33: Brāhmaṇavarga

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
na nagnacaryā na jaṭā na paṅkā

−−⏑−,¦−⏑⏑¦−⏑−−
no 'nāśanaṁ sthaṇḍilaśāyikā vā |

⏑⏑−⏑−,¦−⏑⏑¦−⏑−− This is an instance where the negative forms part of a resolved syllable, a phenomena common in Pāḷi also, see An Outline of the Metres in the Pāḷi Canon 1.15. I count pr- in prahāṇaṁ as making position here to give the normal cadence.
na rajomalaṁ notkuṭukaprahāṇaṁ

−−⏑−¦−,⏑⏑¦−⏑−−
śodheta martyaṁ hy avitīrṇakākṣam || 33.1 [955]

 

⏑−⏑−¦−⏑,⏑¦−⏑−− Triṣṭubh
alaṁktaś cāpi careta dharmaṁ

−−−−¦⏑⏑−¦−⏑−− Vedic opening The same opening occurs in Dhp 142: santo danto niyato brahmacārī.
kṣānto ṇṭo niyato brahmacārī |

−−⏑−¦−⏑,⏑¦−⏑−−
sarveṣu bhūteṣu nidhāya daṇḍaṁ

⏑−⏑−,¦⏑⏑⏑¦−⏑−− Counting śr- in śramaṇaḥ as not making position here, and in 969d below.
sa brahmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 33.2 [956]

 

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− -br- in - śramaṇabrāhmaṇāḥ does not make position here, or in the verses that follow.
bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
antareṇa viṣīdanti hy aprāpyaivāsravakṣayam || 33.3 [957]

 

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
vighya vivadantīme bālā hy ekāntadarśinaḥ || 33.4 [958]

 

⏑−−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
bhaveṣv eva hi sajyanta eke śramaṇabrāhmaṇāḥ |

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
antareṇa viṣīdanti hy aprāpyaivottamaṁ padam || 33.5 [959]

 

−−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
ki te jaṭābhir durbuddhe kiṁ cāpy ajinaśāṭibhiḥ |

−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
abhyantara te gahanaṁ bāhyakaṁ parimārjasi || 33.6 [960]

 

−−⏑−¦−,−−−¦¦−−⏑⏑¦⏑−⏑− mavipulā
kiṁ te jaṭābhir durbuddhe kiṁ cāpy ajinaśāṭibhiḥ |

−−⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipulā
abhyantaraṁ te kaluṣaṁ bāhyakaṁ parimārjasi || 33.6A [961]

 

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smtaḥ |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yasya satyaṁ ca dharmaṁ ca sa śucir brāhmaṇaḥ sa ca || 33.7 [962]

 

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
na jaṭābhir na gotreṇa na jātyā brāhmaṇaḥ smtaḥ |

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vāhitatvāt tu pāpānāṁ brāhmaṇo vai nirucyate || 33.8 [963]

 

⏑−⏑−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā Counting śr- in śramaṇo as not making position here and in the next verse, which gives navipulā; otherwise we have bhavipulā in both verses. br- fails to make position in the cadence.
na muṇḍitena śramaṇo na bhoḥkāreṇa brāhmaṇaḥ |

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
yasya satyaṁ ca dharmaṁ ca brāhmaṇaḥ śramaṇaḥ sa ca || 33.9 [964]

 

⏑−⏑−¦⏑⏑⏑−¦¦⏑−−−¦⏑−⏑− navipulā
na muṇḍitena śramaṇo na bhoḥkāreṇa brāhmaṇa |

−⏑−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yas tu vāhayate pāpāny aṇusthūlāni sarvaśaḥ |

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
vāhitatvāt tu pāpānāṁ brāhmaṇaḥ śramaṇaḥ sa ca || 33.10 [965]

 

−⏑−⏑¦⏑−−¦¦−−−−¦⏑−⏑−
nodakena śucir bhavati bahv atra snāti vai janaḥ |

−⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yasya satyaṁ ca dharmaṁ ca sa śucir brāhmaṇaḥ sa ca || 33.11 [966]

 

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
pravāhya pāpakāṁ dharmāṁ ye caranti sadā smtāḥ |

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
kṣīṇasaṁyojanā buddhā brāhmaṇās te prakīrtitāḥ || 33.12 [967]

