26: Nirvāṇavarga

 

−−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh Reading sv- in svake as not making position to avoid the long 6th syllable.
kurmo yathāṅgāni svake kapāle

⏑−⏑−¦−⏑,⏑¦−⏑−−
samādadhītātmavitarkitāni |

⏑−⏑−,¦−⏑⏑¦−⏑−−
aniḥśrito hy anyam aheṭhayāna

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
parinirvto nāpavadeta kaṁ cit || 26.1 [563]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
kṣāntiḥ paramaṁ tapas titīkṣā

−−−⏑⏑¦−⏑−⏑−−
nirvāṇaṁ paramaṁ vadanti buddhāḥ |

⏑⏑−⏑⏑¦−⏑−⏑−− Reading pr- in pravrajitaḥ as not making position to give a normal opening.
na hi pravrajitaḥ paropatāpī

⏑⏑−⏑⏑¦−⏑−⏑−− I read bhavati as 2 syllables here, because it gives the more regular opening ⏑⏑−−⏑⏑, although scanning as 3 syllables is acceptable metrically giving the less frequent ⏑⏑−⏑⏑⏑⏑ opening.
śramaṇo bhavati paraṁ viheṭhayaṁ vai || 26.2 [564]

 

−−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
mā kaṁ cit paruṣaṁ brūthaḥ proktāḥ prativadanti tam |

−−⏑−¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
duḥkhā hi saṁrambhakathā pratidaṇḍaṁ spśanti hi || 26.3 [565]

 

⏑−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yadīrayasi hātmānaṁ kaṁsīvopahatā sadā |

−⏑⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− There are light syllables in 2nd and 3rd positions in line c. There is a v.l. jātī-, but as Sn 729a reads the same as here, the opening in probably genuine.
jātimaraṇasaṁsāraṁ ciraṁ hy anubhaviṣyasi || 26.4 [566]

 

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
na tv īrayasi hātmānaṁ kaṁsir nopahatā yathā |

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
eṣa prāpto 'si nirvāṇaṁ saṁrambhas te na vidyate || 26.5 [567]

 

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
ārogyaparamā lābhā saṁtuṣṭiparamaṁ dhanam |

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
viśvāsaparamaṁ mitraṁ nirvāṇaparamaṁ sukham || 26.6 [568]

 

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
kṣudhā parama rogāṇāṁ saṁskārā duḥkham eva tu |

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
etaj jñātvā yathābhūtaṁ nirvāṇaparamo bhavet || 26.7 [569]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
alpakāḥ sugatiṁ yānti bahavo yānti durgatim |

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
etaj jñātvā yathābhūtaṁ nirvāṇaparamo bhavet || 26.8 [570]

 

⏑−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sahetuṁ sugatiṁ yānti sahetuṁ yānti durgatim |

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sahetuṁ parinirvānti hy evam etat sahetukam || 26.9 [571]

 

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
gatir mgāṇāṁ pravaṇam ākāśaṁ pakṣiṇāṁ gatiḥ |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
dharmo gatir vibhāgīnāṁ nirvāṇaṁ tv arhatāṁ gatiḥ || 26.10 [572]

 

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 26.10A [573]

 

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓]¦⏑−⏑−
. . . . . . . . . . . . . . . . . . . . . . . . . . na saṁvaset |

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
a . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 26.10B [574]

 

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
na hīdaṁ hīnavīryeṇa mandenāpy avijānatā |

−−−−¦⏑⏑⏑−−¦¦−−−−¦⏑−⏑−
nirvāṇaṁ śakyam adhigantuṁ sarvagranthapradālanam || 26.11 [575]

 

[⏓]−−−¦⏑⏓[⏓⏓¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . taḥ kāmeṣu ni . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 26.11A [576]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
siñca bhikṣor imāṁ nāvaṁ siktā laghvī bhaviṣyati |

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
hitvā rāgaṁ ca doṣaṁ ca tato nirvāṇam eṣyasi || 26.12 [577]

 

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
abhūt pūrve tato nābhūn nābhūt pūrve tato hy abhūt |

⏑−−⏑¦⏑−⏑−¦¦⏑−−−¦⏑−⏑− Anuṣṭubh
na cābhūn na bhaviṣyati na vāpy etarhi vidyate || 26.13 [578]

 

−⏑−−¦⏑⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− navipulā
durdśaṁ satyam acalaṁ sudśaṁ pratividhyataḥ |

−−⏑−¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
tṣṇākṣayaṁ paśyato hi duḥkhasyānto nirucyate || 26.14 [579]

 

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
chitvā tṣṇāṁ praśāmyeha rajaḥ sarvaṁ samāhitaḥ |

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
viśoṣayitvā saritāṁ duḥkhasyānto nirucyate || 26.15 [580]

 

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
bhitvā kāyaṁ ca saṁjñāṁ ca vedanāṁ vyupaśāmya ca |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
vijñānāstagamaṁ labdhvā duḥkhasyānto nirucyate || 26.16 [581]

