Book II [Antaḥpuravihāro]

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Sālā)
ā janmano janmajarāṁtakasya tasyātmajasyātmajitaḥ sa rājā

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
ahanyahanyarthagajāśvamitrairvddhiṁ yayau siṁdharivāṁbuvegaiḥ || 2.1

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Upendravajrā)
dhanasya ratnasya ca tasya tasya ktāktasyaiva ca kāṁcanasya

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
tadā hi naikātmanidhīnavāpi manorathasyāpyatibhārabhūtān || 2.2

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Buddhi)
ye padmakalpairapi ca dvipeṁdrairna maṁḍalaṁ śakyamihābhinetum

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam || 2.3

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bhadrā)
nānāṁkacihnairnavahemabhāṁḍairabhūṣitairlaṁbasaṭaistathānyaiḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
saṁcukṣubhe cāsya puraṁ turaṁgairbalena maitryā ca dhanena cāptaiḥ || 2.4

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Sālā)
puṣṭāśca tuṣṭāśca tadāsya rājye sādhvyo 'rajaskā guṇavatpayaskāḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaśca gāvaḥ || 2.5

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Sālā)
madhyasthatāṁ tasya ripurjagāma madhyasvabhāvaḥ prayayau suhttvam

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
viśeṣato dārḍhyamiyāya mitraṁ dvāvasya pakṣāvaparastu nāśam || 2.6

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Haṁsī)
tathāsya maṁdānilameghaśabdaḥ saudāminīkuṁḍalamaṁḍitāṁgaḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ || 2.7

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Mālā)
ruroha saṁyak phalavadyathārtu tadāktenāpi kṣiśrameṇa

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
tā eva caivauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ || 2.8

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Ārdrā)
śarīrasaṁdehakare 'pi kāle saṁgrāmasaṁmarda iva pravtte

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
svasthāḥ sukhaṁ caiva nirāmayaṁ ca prajajñire garbhadharāśca nāryaḥ || 2.9

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bālā)
yacca pratibhvo vibhave 'pi śakye na prārthayaṁti sma narāḥ parebhyaḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
abhyarthitaḥ sūkṣmadhano 'pi cāyaṁ tadā na kaścidvimukho babhūva || 2.10

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
nāśe vadho baṁdhuṣu nāpyadātā naivāvrato nāntiko na hiṁsraḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya || 2.11

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
udyānadevāyatanāśramāṇāṁ kūpaprapāpuṣkariṇīvanānām

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargamivopalabhya || 2.12

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bālā)
muktaśca durbhikṣabhayāmayebhyo hṣṭo janaḥ svargamivābhireme

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
patnīṁ patirvā mahiṣī patiṁ vā parasparaṁ na vyabhiceratuśca || 2.13

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
kaścitsiṣeve rataye na kāmaṁ kāmārthamarthaṁ na jugopa kaścit

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
kaściddhanārthaṁ na cacāra dharmaṁ dharmāya kaścinna cakāra hiṁsām || 2.14

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bālā)
steyādibhiścāpyabhitaśca naṣṭaṁ svasthaṁ svacakraṁ paracakramuktam

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
kṣemaṁ subhikṣaṁ ca babhūva tasya purāṇyaraṇyāni yathaiva rāṣṭre || 2.15

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Chāyā)
tadā hi tajjanmani tasya rājño manorivādityasutasya rājye

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma || 2.16

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Sālā)
evaṁvidhā rājasutasya tasya sarvārthasiddhiśca yato babhūva

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
tato npastasya sutasya nāma sarvārthasiddho 'yamiti pracakre || 2.17

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bālā)
devī tu māyā vibudharṣikalpaṁ dṣṭvā viśālaṁ tanayaprabhāvam

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
jātaṁ praharṣaṁ na śaśāka soḍhuṁ tato 'vināśāya divaṁ jagāma || 2.18

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Kīrti)
tataḥ kumāraṁ suragarbhakalpaṁ snehena bhāvena ca nirviśeṣam

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
mātṣvasā mātsamaprabhāvā saṁvardhayāmātmajavadbabhūva || 2.19

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Chāyā)
tataḥ sa bālārka ivodayasthaḥ samīrito vahnirivānilena

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
krameṇa samyagvavdhe kumārastārādhipaḥ pakṣa ivātamaske || 2.20

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Haṁsī)
tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
mgaprayuktānrathakāṁśca haimānācakrire 'smai suhdālayebhyaḥ || 2.21

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Chāyā)
vayo 'nurūpāṇi ca bhūṣaṇāni hiraṇmayā hastimgāśvakāśca

