30: Sukhavarga

 

⏑−−−¦⏑⏑⏑−¦¦−−−−¦⏑−⏑− navipulā
jayād vairaṁ prasavate duḥkhaṁ śete parājitaḥ |

⏑⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
upaśāntaḥ sukhaṁ śete hitvā jayaparājayau || 30.1 [758]

 

⏑⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
paraduḥkhopadhānena ya icchet sukham ātmanaḥ |

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
vairasaṁsargasaṁsakto duḥkhān na parimucyate || 30.2 [759]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sukhakāmāni bhūtāni yo daṇḍena vihiṁsati |

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
ātmanaḥ sukham eṣāṇaḥ sa vai na labhate sukham || 30.3 [760]

 

⏑⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sukhakāmāni bhūtāni yo daṇḍena na hiṁsati |

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
ātmanaḥ sukham eṣānaḥ sa pretya labhate sukham || 30.4 [761]

 

−−⏑−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
dharmaṁ caret sucaritaṁ nainaṁ duścaritaṁ caret |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
dharmacārī sukhaṁ śete hy asmiṁ loke paratra ca || 30.5 [762]

 

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
dharmaḥ sadā rakṣati dharmacāriṇaṁ

−−⏑−,¦−⏑−¦−⏑−− Triṣṭubh x 3
chatraṁ mahadvarṣakāle yathaiva |

−−⏑−¦−,−¦−⏑−− Two presumed light syllables in 6th & 7th position have been replaced by one heavy syllable here, and in the verse that follows; Thag 303 has the same variation: esānisaṁso dhamme suciṇṇe.
eṣānuśaṁso dharme sucīrṇe

⏑−⏑−,¦−⏑⏑¦−⏑−−
na durgatiṁ gacchati dharmacārī || 30.6 [763]

 

−−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
dharmaḥ sadā rakṣati dharmacāriṇaṁ

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh x 3
dharmaḥ sucīrṇaḥ sukham ādadhāti

−−⏑−¦−,−¦−⏑−−
eṣānuśaṁso dharme sucīrṇe

⏑−⏑−,¦−⏑⏑¦−⏑−−
na durgatiṁ gacchati dharmacārī || 30.7 [764]

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
alpāpi santo bahavo jayanti

⏑−⏑−¦−,⏑¦−⏑−− The break is incorrect here; there is no parallel for this line to compare.
susaṁvidhāne na saṁvidhānam |

−⏑[⏑]⏑−¦−⏑−¦−⏑−− Reading alpam pi to give the normal opening; SN1.97 reads appam-pi.
alpam api cec chraddadhāno dadāti

−−−−,¦⏑⏑¦−⏑−− Vedic opening
tenaivāsau bhavati sukhī paratra || 30.8 [765]

 

−−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
dānaṁ ca yuddha ca samānam āhur

−−⏑−,¦−⏑⏑¦−⏑−−
naite guṇāḥ kāpuruṣeva santi |

−−⏑−¦−⏑,⏑¦−⏑−−
saṁgrāmaveleva hi dānavelā

−−⏑−,¦−⏑⏑¦−⏑−−
tulyaṁ bhavet kāraṇasaṁgraheṇa || 30.9 [766]

 

⏑−⏑,−¦−⏑⏑¦−⏑−− Triṣṭubh Reading pr- as not making position to give the normal opening.
ayaṁ hi pratyūhaśatāni jitvā

−−⏑,−¦−⏑⏑¦−⏑−−
mātsaryam ākramya ca śatrubhūtam |

⏑−⏑−,¦−⏑⏑¦−⏑−−
śurād dhi taṁ śūrataraṁ vadāmi

⏑−⏑−¦−⏑,⏑¦−⏑−−
dadāti yo dānam asaktacittaḥ || 30.10 [767]

 

⏑−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
sukho vipākaḥ puṇyānām abhiprāyaḥ samdhyate |