 

−−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
yo brāhmaṇo vāhitapāpadharmo

−−−−,¦−⏑−¦−⏑−− Vedic opening Interestingly enough Udāna 1.4 does not have the Vedic openings in either of the lines that occur in this verse. Line b reads: nihuhuṅko nikkasāvo yatatto (which has a faulty opening); and line d: dhammena so brahmavādaṁ vadeyya (the Pāḷi has a 5th line also).
niṣkautilyo niṣkaṣāyaḥ sthitātmā |

−−⏑−,¦−⏑⏑¦−⏑−−
vedāntagaś coṣitabrahmacaryaḥ

−−−−,¦−⏑−¦−⏑−− Vedic opening
kālenāsau brahmavādaṁ vadeta || 33.13 [968]

 

−−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yasmiṁ na māyā vasate na māno

−−⏑−¦−,⏑⏑¦−⏑−−
yo vītalobho hy amamo nirāśaḥ |

⏑−⏑−¦−,⏑⏑¦−⏑−−
praṇunnadoṣo hy abhinirvtātmā

⏑−⏑−,¦⏑⏑⏑¦−⏑−−
sa brāhmaṇaḥ sa śramaṇaḥ sa bhikṣuḥ || 33.14 [969]

 

⏑−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
bravīmi brāhmaṇaṁ nāhaṁ yonijaṁ mātsaṁbhavam |

−−−−¦⏑⏑−¦¦⏑−⏑¦⏑−⏑− savipulā The savipulā is unusual in this text, we should perhaps read so to give the pathyā cadence.
bhovādī nāma sa bhavati sa ced bhavati sakiñcanaḥ |

⏑−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
akiñcanam anādānaṁ bravīmi brāhmaṇaṁ hi tam || 33.15 [970]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yasya kāyena vācā ca manasā ca na duṣktam |

⏑−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
susaṁvtaṁ tbhiḥ sthānair bravīmi brāhmaṇaṁ hi tam || 33.16 [971]

 

−−⏑−¦−⏑⏑−¦¦⏑−−−¦⏑−⏑− bhavipulā
yo 'karkaśāṁ vijñapanīṁ giraṁ nityaṁ prabhāṣate |

⏑−−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
yayā nābhiṣajet kaś cid bravīmi brāhmaṇaṁ hi tam || 33.17 [972]

 

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
ākrośāṁ vadhabandhāṁś ca yo 'praduṣṭas titīkṣate |

−−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
kṣāntivratabalopetaṁ bravīmi brāhmaṇaṁ hi tam || 33.18 [973]

 

−−⏑−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipulā
akrodhanaṁ vratavantaṁ śīlavantaṁ bahuśrutam |

−⏑−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
dāntam antimaśārīraṁ bravīmi brāhmaṇaṁ hi tam || 33.19 [974]

 

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
asaṁsṣṭaṁ ghasthebhir anagārais tathobhayam |

⏑−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
anokasāriṇaṁ tuṣṭaṁ bravīmi brāhmaṇaṁ hi tam || 33.20 [975]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
āgataṁ nābhinandanti prakramantaṁ na śocati |

−−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
saṅgāt saṁgrāmajin mukto bravīmi brāhmaṇaṁ hi tam || 33.21 [976]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
āgataṁ nābhinandanti prakramantaṁ na śocati |

⏑−−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
aśokaṁ virajaṁ śāntaṁ bravīmi brāhmaṇaṁ hi tam || 33.22 [977]

 

⏑−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
ananyapoṣī hy ājñātā dāntaḥ sāre pratiṣṭitaḥ |

−−⏑−,¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
kṣīṇāsravo vāntadoṣo yaḥ sa vai brāhmaṇaḥ smtaḥ || 33.23 [978]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yasya pāram apāraṁ ca pārāpāraṁ na vidyate |

−⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
pāragaṁ sarvadharmāṇāṁ bravīmi brāhmaṇaṁ hi tam || 33.24 [979]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yas tu dīrghaṁ tathā hrasvam austhūlaṁ śubhāśubham |

−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
loke na ki cid ādatte bravīmi brāhmaṇaṁ hi tam || 33.25 [980]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
yasya pāram apāraṁ ca pārāpāraṁ na vidyate |

