasmā tathāgato ti vuccatī” ti.

etam-atthaṁ bhagavā avoca, tatthetaṁ iti vuccati:

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
“sabbalokaṁ abhiññāya sabbaloke yathātathaṁ,

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sabbalokavisaṁyutto sabbaloke anūpayo. [1]

[BJT Page 484]

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sabbe sabbābhibhū dhīro sabbaganthappamocano,

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
phuṭṭhassa paramā santi nibbānaṁ akutobhayaṁ. [2]

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
esa khīṇāsavo buddho anīgho chinnasaṁsayo,

−⏑−−¦⏑−−−¦¦⏑−−⏑⏑¦⏑−⏑−
sabbakammakkhayaṁ patto vimutto upadhisaṅkhaye. [3]

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
esa so bhagavā buddho esa sīho anuttaro,

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sadevakassa lokassa brahmacakkaṁ pavattayī. [4]

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
iti devā manussā ca ye buddhaṁ saraṇaṁ gatā,

−−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
saṁgamma taṁ namassanti mahantaṁ vītasāradaṁ. [5]

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
danto damayataṁ seṭṭho santo samayataṁ isi,

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
mutto mocayataṁ aggo tiṇṇo tārayataṁ varo. [6]

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
iti hetaṁ namassanti mahantaṁ vītasāradaṁ,

⏑−⏑−¦−−−−¦¦−⏑−⏑¦⏑−⏑− mavipulā
sadevakasmiṁ lokasmiṁ natthi te paṭipuggalo” ti. [7]

ayam-pi attho vutto bhagavatā, iti me sutan-ti.

Catukkanipāto niṭṭhito

tassuddānaṁ:

Brāhmaṇacattāri Jānaṁ Samaṇasīlā Taṇhā Brahmā
Bahūkārā Kuhapurisā Carasampannalokena terasā ti.

Sattavīsekanipātaṁ dukaṁ bāvīsasuttasaṅgahitaṁ
Samapaññāsam-atha tikaṁ terasa catukkañ-ca iti yam-idaṁ,

Dvidasuttarasuttasate saṅgayitvā samādahiṁsu purā
Arahanto ciraṭṭhitiyā tam-āhu nāmena Itivuttakan-ti

Itivuttakapāḷi niṭṭhitā