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
rathāśca gāvo vasanaprayuktā gaṁtrīśca cāmīkararūpyacitrāḥ || 2.22

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Vāṇī)
evaṁ sa taistairviṣayopacārairvayo 'nurūpairupacaryamāṇaḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
bālo 'pyabālapratimo babhūva dhtyā ca śaucena dhiyā śriyā ca || 2.23

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Kīrti)
vayaśca kaumāramatītya madhyaṁ saṁprāpya bālaḥ sa hi rājasūnuḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
alpairahobhirbahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ || 2.24

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
naiḥśreyasaṁ tasya tu bhavyamarthaṁ śrutvā purastādasitānmahārṣeḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
kāmeṣu saṁgaṁ janayāṁbabhūva vddhirbhavacchākyakulasya rājñaḥ || 2.25

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Haṁsī) Cowell’s edition reads: kulāttato 'smai sthiraśīlasaṁyutātsādhvīṁ, which would give a Vaṁśastha line in the opening.
kulāttato 'smai sthiraśīlayuktātsādhvīṁ vapurhrīvinayopapannām

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
yaśodharāṁ nāma yaśoviśālāṁ tulyābhidhānaṁ śriyamājuhāva || 2.26

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Mālā)
athāparaṁ bhūmipateḥ priyo 'yaṁ sanatkumārapratimaḥ kumāraḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
sārdhaṁ tayā śākyanareṁdravadhvā śacyā sahasrākṣa ivābhireme || 2.27

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Vāṇī)
kiṁcinmanaḥkṣobhakaraṁ pratīpaṁ kathaṁca paśyediti so 'nuciṁtya

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
vāsaṁ npo hyādiśati sma tasmai harmyodareṣveva na bhūpracāram || 2.28

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Kīrti)
tataḥ śarattoyadapāṁḍareṣu bhūmau vimāneṣviva raṁjiteṣu

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ || 2.29

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Haṁsī)
kalairhi cāmīkarabaddhakakṣairnārīkarāgrābhihatairmdaṁgaiḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
varāpsarontyasamaiśca ntyaiḥ kailāsavattadbhavanaṁ rarāja || 2.30

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Vāṇī)
vāgbhiḥ kalābhirlalitaiśca hārairmadaiḥ sakhelairmadhuraiśca hāsaiḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
taṁ tatra nāryo ramayāṁbabhūvurbhrūvaṁcitairardhanirīkṣitaiśca || 2.31

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (ddhi)
tataśca kāmāśrayapaṁḍitābhiḥ strībhirghīto ratikarkaśābhiḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
vimānapṣṭhānna mahīṁ jagāma vimānapṣthādiva puṇyakarmā || 2.32

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Haṁsī)
npastu tasyaiva vivddhihetostadbhāvinārthena ca codyamānaḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
śame 'bhireme virarāma pāpādbheje damaṁ saṁvibabhāja sādhūn || 2.33

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Vāṇī)
nādhīravat kāmasukhe sasaṁje na saṁraraṁje viṣamaṁ jananyām

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
dhtyeṁdriyāśvāṁścapalān vijigye baṁdhūṁśca paurāṁśca guṇairjigāya || 2.34

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
nādhyaiṣṭa duḥkhāya parasya vidyāṁ jñānaṁ śivaṁ yattu tadadhyagīṣṭa

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṁse || 2.35

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Buddhi)
taṁ bhāsuraṁ cāṁgirasādhidevaṁ yathāvadānarca tadāyuṣe saḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
juhāva havyānyakśe kśānau dadau dvijebhyaḥ kśanaṁ ca gāśca || 2.36

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
sasnau śarīraṁ pavituṁ manaśca tīrthāṁbubhiścaiva guṇāṁbubhiśca

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−⏑
vedopadiṣṭaṁ samamātmajaṁ ca somaṁ papau śāṁtisukhaṁ ca hārdam || 2.37

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−   Upajāti (Bhadrā)
sāṁtvaṁ babhāṣe na ca nārthavadyajjajalpa tattvaṁ na ca vipriyaṁ yat

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
sāṁtvaṁ hyatatvaṁ paruṣaṁ ca tattvaṁ hriyāśakannātmana eva vaktum || 2.38

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Māyā)
iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṁ prapede

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
śivaṁ siṣeve 'vyavahāralabdhaṁ yajñaṁ hi mene na tathā yathāvat || 2.39

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bālā)
āśāvate cābhigatāya sadyo deyāṁbubhistarṣamacecchidiṣṭa