⏑−−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
asaktaṁ triṣu lokeṣu bravīmi brāhmaṇaṁ hi tam || 33.26 [981]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ihaiva yaḥ prajānāti duḥkhasya kṣayam ātmanaḥ |

−⏑−−¦⏑−−−¦¦⏑−⏑−¦−⏑−⏑−
vītarāgaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.27 [982]

 

−⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
yas tu puṇyais tathā pāpair ubhayena na lipyate |

⏑−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
aśokaṁ nirjvaraṁ śāntaṁ bravīmi brāhmaṇaṁ hi tam || 33.28 [983]

 

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑−
yas tu puṇyaṁ ca pāpaṁ cāpy ubhau saṅgāv upatyagāt |

−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
sagātigaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.29 [984]

 

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
yasya paścāt pure cāpi madhye cāpi na vidyate |

⏑⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
virajaṁ bandhanān muktaṁ bravīmi brāhmaṇaṁ hi tam || 33.29A [985]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
vāri puṣkarapatreṇevārāgreṇeva sarṣapaḥ |

⏑−⏑−,¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yo hi kāmair bravīmi brāhmaṇaṁ hi tam || 33.30 [986]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
vāri puṣkarapatreṇevārāgreṇeva sarṣapaḥ |

⏑−⏑−,¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yo hi pāpair bravīmi brāhmaṇaṁ hi tam || 33.31 [987]

 

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |

⏑−⏑−,¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yo hi kāmair bravīmi brāhmaṇaṁ hi tam || 33.31A [988]

 

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |

⏑−⏑−¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yo hi pāpair bravīmi brāhmaṇaṁ hi tam || 33.31B [989]

 

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
candro vā vimalaḥ śuddho viprasanno hy anāvilaḥ |

−−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
nandībhavaparikṣīṇaṁ bravīmi brāhmaṇaṁ hi tam || 33.31C [990]

 

−⏑−−¦⏑⏑⏑−¦¦⏑⏑−⏑¦⏑−⏑− navipulā
dhyāyinaṁ vītarajasaṁ ktaktyam anāsravam |

−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
kṣīṇāsravaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.32 [991]

 

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
gambhīrabuddhiṁ medhāḍhyam mārgāmārgeṣu kovidam |

−⏑−⏑¦⏑−−−¦¦⏑−⏑−¦−⏑−⏑− Taking -pr- in anuprāptaṁ as making position to give the pathyā opening; otherwise we have savipulā.
uttamārtham anuprāptaṁ bravīmi brāhmaṇaṁ hi tam || 33.33 [992]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yas tu kaś cin manuṣyeṣu bhaikṣācaryeṇa jīvati |

⏑⏑−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
amamo 'hiṁsako nityaṁ dhtimāṁ brahmacaryavān |

−−⏑−¦−,−−¦¦⏑−⏑−¦−⏑−⏑− mavipulā Although we can count the syllable as resolved, we should no doubt read deśeti to give the normal opening; there is no parallel to compare.
ājñāya dharmaṁ deśayati bravīmi brāhmaṇaṁ hi tam || 33.34 [993]

 

−⏑−−,¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
sarvakāmāṁ vipraya yo 'nagāraḥ parivrajet |

−−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
kāmāsravavisaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.35 [994]

 

−−⏑−¦−,−−−¦¦⏑−−−¦⏑−⏑− mavipulā
nikṣiptadaṇḍaṁ bhūteṣu traseṣu sthāvareṣu ca |

−⏑−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
yo na hanti hi bhūtāni bravīmi brāhmaṇaṁ hi tam || 33.36 [995]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ākāśam iva paṅkena rajasā candramā iva |

⏑−⏑−,¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yo hi kāmair bravīmi brāhmaṇaṁ hi tam || 33.37 [996]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ākāśam iva paṅkena rajasā candramā iva |

⏑−⏑−,¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yo hi pāpair bravīmi brāhmaṇaṁ hi tam || 33.38 [997]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
ākāśam iva paṅkena rajasā candramā iva |

−−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
nandībhavaparikṣīṇaṁ bravīmi brāhmaṇaṁ hi tam || 33.38A [998]

 

