Jinacaritaṁ
The Life of the Victorious Buddha

[Abhinikkhamanakathā]
[The Story of the Great Renunciation]

 

nipanno vissamitvāna īsakaṁ sayane tahiṁ
pallaṅkam-ābhujitvāna mahāvīro mahīpati [159]

Mahā-Vīro Mahī-Pati, tahiṁ nipanno, sayane īsakaṁ vissamitvāna, pallaṅkaṁ ābhujitvāna,

The Great Champion, the Master of the Earth, having lain down there, after reposing a little on the couch, and folding his legs crosswise,

 

nisinno va nekappakāraṁ vikāraṁ
padisvāna niddūpagānaṁ vadhūnaṁ
gamissāmi dānī ti ubbiggacitto
bhave dvāramūlam-pagantvāna rammaṁ [160]

nisinno va niddā-upagānaṁ vadhūnaṁ neka-ppakāraṁ vikāraṁ padisvāna, bhave ubbigga-citto: “Dāni gamissāmī” ti, rammaṁ dvāra-mūlaṁ upagantvāna,

while sitting, after seeing the change in the various conditions of the women who had fallen asleep, with his mind fearful of (continued) existence, thinking: “I will go now”, after approaching the delightful doorsill,

 

ṭhapetvāna sīsaṁ subhummārakasmiṁ
suṇissāmi dhīrassa saddan-ti tasmiṁ
nipannaṁ sudantaṁ pasādāvahantaṁ
sahāyaṁ amaccaṁ mahāpuññavantaṁ [161]

acchannasavanaṁ channaṁ āmantetvā kathesidaṁ
ānehi iti kappetvā kanthakaṁ nāma sindhavaṁ [162]

“Dhīrassa saddaṁ suṇissāmī” ti, tasmiṁ subha-ummārakasmiṁ sīsaṁ ṭhapetvāna, nipannaṁ sudantaṁ pasāda-āvahantaṁ sahāyaṁ mahā-puññavantaṁ amaccaṁ acchanna-savanaṁ Channaṁ āmantetvā: “Kanthakaṁ nāma sindhavaṁ kappetvā, ānehi” iti idaṁ kathesi.

after calling Channa, his attentive, There is a play on words here acchannasavanaṁ Channaṁ, Channa, whose ear was not closed; i.e. who was attentive. well-controlled, faith-inspiring, highly meritorious friend and councillor, who, thinking: “I will hear the Hero’s voice”, after placing his head there on the beautiful threshold, was reposing, said this: “After preparing the horse named Kanthaka, please bring him (here)”.

 

so channo patigaṇhitvā taṁ giraṁ tena bhāsitaṁ
tato gantvāna kappetvā sīgham-ānesi sindhavaṁ [163]

So Channo tena bhāsitaṁ taṁ giraṁ patigaṇhitvā, tato gantvāna, sindhavaṁ kappetvā, sīghaṁ ānesi.

Channa, after accepting the order that was given by (the Bodhisatta), going from there and preparing the horse, quickly brought (him).

 

abhinikkhamanaṁ tassa ñatvā varaturaṅgamo
tena sajjiyamāno so hesāravaṁ udīrayi [164]

Tassa abhinikkhamanaṁ ñatvā, so vara-turaṅgamo, tena sajjiyamāno, hesāravaṁ udīrayi.

Having understood it was for (the Bodhisatta’s) Great Renunciation, that noble horse, while being harnessed by (Channa), neighed excitedly.

 

pattharitvāna gacchantaṁ saddaṁ taṁ sakalaṁ puraṁ
sabbe suragaṇā tasmiṁ sotuṁ nādaṁsu kassaci [165]

Taṁ saddaṁ sakalaṁ puraṁ pattharitvāna gacchantaṁ, tasmiṁ sabbe Sura-Gaṇā na kassaci sotuṁ adaṁsu.

That noise went out and spread over the whole city, but all the Hosts of Suras in the (city) allowed no one to hear it.

 

atha so sajjanānando uttamaṁ puttam-attano
passitvā paṭhamaṁ gantvā pacchā buddho bhavāmahaṁ [166]

Atha so Sajjana-ānando: “Paṭhamaṁ attano uttamaṁ puttaṁ passitvā, pacchā gantvā, ahaṁ Buddho bhavāmi.”

Then that Good Man (thought) joyously: “First, having seen my unsurpassed son, and having departed later on, I will become a Buddha.”

 

cintayitvāna evam-pi gantvā jāyānivesanaṁ
ṭhapetvā pādadummāre gīvaṁ anto pavesiya [167]

Evaṁ pi cintayitvāna, jāyā-nivesanaṁ gantvā, pāda-d-ummāre ṭhapetvā, gīvaṁ anto pavesiya.

After thinking thus, and going to his wife’s apartments, and placing his foot on the threshold, he stretched his neck inside.

 

kusumehi samākiṇṇe devindasayanūpame
nipannaṁ mātuyā saddhiṁ sayane sakam-atrajaṁ [168]

Kusumehi samākiṇṇe Deva-Inda-sayana-upame sayane Mātuyā saddhiṁ sakaṁ atra-jaṁ nipannaṁ.

On a couch, which was bestrewn with flowers, like (Sakka) the Lord of the Devas couch, lay the Mother (Yasodharā) together with his son.

 

viloketvāna cintesi iti lokekanāyako
sacāhaṁ deviyā bāhuṁ apanetvā mamatrajaṁ [169]

gaṇhissāmantarāyam-pi kareyya gamanassa me
pabujjhitvā mahantena pemenesā yasodharā [170]

Loka-Eka-Nāyako viloketvāna, iti cintesi: “Sace-ahaṁ Deviyā bāhuṁ apanetvā, mama-atra-jaṁ gaṇhissāmi, esā Yasodharā pabujjhitvā, mahantena pemena, me gamanassa antarāyaṁ pi kareyya.

The Sole Leader of the World, having seen (that), thought thus: “If I, having removed her Majesty’s arm, would take my son, this Yasodharā, The name means, the Bearer of Glory. after waking, through her great love, might put an obstacle in the way of my departure.

 

buddho hutvā punāgamma passissāmī ti atrajaṁ
narādhipo tadā tamhā pāsādatalatotari [171]

Buddho hutvā, puna-āgamma atra-jaṁ passissāmī” ti, tadā Nara-Adhipo tamhā pāsāda-talato-otari.

After becoming a Buddha, and coming again I will see my son,” then the Ruler of Men descended from that palace floor.

 

pesalānanakaraṅghipaṅkajā
hāsaphenabhamuvīcibhāsurā
nettanīlakamalā yasodharā
komudīva nayanālipatthitā [172]

Pesalā-ānana-kara-aṅghi-paṅka-jā hāsa-phena-bhamu-vīci-bhāsurā netta-nīla-kamalā Yasodharā nayana-ali-patthitā komudi-iva —

Yasodharā, with her well-formed face and lotus-like hands and feet, her laughing, bubbling, bright eyebrows, her eyes like blue lotuses, which were bee-like and desirable, who was like the full moon —

 

samattho assa ko tassā jahituṁ dehasampadaṁ
vindamāno vinā dhīraṁ ṭhitaṁ pāramim-uddhani [173]

ko jahituṁ sama-attho assa, tassā deha-sampadaṁ vindamāno, paramim-uddhani ṭhitaṁ Dhīraṁ vinā?

who would be able to abandon enjoying possession of her body, apart from the Hero, standing on perfection’s heights?