[Jinacaritaṁ]

[Bodhimaṇḍakathā]

 

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−− Vasantatilakā
jantālipālimananettavilumpamānaṁ Rouse: jantāḷipāḷi-; Vimalavaṁsa, Tilakasiri: jantālijāli-.

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−−
samphullasālavanarājivirājamānaṁ Vimalavaṁsa, Tilakasiri: -rājavirāja-.

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−−
devindanandanavanaṁ vabhinandanīyaṁ Rouse: -nandanīyam-; Vimalavaṁsa: -nandanīyaṁm- (sic); is m.c.

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−−
uyyānam-uttamataraṁ Rouse: uttamavaraṁ. pavaropagantvā [220]

 

−−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
katvā divāvihāraṁ so sāyaṇhasamaye tahiṁ

−−−⏑¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
gacchaṁ kesaralīlāya Duroiselle: -līḷhāya. bodhipādapasantikaṁ [221]

 

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−− Vasantatilakā
brahmāsurāsuramahoragapakkhirāja-

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−−
saṁsajjitoruvaṭume Rouse prints saṁ- on the preceding line. dipadānam-indo

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−−
pāyāsi sotthiyadvijo -dv- apparently does not make position here, which is so unusual for a conjunct consonant in this work that I think the correct reading must have been -dijo originally; but all editions have -dvijo. tiṇahārako taṁ

−−⏑−¦⏑⏑⏑−⏑⏑¦−⏑−−
disvāna tassa adadā tiṇamuṭṭhiyo so [222]

 

−−⏑−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
indīvarāravindādikusumānambarā tahiṁ

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
patanti vuṭṭhidhārā Rouse: patantivuṭṭhi-. va gacchante dipaduttame [223]

 

−⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
cārucandanacuṇṇādidhūpagandhehi Rouse: -cuṇṇādī dhūpa-; Vimalavaṁsa: -cunnādi-. nekadhā Rouse: -cuṇṇādī dhūpa-; Vimalavaṁsa: -cunnādi-.

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
anokāsosi Duroiselle: anokāso si; here and in the following verses, cf. 214 above. ākāso gacchante dipaduttame [224]

 

⏑⏑−⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
ratanujjalachattehi cāruhemaddhajehi ca

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
anokāsosi ākāso gacchante dipaduttame [225]

 

−−−⏑¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
celukkhepasahassehi kīḷantehi marūhi pi

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
anokāsosi ākāso gacchante dipaduttame [226]

 

⏑⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
suradundubhivajjāni karontehi marūhi pi

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
anokāsosi ākāso gacchante dipaduttame [227]

 

⏑−⏑−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
suraṅganāhi saṅgītiṁ gāyantīhi Vimalavaṁsa, Tilakasiri: gāyantihi. pi nekadhā

⏑−−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
anokāsosi ākāso gacchante dipaduttame [228]

 

⏑−⏑−¦−⏑⏑¦−⏑−⏑− Vaṁsaṭṭhā
manoramā kinnarakinnaraṅganā Duroiselle, Vimalavaṁsa: kiṇṇarakiṇṇaraṅganā.

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
manoramaṅgā uragoragaṅganā

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
manorame Vimalavaṁsa, Tilakasiri: manoramā. tamhi ca naccagītiyo

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
manoramā nekavidhā pavattayuṁ [229]

 

⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (mixed Upindavajirā & Vaṁsaṭṭhā)
tadā mahogheva mahāmahehi Duroiselle: -mahe hi; Vimalavaṁsa: -magehi.

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
pavattamāne iti so mahāyaso

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
tiṇe gahetvā tibhavekanāyako

⏑−⏑−¦−⏑⏑¦−⏑−⏑−
upāgato bodhidumindasantikaṁ Vimalavaṁsa, Tilakasiri: -santike. [230]

 

−⏑−⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
viddumāsitaselaggarajatācalasannibhaṁ

−−⏑−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
katvā padakkhiṇaṁ bodhipādapaṁ dipaduttamo [231]

 

⏑−⏑⏑¦⏑−−−¦¦⏑⏑−⏑¦⏑−⏑− pathyā
puratthimadisābhāge acale raṇadhaṁsake

⏑−⏑−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
mahītale ṭhito dhīro cālesi tiṇamuṭṭhiyo [232]

 

−⏑⏑−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
cuddasahatthamatto so pallaṅko āsi tāvade

⏑⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
atha naṁ abbhutaṁ disvā mahāpañño vicintayi [233]

 

−⏑−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
maṁsalohitam-aṭṭhī ca nahāru Duroiselle: nahārū. ca taco ca me

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
kāmaṁ sussatu nevāhaṁ jahāmi viriyaṁ iti [234]

 

−⏑−−¦⏑−−−¦¦−−⏑⏑¦⏑−⏑− pathyā
ābhujitvā mahāvīro pallaṅkam Duroiselle: pallaṅkaṁ.-aparājitaṁ

−−−⏑¦⏑−−−¦¦⏑−⏑⏑¦⏑−⏑− pathyā
pācīnābhimukho tasmiṁ nisīdi dipaduttamo [235]

 

−⏑−−¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
devadevassa devindo saṅkham Duroiselle: saṅkhaṁ.-ādāya tāvade

−−⏑⏑¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
vīsuttarasatubbedhaṁ Rouse: visuttarasatubbedaṁ; Vimalavaṁsa: visuttara-. dhamayanto tahiṁ ṭhito [236]

 

⏑⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
dutiyaṁ Rouse: dutiyam. puṇṇacandaṁ va setacchattaṁ Rouse: setacchattan. tiyojanaṁ

−⏑−−¦⏑−−−¦¦⏑−−−¦⏑−⏑− pathyā
dhārayanto ṭhito sammā mahābrahmā sahampati Tilakasiri: sahampatī. [237]

 

−⏑−⏑¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
cārucāmaram-ādāya suyāmo pi surādhipo

−⏑−−¦⏑−−−¦¦−−−−¦⏑−⏑− pathyā
vijayanto Rouse: vījayanto. ṭhito tattha mandaṁ mandaṁ tigāvutaṁ [238]

 

−⏑−−¦⏑−−−¦¦⏑−−⏑¦⏑−⏑− pathyā
beluvaṁ vīṇam-ādāya suro pañcasikhavhayo

−−⏑⏑¦⏑−−−¦¦−⏑−−¦⏑−⏑− pathyā
nānāvidhalayopetaṁ vādayanto tathā ṭhito [239]

 

⏑⏑−−¦⏑−−−¦¦−⏑−⏑¦⏑−⏑− pathyā
thutigītāni gāyanto nāṭakīhi purakkhato

⏑−−−¦⏑−−⏑¦¦−−−−¦⏑−⏑− pathyā
tathevaṭṭhāsi so nāgarājā kālavhayo pi ca [240]

 

⏑−−−¦⏑−−−¦¦⏑⏑−−¦⏑−⏑− pathyā
gahetvā hemamañjūsā surapupphehi pūritā

−⏑−−¦⏑−−−¦¦−−−⏑¦⏑−⏑− pathyā
pūjayantā Rouse, Vimalavaṁsa: pūjamantā. va aṭṭhaṁsu battiṁsā Rouse: battimsā. pi kumārikā [241]