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
aviruddho viruddheṣu tv āttadaṇḍeṣu nirvtaḥ |

⏑−⏑−¦−,−−−¦¦⏑−⏑−¦⏑−⏑− mavipulā
hitānukampī bhūteṣu bravīmi brāhmaṇaṁ hi tam || 33.39 [999]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yasya rāgaś ca doṣaś ca māno mrakṣaś ca śātitaḥ |

⏑−⏑−,¦−⏑−−¦¦⏑−⏑−¦⏑−⏑− ravipulā
na lipyate yaś ca doṣair bravīmi brāhmaṇaṁ hi tam || 33.40 [1000]

 

⏑⏑−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑−
ya imāṁ parikhāṁ durgāṁ saṁsāraugham upatyagāt |

−−−⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑−
tīrṇaḥ pāragato dhyāyī hy aneyo niṣkathaṁkathaḥ |

−⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
nirvtaś cānupādāya bravīmi brāhmaṇaṁ hi tam || 33.41 [1001]

 

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

⏓⏓⏓⏓⏑−−−¦¦⏑−−−¦⏑−⏑−
. . . . . . . . . . . . . . . . . bravīmi brāhmaṇaṁ hi tam || 33.41A [1002]

 

⏑−⏑−,¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
na vidyate yasya tṣṇā cāsmiṁ loke pare 'pi ca |

−−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
tṣṇābhavaparikṣīṇaṁ bravīmi brāhmaṇa hi tam || 33.42 [1003]

 

⏑−⏑−,¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
na vidyate yasya cāśā hy asmiṁ loke pare 'pi ca |

⏑−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
nirāśiṣaṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.43 [1004]

 

−−⏑−,¦−⏑−−¦¦−−−−¦⏑−⏑− ravipulā
hitvā ratiṁ cāratiṁ ca śītībhūto niraupadhiḥ |

−⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
sarvalokābhibhūr dhīro bravīmi brāhmaṇaṁ hi tam || 33.44 [1005]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
hitvā mānuṣyakāṁ kāmāṁ divyāṁ kāmān upatyagāt |

−⏑−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
sarvalokavisaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.45 [1006]

 

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
gatiṁ yasya na jānanti devagandharvamānuṣāḥ |

⏑−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
anantajñānasaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.46 [1007]

 

−−⏑−¦−,−−−¦¦−−−−¦⏑−⏑− mavipulā
pūrvenivāsaṁ yo vetti svargāpāyāṁś ca paśyati |

⏑⏑−−¦⏑−−−¦¦⏑−−¦⏑−⏑− We must take vyava- as Sanskritised here; Dhp 423 reads: abhiññāvosito muni.
atha jātikṣayaṁ prāpto hy abhijñāvyavasito muniḥ |

−−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
duḥkhasyāntaṁ prajānāti bravīmi brāhmaṇaṁ hi tam || 33.47 [1008]

 

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

⏓⏓⏓⏓⏑−−−¦¦⏑−−−¦⏑−⏑−
. . . . . . . . . . . . . . . . . bravīmi brāhmaṇaṁ hi tam || 33.47A [1009]

 

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
cyutiṁ yo vetti satvānām upapattiṁ ca sarvaśaḥ |

⏑−−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
asaktaḥ sugato buddho bravīmi brāhmaṇaṁ hi tam || 33.48 [1010]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
sarvasaṁyojanātīto yo vai na paritasyate |

⏑−−⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
asaktaḥ sugato buddho bravīmi brāhmaṇaṁ hi tam || 33.49 [1011]

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ṣabhaṁ pravaraṁ nāgaṁ maharṣiṁ vijitāvinam |

⏑−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
aneyaṁ snātakaṁ buddhaṁ bravīmi brāhmaṇaṁ hi tam || 33.50 [1012.i]

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑−
ṣabha pravaro nāgo maharṣir vijitāvinaḥ |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yo 'neya snātako buddho brāhmaṇaṁ taṁ bravīmy aham || 33.50 [1012.ii]

 

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
sarvābhibhūṁ bhavātītam oghatīrṇam anāsravam |

−−⏑−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
pāraṁ gataṁ visaṁyuktaṁ bravīmi brāhmaṇaṁ hi tam || 33.51 [1013.i]

 