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣipraṁ ca paramāṁ śāntiṁ nirvtiṁ so 'dhigacchati || 30.11 [768]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
parato hy upasargāṁś ca devatā mārakāyikāḥ |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
antarāyaṁ na śaktiṣṭāḥ ktapuṇyasya kartu vai || 30.12 [769]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
dharmaprīti sukhaṁ śete viprasannena cetasā |

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
āryapravedite dharme ramate paṇḍitaḥ smtaḥ || 30.13 [770]

 

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yeṣāṁ dharmarataṁ cittam anupādāya nirvtim |

−⏑−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
smtyupasthānanirataṁ bodhyaṅgeṣu ca saptasu || 30.14 [771]

 

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yeṣāṁ dharmarataṁ cittam anupādāya nirvtim |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
ddhipādarataṁ caiva mārge cāṣṭāṅgike ratam || 30.15 [772]

 

⏑−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
sukhaṁ te bhuñjate piṇḍaṁ dhārayanti ca cīvaram |

⏑−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
sukhaṁ caṅkramaṇaṁ teṣāṁ parvateṣu guhāsu ca || 30.16 [773]

 

−−−−¦⏑⏑⏑−¦¦−⏑−−¦⏑−⏑− navipulā
kṣemaprāptā hi sukhitā dṣṭadharmābhinirvtāḥ |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
sarvavairabhayātītās tīrṇā loke viṣaktikām || 30.17 [774]

 

⏑−⏑−¦−,−−−¦¦⏑⏑−−¦⏑−⏑− mavipulā
sukho vivekas tuṣṭasya śrutadharmasya paśyataḥ |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
avyāvadhyaḥ sukhaṁ loke prāṇabhūteṣu saṁyamaḥ || 30.18 [775]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sukhaṁ virāgatā loke kāmānāṁ samatikramaḥ |

−⏑−−¦⏑⏑⏑−¦¦−−−⏑¦⏑−⏑− navipulā
asmimānasya vinaya etad vai paramaṁ sukham || 30.19 [776]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ yāvaj jarā śīlaṁ sukhaṁ śraddhā pratiṣṭhitā |

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sukhaṁ cārtharatā vācā pāpasyākaraṇaṁ sukham || 30.20 [777]

 

⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
sukhaṁ mātvyatā loke sukhaṁ caiva pitvyatā |

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ śrāmaṇyatā loke tathā brāhmaṇyatā sukhaṁ || 30.21 [778]

 

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ buddhasya cotpādaḥ sukhaṁ dharmasya deśanā |

⏑−−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
sukhaṁ saṁghasya sāmagrī samagrāṇāṁ tapaḥ sukham || 30.22 [779]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
śīlavantaḥ sukhaṁ dṣṭuṁ sukhaṁ dṣṭuṁ bahuśrutāḥ |

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
arhantaś ca sukhaṁ dṣṭuṁ vipramuktapunarbhavāḥ || 30.23 [780]

 

⏑−⏑−,¦−⏑−−¦¦⏑−−⏑¦⏑−⏑− ravipulā
sukhā nadī sūpatīrthā sukhaṁ dharmajino jinaḥ |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
prajñālābhaḥ sukho nityam asmimānakṣayaḥ sukham || 30.24 [781]

 

⏑−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sukhaṁ darśanam āryāṇāṁ saṁvāso 'pi sadā sukham |

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
adarśanena bālānāṁ nityam eva sukhī bhavet || 30.25 [782]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
bālasaṁsargacārī hi dīrghādhvānaṁ praśocati |

−−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
duḥkho bālair hi saṁvāso hy amitrair iva sarvaśaḥ |

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
dhīrais tu sukhasaṁvāso jñātīnām iva saṁgamaḥ || 30.26 [783]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
durlabhaḥ puruṣo jātyo nāsau sarvatra jāyate |

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yatrāsau jāyate vīras tat kulaṁ sukham edhate || 30.27 [784]

 

