[Jinacaritaṁ]

[Nekkhammakathā]

 

−−⏑⏑¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
dānaggahimabindūnaṁ Vimalavaṁsa, Tilakasiri: -bindhūnaṁ. nipātenāpi Here the form must be api, as can be seen from the sandhi, other cases are written similarly. dhaṁsanaṁ

⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
ayātaṁ Vimalavaṁsa, Tilakasiri: āyataṁ. taṁ Vimalavaṁsa: naṁ. viloketvā ratanambujakānanaṁ [20]

 

⏑⏑−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
rudato ñātisaṅghassa jalitānalakānanā

⏑−−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
gajindo viya gehamhā nikkhamitvā manoramā [21]

 

⏑−−−¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
mahantaṁ so mahāvīro Duroiselle: mahādhīro. upagañchi himālayaṁ

⏑⏑−⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
haricandanakappūrāgarugandhehi Vimalavaṁsa: kappur-. vāsitaṁ [22]

 

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
suphullacampakāsokapāṭalītilakehi ca

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
pūgapunnāganāgādipādapehi ca maṇḍitaṁ [23]

 

−−−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
sīhavyagghataracchehi ibhadīpikapīhi Vimalavaṁsa, Tilakasiri: iha-. ca

⏑−⏑−¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
turaṅgam-ādinekehi migehi ca samākulaṁ [24]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
sālikāravihaṁsehi Vimalavaṁsa, Tilakasiri: sāḷikā-. haṁsakoñcasuvehi ca

⏑−⏑⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
kapotakaravīkādisakuntehi Duroiselle: -sakuṇehi. ca kūjitaṁ [25]

 

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
yakkharakkhasagandhabbadevadānavakehi ca

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
siddhavijjādharādīhi bhūtehi ca nisevitaṁ [26]

 

⏑−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
manosilindanīlorucārupabbatapantihi Rouse, Duroiselle, Tilikasiri: -sīlinda-.

−⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
sajjhuhemādinekehi bhūdharehi ca bhāsuraṁ [27]

 

⏑−⏑⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
suvaṇṇamaṇisopānanekatitthasarehi Rouse: -pāṇa-. ca

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
sobhitaṁ tattha kīḷantānekadevaṅgaṇāhi Rouse: kīlantāneka-; Vimalavaṁsa, Tilakasiri: kīḷantanekadevaṅganāhi. ca [28]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
sītasīkarasañchannanijjharānaṁ Rouse: -añjanna-; Tilakasiri: sañchinna-. satehi ca

−⏑−⏑¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
kinnaroragaraṅgehi Rouse, Duroiselle, Vimalavaṁsa: kiṇṇar-; Rouse: -aṁgehi. rammehi ca virājitaṁ [29]

 

⏑−⏑−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
sikhaṇḍisaṇḍanaccehi latānaṁ maṇḍapehi ca

−⏑−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
setavālukasañchannamālakehi Rouse:-sañjannam-. ca maṇḍitaṁ [30]

 

⏑−⏑⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
suvaṇṇamaṇimuttādi anekaratanākaraṁ

−−−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
icchantānaṁ janālīnaṁ puññakiñjakkham-ālayaṁ [31]