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
yuddhādte vttaparaśvadhena dvidarpamudvttamabebhidiṣṭa || 2.40

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
ekaṁ vininye sa jugopa sapta saptaiva tatyāja rarakṣa paṁca

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
prāpa trivargaṁ bubudhe trivargaṁ jajñe dvivargaṁ prajahau dvivargam || 2.41

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Haṁsī)
ktāgaso 'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
babaṁdha sāṁtvena phalena caitāṁstyāgo 'pi teṣāṁ hyanapāyadṣṭaḥ || 2.42

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Rāmā)
ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṁbhtāni

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
yaśāṁsi cāpadguṇagaṁdhavaṁti rajāṁsyahāsīnmalinīkarāṇi || 2.43

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Upendravajrā)
na cājihīrṣīdbalimapravttaṁ na cācikīrṣītparavastvabhidhyām

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
na cāvivakṣīddviṣatāmadharmaṁ na cādidhakṣīddhdayena manyum || 2.44

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Rāmā)
tasmiṁstathā bhūmipatau pravtte bhtyāśca paurāśca tathaiva ceruḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
śamātmake cetasi viprasanne prayuktayogasya yatheṁdriyāṇi || 2.45

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Vāṇī)
kāle tataścārupayodharāyāṁ yaśodharāyāṁ suyaśodharāyām

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
śauddhodanerāhusapatnavaktro jajñe suto rāhula eva nāmnā || 2.46

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Upendravajrā)
atheṣṭaputraḥ paramapratītaḥ kulasya vddhiṁ prati bhūmipālaḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
yathaiva putraprasave nanaṁda tathaiva pautraprasave nanaṁda || 2.47

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
pautrasya me putragato mamaiva snehaḥ kathaṁ syāditi jātaharṣaḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
kāle sa taṁ taṁ vidhimālalaṁbe putrapriyaḥ svargamivārurukṣan || 2.48

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Indravajrā)
sthitvā pathi prāthamakalpikānāṁ rājarṣabhāṇāṁ yaśasānvitānām

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
śuklānyamuktvāpi tapāṁsyatapta yajñe ca hiṁsārahitairayaṣṭa || 2.49

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Chāyā)
ajājvaliṣṭātha sa puṇyakarmā npaśriyā caiva tapaḥśriyā ca

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
kulena vttena dhiyā ca dīptastejaḥ sahasrāṁśurivotsiskṣuḥ || 2.50

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Buddhi)
svāyaṁbhuvaṁ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
cakāra karmāṇi ca duṣkarāṇi prajāḥ siskṣuḥ ka ivādikāle || 2.51

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Buddhi)
tatjyāja śastraṁ vimamarśa śāstraṁ śamaṁ siṣeve niyamaṁ viṣehe

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
vaśīva kaṁcidviṣayaṁ na bheje piteva sarvānviṣayān dadarśa || 2.52

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Kīrti)
babhāra rājyaṁ sa hi putrahetoḥ putraṁ kulārthaṁ yaśase kulaṁ tu

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−
svargāya śabdaṁ divamātmahetordharmārthamātmasthitimācakāṁkṣa || 2.53

 

−−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Bālā)
evaṁ sa dharmaṁ vividhaṁ cakāra sadbhirnipātaṁ śrutitaśca siddham

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
dṣṭvā kathaṁ putramukhaṁ suto me vanaṁ na yāyāditi nāthamānaḥ || 2.54

 

⏑−⏑−¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−−  Upajāti (Ārdrā)
rirakṣiṣaṁtaḥ śriyamātmasaṁsthā rakṣaṁti putrān bhuvi bhūmipālāḥ

−−⏑−¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−−
putraṁ nareṁdraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣvamuṁcat || 2.55

 

⏑⏑⏑⏑⏑⏑−−,−⏑−−⏑−−  Mālinī
vanamanupamasattvā bodhisattvāstu sarve

⏑⏑⏑⏑⏑⏑−−,−⏑−−⏑−−
viṣayasukharasajñā jagmurutpannaputrāḥ |

⏑⏑⏑⏑⏑⏑−−,−⏑−−⏑−−
ata upacitakarmā rūḍhamūle 'pi hetau

⏑⏑⏑⏑⏑⏑−−,−⏑−−⏑−−
sa ratimupasiṣeve bodhimāpannayāvat || 2.56

 

iti śrībuddhacarite mahākāvye 'ntaḥpuravihāro nāma dvitīyaḥ sargaḥ || 2 ||