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
sarvathā vai sukhaṁ śete brāhmaṇaḥ parinirvtaḥ |

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− Reading the last syllable in lipyatĕ as light to give the pathyā cadence.
yo na lipyate kāmebhir vipramukto nirāsravaḥ || 30.28 [785]

 

−−−−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
sarvā hy āśāstayaś chitvā vinīya hdayajvaram |

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
upaśāntaḥ sukhaṁ śete śāntiṁ prāpyeha cetasaḥ || 30.29 [786]

 

−−⏑⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
mātrāsukhaparityāgād yaḥ paśyed vipulaṁ sukham |

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
tyajen mātrāsukhaṁ dhīraḥ saṁpaśyaṁ vipulaṁ sukham || 30.30 [787]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yac ca kāmasukhaṁ loke yac cāpi divijaṁ sukham |

−−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
tṣṇākṣayasukhasyaitat kalāṁ nārghati ṣoḍaśīm || 30.31 [788]

 

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
nikṣipya hi guruṁ bhāraṁ nādadyād bhāram eva tu |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
bhārādānaṁ paraṁ duḥkhaṁ bhāranikṣepaṇaṁ sukham || 30.32 [789]

 

−⏑−−,¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
sarvaṭṣṇāṁ viprahāya sarvasaṁyojanakṣayāt |

−−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
sarvopadhiṁ parijñāya nāgacchanti punarbhavam || 30.33 [790]

 

−−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
artheṣu jāteṣu sukhaṁ sahāyāḥ

−−⏑−,¦−⏑⏑¦−⏑−−
puṇyaṁ sukhaṁ jīvitasaṁkṣayeṣu |

−−⏑−¦−,⏑⏑¦−⏑−−
tuṣṭiḥ sukhā yā tv itaretareṇa

−−⏑−¦−⏑,⏑¦−⏑−−
sarvasya duḥkhasya sukho nirodhaḥ || 30.34 [791]

 

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ayoghanahatasyaiva jvalato jātavedasaḥ |

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
anupūrvopaśāntasya yathā na jñāyate gatiḥ || 30.35 [792]

 

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
evaṁ samyagvimuktānāṁ kāmapaṅkaughatāriṇām |

−−⏑⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
prajñāpayituṁ gatir nāsti prāptānām acalaṁ sukham || 30.36 [793]

 

−−⏑⏑¦−⏑−⏑−− Aupacchandasaka
yasyāntarato na santi kopā

−−−⏑⏑¦−⏑−⏑−−
itthaṁbhāvagataṁ ca yo nivttaḥ |

⏑⏑−−⏑⏑¦−⏑−⏑−−
akhilaṁ taṁ sukhinaṁ sadā viśokaṁ

−−−⏑⏑¦−⏑−⏑−−
devā nānubhavanti darśanena || 30.37 [794]

 

⏑−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
sukhaṁ hi yasyeha na kiñcanaṁ syāt

−−⏑−¦−⏑,⏑¦−⏑−−
svākhyātadharmasya bahuśrutasya |

⏑−⏑−¦−⏑,⏑¦−⏑−−
sakiñcanaṁ paśya vihanyamānaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
janaṁ janeṣu pratibaddhacittam || 30.38 [795]

 

⏑−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
sukhaṁ hi yasyeha na kiñcanaṁ syāt

−−⏑−¦−⏑,⏑¦−⏑−−
svākhyātadharmasya bahuśrutasya |

⏑−⏑−¦−⏑,⏑¦−⏑−−
sakiñcanaṁ paśya vihanyamānaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
janaṁ janeṣu pratibaddharūpam || 30.39 [796]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vaitālīya x 2 Udāna 2.6 has the same combination of Vaitālīya and Triṣṭubh in the verse.
sukhino hi janā hy akiñcanā