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
sarvābhibhūr bhavātīta oghatīrṇo vināyakaḥ |

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
pārago hi visaṁyukto brāhmaṇaṁ taṁ bravīmy aham || 33.51 [1013.ii]

 

⏑−−−,¦−⏑−−¦¦−⏑−⏑¦⏑−⏑− ravipulā
gatābhidhyaṁ vītajalpaṁ pāpacittavivarjitam |

−⏑−−¦⏑⏑⏑−¦¦⏑−⏑−¦⏑−⏑− navipulā
dhyāyinaṁ vītarajasaṁ bravīmi brāhmaṇaṁ hi tam || 33.52 [1014.i]

 

−−−−,¦−⏑−−¦¦−⏑−−¦⏑−⏑− ravipulā
bhidhyāyen nābhijalpet pāpakānāṁ vivarjayet |

−−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑−
āsīno virajā dhyāyī brāhmaṇaṁ taṁ bravīmy aham || 33.52 [1014.ii]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
pāṁsukūladharaṁ bhikṣuṁ kāmeṣu niravekṣiṇaṁ |

−−−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
dhyāyantaṁ vkṣamūlasthaṁ bravīmi brāhmaṇaṁ hi tam || 33.53 [1015.i]

 

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
pāṁsukūladharo hrīmāṁ meṣu niravekṣaka |

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
niṣaṇo vkṣamūle yo brāhmaṇaṁ taṁ bravīmy aham || 33.53 [1015.ii]

 

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
yasyālayo nāsti sadā yo jñātā niṣkathaṁkathaḥ |

⏑⏑−−¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
amtaṁ caiva yaḥ prāpto bravīmi brāhmaṇaṁ hi tam || 33.54 [1016]

 

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipulā
yasyālayo nāsti sadā yo jñātā niṣkathaṁkathaḥ |

−−⏑−¦−⏑⏑−¦¦⏑−⏑−¦⏑−⏑− bhavipulā
dūragamaś caikacaro bravīmi brāhmaṇaṁ hi tam || 33.55 [1017.i]

 

−−⏑⏑¦−⏑⏑−¦¦⏑⏑−−¦⏑−⏑− bhavipulā
dūraṁgamam ekacaram aśarīraṁ guhāśayam |

−⏑−−¦⏑−−−¦¦−−[⏓]−¦⏑−⏑−
durdamaṁ ye damiṣyanti tenai[ ]kasya brāhmaṇam |

⏓⏓⏓⏓¦⏑−−−¦¦⏑−−−¦⏑−⏑−
. . . . . . . . u . . . . . . . . . brāhmaṇaṁ ta bravīmy aham || 33.55 [1017.ii]

 

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
yeṣāṁ ca bhāvito mārgaḥ āryo hy aṣṭāṅgikaḥ śivaḥ |

−⏑−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
sarvaduḥkhaprahāṇāya lokeṣu brāhmaṇā hi te 33.56 [1018]

 

⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
arūpiṇaṁ sadā cittam asāram anidarśanam |

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
damayitvā hy abhijñāya ye caranti sadā smtāḥ |

−⏑−−¦⏑−−−¦¦−−⏑−¦⏑−⏑−
kṣīṇasaṁyojanā buddhā lokeṣu brāhmaṇā hi te || 33.57 [1019.i]

 

⏑−⏑⏑¦⏑−⏑−¦¦⏑−⏑⏑¦⏑−⏑− Anuṣṭubh
arūpam anidarśanam anantam asudarśanam |

−−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
kṣmaṁ padam abhijñāya ye caranti sadā smtāḥ |

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
kṣīṇasaṁyojanā buddhās te loke brāhmaṇā iha || 33.57 [1019.ii]

 

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 33.57A [1020]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
chitvā naddhrīṁ varatrā ca satānaṁ duratikramam |

−−⏑⏑¦⏑−−−¦¦⏑−⏑−¦⏑−⏑−
utkṣiptaparikhaṁ buddhaṁ bravīmi brāhmaṇaṁ hi tam || 33.58 [1021.i]

 

−−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑−
chitvā naddhrīṁ varatrāṁ ye saṁtānaṁ duratikramam |