 

−−⏑−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
dṣṭe tu dṣṭamātreṇa śrute ca śrutamātratā |

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
mate tathaiva vijñāte duḥkhasyānto nirucyate || 26.17 [582]

 

−−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
ene mene tathā dapphe daḍapphe ceti budhyataḥ |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sarvasmād viratiḥ pāpād duḥkhasyānto nirucyate || 26.18 [583]

 

−−⏑−¦−⏑−−¦¦−−⏑⏑¦⏑−⏑− ravipulā
māśā tuṣā saṁśamā ca sarvatra viraḍī tathā |

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sarvasmād viratiḥ pāpād duḥkhasyānto nirucyate || 26.19 [584]

 

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
aniḥśritasyācalitaṁ prasrabdhiś ceha vidyate |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
na gatir na cyutiś caiva duḥkhasyānto nirucyate || 26.20 [585]

 

⏑−−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ajāte sati jātasya vaden nisaraṇaṁ sadā |

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
asaṁsktaṁ ca saṁpaśyaṁ saṁsktāt parimucyate || 26.21 [586]

 

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
jātaṁ bhūtaṁ samutpannaṁ ktaṁ saṁsktam adhruvam |

⏑−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
jarāmaraṇasaṁghātaṁ moṣadharmapralopanam |

−−⏑−¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑− bhavipulā
āhāranetrīprabhavaṁ nālaṁ tad abhinanditum || 26.22 [587]

 

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
tasya niḥsaraṇaṁ śāntam atarkāvacaraṁ padam |

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
nirodho duḥkhadharmāṇāṁ saṁskāropaśamaṁ sukham || 26.23 [588]

 

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
abhijānāmy ahaṁ sthānaṁ yatra bhūtaṁ na vidyate |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
nākāśaṁ na ca vijñānaṁ na sūryaś candramā na ca || 26.24 [589]

 

−−⏑−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
naivāgatir na ca gatir nopapattiś cyutir na ca |

−⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
apratiṣṭham anālambaṁ duḥkhāntaḥ sa nirucyate || 26.25 [590]

 

−⏑−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
yatra po na pthivī tejo vāyur na gāhate |

⏑−⏑−¦−,−−−¦¦⏑−−⏑¦⏑−⏑− mavipulā
na tatra śuklā dyotanti tamas tatra na vidyate || 26.26 [591]

 

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
na tatra candramā bhāti nādityo vai prakāśyate |

⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yathā tv ihātmanā vetti munir mauneyam ātmanaḥ |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha rūpād arūpāc ca sarvaduḥkhāt pramucyate || 26.27 [592]

 

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
niṣṭhāgato hy asaṁtrāsī na vikanthī na kauktiḥ |

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
ācchettā bhavaśalyānām antimo 'sya samucchrayaḥ || 26.28 [593]

 

−−⏑⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
eṣā hi paramā niṣṭhā śāntaṁ padam anuttaram |

⏑−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
kṣayaḥ sarvanimittānāṁ pradānapadam acyutam || 26.29 [594]

 

−⏑⏑−¦−⏑−⏑− Vaitālīya
tulyam atulya ca saṁbhavaṁ

⏑⏑−−⏑⏑¦−⏑−⏑−
bhavasaṁskāram avāsjan muniḥ |

−−⏑⏑¦−⏑−⏑−
ādhyātmarataḥ samāhito

⏑⏑−−⏑⏑¦−⏑−⏑−
hy abhinat kośam ivāṇḍasaṁbhavam || 26.30 [595]

 

⏑⏑−−−,¦−⏑−¦−⏑−− Triṣṭubh This line has the Vedic opening, with resolution of the 1st syllable. All the lines in this verse have resolution at the 1st syllable.
jayate dānaṁ dharmadāna ca sarvaṁ

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
jayate ratiṁ dharmaratiṁś ca sarvām |

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
jayate balaṁ kṣāntibalaṁ ca sarvaṁ

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
jayate sukhaṁ sarvaṭṣānirodhaḥ || 26.31 [596.i]

 

−−−−,¦−⏑−¦−⏑−− Triṣṭubh This line has the Vedic opening, but we should probably read sarvadānaṁ to correct the metre. Dhp 354a reads: sabbadānaṁ dhammadānaṁ jināti.
sarvaṁ dānaṁ dharmadānaṁ jināti

−−⏑−,¦−⏑⏑¦−⏑−−
sarvāṁ ratiṁ dharmaratiṁ jināti |

−−⏑−,¦−⏑⏑¦−⏑−−
sarvaṁ balaṁ kṣāntibalaṁ jināti

−−⏑−,¦−⏑⏑¦−⏑−−
tṣṇākṣayaḥ sarvasukhaṁ jināti || 26.31 [596.ii]

 

|| nirvāṇavargaḥ 26 || ||