−⏑⏑−⏑⏑¦−⏑−⏑−
vedaguṇā hi janā hy akiñcanāḥ |

⏑−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh x 2
sakiñcanaṁ paśya vihanyamānaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
janaṁ janeṣu pratibaddhacittam || 30.40 [797]

 

⏑⏑−⏑⏑¦−⏑−⏑− Vaitālīya x 2
sukhino hi janā hy akiñcanā

−⏑⏑−⏑⏑¦−⏑−⏑−
vedaguṇā hi janā hy akiñcanāḥ |

⏑−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh x 2
sakiñcanaṁ paśya vihanyamānaṁ

⏑−⏑−¦−,⏑⏑¦−⏑−−
janaṁ janeṣu pratibaddharūpam || 30.41 [798]

 

−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
sarvaṁ paravaśaṁ duḥkhaṁ sarvam ātmavaśaṁ sukham |

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
sādhāraṇe vihanyante yogā hi duratikramāḥ || 30.42 [799]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
susukhaṁ bata jīvāmo hy utsukeṣu tv anutsukāḥ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
utsukeṣu manuṣyeṣu viharāmo hy anutsukāḥ || 30.43 [800]

 

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
susukhaṁ bata jīvāmo yeṣāṁ no nāsti kiñcanam |

⏑⏑−−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
mithilāyāṁ dahyamānāyāṁ na no dahyati kiñcanam || 30.44 [801]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
susukhaṁ bata jīvāmo hy ātureṣu tv anāturāḥ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ātureṣu manuṣyeṣu viharāmo hy anāturāḥ || 30.45 [802]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
susukhaṁ bata jīvāmo hiṁsakeṣu tv ahiṁsakāḥ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
hiṁsakeṣu manuṣyeṣu viharāmo hy ahiṁsakāḥ || 30.46 [803]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
susukhaṁ bata jīvāmo vairikeṣu tv avairikāḥ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
vairikeṣu manuṣyeṣu viharāmo hy avairikāḥ || 30.47 [804]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
susukhaṁ bata jīvāmo heṭhakeṣu tv aheṭhakāḥ |

−⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
heṭhakeṣu manuṣyeṣu viharāmo hy aheṭhakāḥ || 30.48 [805]

 

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
susukhaṁ bata jīvāmo yeṣāṁ no nāsti kiñcanam |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
prītibhakṣā bhaviṣyāmo devā hy ābhasvarā yathā || 30.49 [806]

 

⏑⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
susukhaṁ bata jīvāmo yeṣāṁ no nāsti kiñcanam |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
prītibhakṣā bhaviṣyāmo satkāyenopaniḥśritāḥ || 30.50 [807]

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh Reading -sp- in -spṣṭo as not making position to give the normal cadence.
grāme araṇye sukhaduḥkhaspṣṭo

−−⏑−¦−,⏑⏑¦−⏑−−
naivātmano no parato dadhāti |

−−⏑−¦−,⏑⏑¦−⏑−−
sparśāḥ spśanti hy upadhiṁ pratītya

⏑−⏑−¦−,−¦−⏑−− 2 presumed light syllables have been replaced by one heavy syllable at the 6th here; Udāna 2.4 reads: nirūpadhiṁ kena phuseyyuṁ phassā, which has the normal break, but the cadence there has an unexpected heavy syllable in 9th position (we could read: phuseyyu' to correct the metre).
niraupadhiṁ kiṁ sparśāḥ spśeyuḥ || 30.51 [808]

 

−−⏑−,¦−⏑⏑¦−⏑−−  Triṣṭubh
sāpatrapāḥ satpuruṣā bhavanti

⏑−⏑−¦−,⏑⏑¦−⏑−−
na kāmahetor lapayanti santaḥ |

−−⏑−¦−⏑,⏑¦−⏑−−
spṣṭā hi duḥkena tathā sukhena

−−⏑−,¦−⏑⏑¦−⏑−−
noccāvacāḥ satpuruṣā bhavanti || 30.52 [809]

 

|| sukhavargaḥ 30 || ||