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
utkṣiptaparikhā buddhās te loke brāhmaṇā iha || 33.58 [1021.ii]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
chitvā naddhrīṁ varatrāṁ ca icchālobha ca pāpakam |

−−⏑−¦−,−−−¦¦⏑−⏑−¦⏑−⏑− mavipulā
tṣṇāṁ samūlām āvhya bravīmi brāhmaṇaṁ hi tam || 33.59 [1022.i]

 

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
chitvā naddhrī varatrāṁ ye icchālobhaṁ ca pāpakam |

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
samūlā coddhtās tṣṇā te loke brāhmaṇā iha || 33.59 [1022.ii]

 

−−−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− br- in brāhmaṇa fails to make position here.
chindi srota parākramya kāmāṁ praṇuda brāhmaṇa |

−−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
saṁskārāṇāṁ kṣayaṁ jñātvā hy aktajño bhaviṣyasi || 33.60 [1023.i]

 

−−−−¦⏑−−−¦¦−−−−¦⏑⏑⏑− We should read praṇūda here to give the normal cadence.
chindi srotaḥ parākramya kāmā sarvāṁ praṇuda ca |

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
saṁskārāṇāṁ kṣayaṁ jñātvā brāhmaṇo yāti hānighaḥ || 33.60 [1023.ii]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− Reading śr- in śrotiyau as failing to make position to give the normal cadence here and in the following verse. br- does not make position in the cadence in line d.
mātaraṁ pitaraṁ hatvā rājānaṁ dvau ca śrotiyau |

−−−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
rāṣṭraṁ sānucaraṁ hatvā anigho yāti brāhmaṇaḥ || 33.61 [1024]

 

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
mātaraṁ pitaraṁ hatvā rājānaṁ dvau ca śrotiyau |

−−⏑−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
vyāghraṁ ca pañcamaṁ hatvā śuddha ity ucyate naraḥ || 33.62 [1025]

 

⏑−⏑−¦⏑⏑⏑−¦¦⏑⏑−−¦⏑−⏑− navipulā I take pr- in praharen as not making position in the odd line, which is normal for pr- at the beginning of a word, giving navipulā; otherwise we have bhavipulā. Also br- in brāhmaṇaḥ fails to make position in the even line.
na brāhmaṇasya praharen na ca muñceta brāhmaṇaḥ |

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
dhig brāhmaṇasya hantāraṁ dhik taṁ yaś ca pramuñcati || 33.63 [1026]

 

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . |

[⏓⏓⏓⏓¦⏑−−−¦⏓⏓⏓⏓¦⏑−⏑−]
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . || 33.63A [1027]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yasya dharmaṁ vijānīyād vddasya daharasya vā |

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
satktyainaṁ namasyeta hy agnihotram iva dvijaḥ || 33.64 [1028]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
yasya dharmaṁ vijānīyād vddasya daharasya vā |

−−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
satktyainaṁ paricared agnihotram iva dvijaḥ || 33.65 [1029]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yasya dharmaṁ vijānīyāt samyaksaṁbuddhadeśitam |

−−−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
satktyainaṁ namasyeta hy agnihotram iva dvijaḥ || 33.66 [1030]

 

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yasya dharmaṁ vijānīyāt samyaksaṁbuddhadeśitam |

−−−−¦⏑⏑⏑−¦¦−⏑−⏑¦⏑−⏑− navipulā
satktyainaṁ paricared agnihotram iva dvijaḥ || 33.67 [1031]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |

⏑⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
atha caika piśācīṁ ca bakkulaṁ cātivartate || 33.68 [1032]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
athāsya vedanāḥ sarve astaṁ gacchanti paśyataḥ || 33.69 [1033]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
athāsya pratyayā sarve astaṁ gacchanti paśyataḥ || 33.70 [1034]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
athāsya cāsravāḥ sarve astaṁ gacchanti paśyataḥ || 33.71 [1035]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |

⏑−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
athāsya sarvasaṁyogā astaṁ gacchanti paśyataḥ || 33.72 [1036]

 

⏑−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑−
yadā hi sveṣu dharmeṣu brāhmaṇaḥ pārago bhavet |

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
atha jātijarāṁ caiva maraṇaṁ cātivartate || 33.73 [1037]

 

⏑−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
divā tapati hādityo rātrāv ābhāti candramāḥ |

