[III: Uruvelapāṭihāriyāni]

[31: Harītakipāṭihāriyaṁ]

Atha kho Uruvelakassapo jaṭilo, tassā rattiyā accayena, yena Bhagavā tenupasaṅkami, upasaṅkamitvā Bhagavato kālaṁ ārocesi: “Kālo Mahāsamaṇa niṭṭhitaṁ bhattan.”-ti

“Gaccha tvaṁ Kassapa āyāmahan.”-ti Uruvelakassapaṁ jaṭilaṁ uyyojetvā, yāya Jambuyā Jambudīpo paññāyati tassā avidūre Harītakī tato phalaṁ gahetvā, paṭhamataraṁ āgantvā, agyāgāre nisīdi.

Addasā kho Uruvelakassapo jaṭilo Bhagavantaṁ agyāgāre nisinnaṁ, disvāna Bhagavantaṁ etad-avoca: “Katamena tvaṁ Mahāsamaṇa maggena āgato, ahaṁ tayā paṭhamataraṁ pakkanto, so tvaṁ paṭhamataraṁ āgantvā, agyāgāre nisinno.” ti

“Idhāhaṁ Kassapa taṁ uyyojetvā, yāya Jambuyā Jambudīpo paññāyati tassā avidūre Harītakī tato phalaṁ gahetvā, paṭhamataraṁ āgantvā, agyāgāre nisinno. Idaṁ kho Kassapa Harītakiphalaṁ, vaṇṇasampannaṁ gandhasampannaṁ rasasampannaṁ, sace ākaṅkhasi paribhuñjā.” ti

“Alaṁ Mahāsamaṇa tvaṁ yevetaṁ āharasi, tvaṁ yevetaṁ paribhuñjā.” ti

Atha kho Uruvelakassapassa jaṭilassa etad-ahosi: “Mahiddhiko kho Mahāsamaṇo mahānubhāvo, yatra hi nāma maṁ paṭhamataraṁ uyyojetvā, yāya Jambuyā Jambudīpo paññāyati tassā avidūre Harītakī tato phalaṁ gahetvā, paṭhamataraṁ āgantvā agyāgāre nisīdissati, na tveva ca kho Arahā yathā ahan.”-ti

Atha kho Bhagavā Uruvelakassapassa jaṭilassa bhattaṁ bhuñjitvā, tasmiṁ yeva vanasaṇḍe vihāsi.