12: Mittānisaṁsaṁ CBhp: Mettānisaṁsaṁ, PPV: Mittānisaṁsasuttaṁ.



right click to download mp3

 

pūrento bodhisambhāre ~ nātho temiyajātiyaṁ
mittānisaṁsaṁ yaṁ āha ~ sunandaṁ nāma sārathiṁ.
sabbalokahitatthāya ~ parittaṁ taṁ bhaṇāmahe.

⏑−⏑−¦−⏑⏑−¦¦−⏑−−¦⏑−⏑− bhavipula
pahūtabakkho bhavati ~ vippavuttho sakā gharā,

⏑−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
bahū naṁ upajīvanti, ~ yo mittānaṁ na dūbhati. Metre: all lines in this sutta are to be understood as the pathyā form of Siloka unless otherwise indicated. [1]

 

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑−
yaṁ yaṁ janapadaṁ yāti, ~ nigame rājadhāniyo,

−−⏑−¦⏑−−−¦¦−−−−¦⏑−⏑−
sabbattha pūjito hoti, ~ yo mittānaṁ na dūbhati. [2]

 

−⏑−−¦⏑⏑−−¦¦−⏑−−¦⏑−⏑− savipula
nāssa corā pasahanti, ~ nātimaññeti khattiyo,

−−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipula
sabbe amitte tarati, ~ yo mittānaṁ na dūbhati. [3]

 

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
akkudho sagharaṁ eti, ~ sabhāya paṭinandito,

−−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
ñātīnaṁ uttamo hoti, ~ yo mittānaṁ na dūbhati. [4]

 

−−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑−
sakkatvā sakkato hoti, ~ garu hoti sagāravo,

−⏑−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
vaṇṇakittibhato hoti, ~ yo mittānaṁ na dūbhati. [5]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
pūjako labhate pūjaṁ, ~ vandako paṭivandanaṁ,

⏑−−−¦⏑−−−¦¦−−−−¦⏑−⏑−
yaso kittiñ-ca pappoti, ~ yo mittānaṁ na dūbhati. [6]

 

−⏑⏑−¦−⏑⏑−¦¦−⏑−⏑¦⏑−⏑− bhavipula
aggi yathā pajjalati, ~ devatā va virocati,

−−⏑⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
siriyā ajahito hoti, ~ yo mittānaṁ na dūbhati. [7]

 

−−−⏑¦⏑−−−¦¦−−−−¦⏑−⏑−
gāvo tassa pajāyanti, ~ khette vuttaṁ virūhati,

−−−⏑¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipula
puttānaṁ phalam-asnāti, ~ yo mittānaṁ na dūbhati. [8]

 

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑−
darito pabbatāto vā, ~ rukkhato patito naro,

⏑−⏑−¦−⏑⏑−¦¦−−−−¦⏑−⏑− bhavipula
cuto patiṭṭhaṁ labhati, ~ yo mittānaṁ na dūbhati. [9]

 

⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑−
virūḷhamūlasantānaṁ ~ nigrodham-iva māluto,

⏑−−−¦⏑⏑−−¦¦−−−−¦⏑−⏑− savipula
amittā nappasahanti ~ yo mittānaṁ na dūbhati. [10]