6: Upasīvamāṇavapucchā



right click to download mp3

94 (1069) 6-1

−−⏑−,¦−⏑⏑¦−⏑−−
“Eko ahaṁ Sakka mahantam-oghaṁ, icc-āyasmā Upasīvo,

⏑−⏑−,¦−⏑⏑¦−⏑−⏑− Jagatī
anissito no visahāmi tārituṁ. BJT: tarituṁ long -ā- is m.c.

−−⏑−,¦−⏑⏑¦−⏑−−
Ārammaṇaṁ brūhi Samantacakkhu,

−−⏑−,¦−⏑⏑¦−⏑−−
yaṁ nissito ogham-imaṁ tareyyaṁ.”

 

95 (1070) 6-2

−−−−,¦−⏑−¦−⏑−−
“Ākiñcaññaṁ pekkhamāno satīmā, PTS, Thai, ChS: satimā. Upasīvā ti Bhagavā,

−−⏑−¦−⏑,⏑¦−⏑−−
natthī ti nissāya tarassu oghaṁ.

−−⏑−¦⏑,⏑⏑¦−⏑−−
Kāme pahāya virato kathāhi,

−−⏑−,¦−⏑⏑¦−⏑−−
taṇhakkhayaṁ nattamahābhipassa.” PTS: rattam-.

 

96 (1071) 6-3

−−⏑−¦−⏑,−¦−⏑−−
“Sabbesu kāmesu yo vītarāgo, icc-āyasmā Upasīvo,

−−−−,¦−⏑−¦−⏑−−
ākiñcaññaṁ nissito hitva-m-aññaṁ, BJT: hitva aññaṁ, but hitvamaññaṁ is written in the next verse. ChS: hitvā, here and in the next verse. –ă is m.c.

−−⏑−¦−,⏑⏑¦−⏑−−
saññāvimokkhe Sn: vimokhe, and in the next verse. paramedhimutto ChS, Sn: vimutto, and in the next verse. -

−−⏑−,¦−⏑⏑¦−⏑−−
tiṭṭhe nu so tattha anānuyāyī?” BJT, PTS: anānuyāyi, here and in the following verses.

 

97 (1072) 6-4

−−⏑−¦−⏑,−¦−⏑−−
“Sabbesu kāmesu yo vītarāgo, Upasīvā ti Bhagavā,

−−−−,¦−⏑−¦−⏑−−
ākiñcaññaṁ nissito hitva-m-aññaṁ,

−−⏑−¦−,⏑⏑¦−⏑−−
saññāvimokkhe paramedhimutto -

−−⏑−,¦−⏑⏑¦−⏑−−
tiṭṭheyya so tattha anānuyāyī.” PTS: anānuyāyi.

 

98 (1073) 6-5

−−−−,¦−⏑⏑¦−⏑−−
“Tiṭṭhe ce so tattha anānuyāyī, PTS: anānuyāyi.

−−⏑−¦−−,⏑¦−⏑−−
pūgam-pi BJT: yugam-pi. vassānaṁ Samantacakkhu,

−−⏑−,¦−⏑⏑¦−⏑−−
tattheva so sītisiyā BJT: sītī siyā. vimutto,

⏑−⏑−¦−−,⏑¦−⏑−−
cavetha Thai, Sn: bhavetha. viññāṇaṁ tathāvidhassa?”

 

99 (1074) 6-6

−−⏑−,¦−⏑−¦−⏑−−
“Accī ChS: acci. yathā vātavegena khittā, PTS, Sn: khitto; Thai: khittaṁ. Upasīvā ti Bhagavā,

−−⏑−¦⏑,⏑⏑¦−⏑−−
atthaṁ paleti na upeti saṅkhaṁ,

−−⏑−,¦−⏑−¦−⏑−−
evaṁ munī Thai: muni, but cf. next verse. nāmakāyā vimutto

−−⏑−¦⏑,⏑⏑¦−⏑−−
atthaṁ paleti na upeti saṅkhaṁ.”

 

100 (1075) 6-7

−−⏑−,¦−⏑⏑¦−⏑−−
“Atthaṁgato so uda vā sŏ natthi? icc-āyasmā Upasīvo, ChS, Thai, Sn omit the recitors remarks.

⏑−⏑−,¦−⏑⏑¦−⏑−−
Udāhu ve sassatiyā arogo?

−−⏑−,¦−⏑⏑¦−⏑−−
Taṁ me munī PTS: muni. sādhu viyākarohi,

⏑−⏑−,¦⏑⏑−¦−⏑−−
tathā hi te vidito esa Dhammo.”

 

101 (1076) 6-8

−−⏑−¦⏑,⏑⏑¦−⏑−−
“Atthaṁgatassa na pamāṇam-atthi, Upasīvā ti Bhagavā,

−⏑−−¦−,−¦−⏑−− irregular
yena naṁ vajjuṁ BJT, PTS, Thai, Sn: vajju'. taṁ The opening ⏓⏑−− is very rare; in the break 2 presumed shorts have been replaced by one long syllable. tassa natthi,

−−⏑−¦−⏑,⏑¦−⏑−−
sabbesu dhammesu samūhatesu,

⏑−⏑−,¦−⏑⏑¦−⏑−−
samūhatā vādapathā pi sabbe” ti.

Upasīvamāṇavapucchā Niṭṭhitā