−−−−⏑¦−⏑⏑−¦¦−−⏑⏑¦⏑−⏑−     9 syllable bhavipulā Dhp 387c reads: sannaddho khattiyo tapati. In my text of the Dhammapada I counted this as resolution at the 7th, but this is so unusual that I now prefer to read the line as being a hypermetrical bhavipulā. br- fails to make position in the even line.
sanaddhaḥ kṣatriyas tapati dhyāyī tapati brāhmaṇaḥ |

⏑⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑−
atha nityam ahorātraṁ buddhas tapati tejasā || 33.74 [1038]

 

⏑−⏑−¦−⏑⏑¦−⏑−− Triṣṭubh x 2 Unusually there is nowhere to place the caesura in this line.
na brāhmaṇasyedśam asti ki cid

⏑−⏑−¦−,⏑⏑¦−⏑−−
yathā priyebhyo manaso niṣedhaḥ |

⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
yathā yathā hy asya mano nivartate

⏑−⏑−,¦−⏑⏑¦−⏑−− Triṣṭubh
tathā tathā saṁvtam eti duḥkham || 33.75 [1039]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
athāsya kākṣā vyapayānti sarvā

⏑−⏑−¦−⏑,⏑¦−⏑−−
yadā prajānāti sahetuduḥkham || 33.76 [1040]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
athāsya kāṅkṣā vyapayānti sarvā

⏑−⏑−¦−⏑,⏑¦−⏑−−
yadā prajānāti sahetudharmam || 33.77 [1041]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
athāsya kāṅkṣā vyapayānti sarvā

⏑−⏑−,¦−⏑−¦−⏑−−
yadā kṣayaṁ pratyayānām upaiti || 33.78 [1042]

 

⏑−⏑−¦−,⏑⏑¦−⏑−−  Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
athāsya kāṅkṣā vyapayānti sarvā

⏑−⏑−,¦−⏑−¦−⏑−−
yadā kṣayaṁ vedanānām upaiti || 33.79 [1043]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑−⏑−¦−,⏑⏑¦−⏑−−
athāsya kāṅkṣā vyapayānti sarvā

⏑−⏑−,¦−⏑−¦−⏑−−
yadā kṣayaṁ hy āsravāṇām upaiti || 33.80 [1044]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
avabhāsayaṁs tiṣṭhati sarvalokaṁ

−−⏑−¦−⏑⏑¦−⏑−− Again there is nowhere to place the caesura in this line.
sūryo yathaivābhyudito 'ntarīkṣam || 33.81 [1045]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑⏑−⏑−,¦−⏑⏑¦−⏑−−
avabhāsayaṁs tiṣṭhati sarvalokaṁ

−−⏑,−¦−⏑⏑¦−⏑−−
buddho hi saṁyojanavipramuktaḥ || 33.82 [1046]

 

⏑−⏑−¦−,⏑⏑¦−⏑−− Triṣṭubh
yadā tv ime tu prabhavanti dharmā

−−⏑−,¦−⏑−¦−⏑−−
ātāpino dhyāyato brāhmaṇasya |

⏑−⏑−,¦−⏑⏑¦−⏑−−
vidhūpayaṁs tiṣṭhati mārasainyaṁ

−−⏑,−¦−⏑⏑¦−⏑−− iti is outside the metre here, ofcourse.
buddho hi saṁyojanavipramukta iti || 33.83 [1047]

 

|| brāhamaṇavargaḥ 33 || ||

 

uddānam ||

anityakāmatṣṇā ca apramādas tathā priyaḥ |
śīlaṁ sucaritaṁ
vācakarmaśraddhā ca te daśaḥ || [1048]

śramaṇo mārgasatkāro drohasmtiprakīrṇakaḥ |
udakaṁ puṣpaṁ aśvaś-ca saha
krodhena te daśaḥ || [1049]

tathāgataḥ śrutaṁ cātmā peyālaṁ mitrapañcamam |
nirvāṇaṁ paśyapāpaṁ ca yugavargaḥ sukhena ca |
cittaṁ bhikṣur brāhmaṇaś-ca trayastriṁśatime smtāḥ |
vargāḥ samāptāś-coddānaṁ samyaksaṁbuddhabhāṣitāḥ || || [1050]