Satipaṭṭhānavibhaṅgo

[Cittānupassanāniddeso]

Kathañ-ca bhikkhu ajjhattaṁ citte cittānupassī viharati?

Idha bhikkhu sarāgaṁ vā cittaṁ “sarāgaṁ me cittan”-ti pajānāti, vītarāgaṁ BJT: vita-, printer’s error. vā cittaṁ “vītarāgaṁ me cittan”-ti pajānāti;

sadosaṁ vā cittaṁ “sadosaṁ me cittan”-ti pajānāti, vītadosaṁ vā cittaṁ “vītadosaṁ me cittan”-ti pajānāti;

samohaṁ vā cittaṁ “samohaṁ me cittan”-ti pajānāti, vītamohaṁ vā cittaṁ “vītamohaṁ me cittan”-ti pajānāti;

saṅkhittaṁ ChS: always writes -ṁk- in this position. vā cittaṁ “saṅkhittaṁ me cittan”-ti pajānāti, vikkhittaṁ vā cittaṁ “vikkhittaṁ me cittan”-ti pajānāti;

mahaggataṁ vā cittaṁ “mahaggataṁ me cittan”-ti pajānāti, amahaggataṁ vā cittaṁ “amahaggataṁ me cittan”-ti pajānāti;

sa-uttaraṁ vā cittaṁ “sa-uttaraṁ me cittan”-ti pajānāti, anuttaraṁ vā cittaṁ “anuttaraṁ me cittan”-ti pajānāti;

samāhitaṁ vā cittaṁ “samāhitaṁ me cittan”-ti pajānāti, asamāhitaṁ vā cittaṁ “asamāhitaṁ me cittan”-ti pajānāti;

vimuttaṁ vā cittaṁ “vimuttaṁ me cittan”-ti pajānāti, avimuttaṁ vā cittaṁ “avimuttaṁ me cittan”-ti pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti, so taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā, bahiddhā citte cittaṁ upasaṁharati.

Kathañ-ca bhikkhu bahiddhā citte cittānupassī viharati?

Idha bhikkhu sarāgaṁ vāssa cittaṁ “sarāgam-assa Thai writes: sarāgassa, vītarāgassa, sadosassa, vitadosassa, etc. throughout this section. cittan”-ti pajānāti, vītarāgaṁ BJT: vita-, printer’s error. vāssa cittaṁ “vītarāgam-assa cittan”-ti pajānāti;

sadosaṁ vāssa cittaṁ “sadosam-assa cittan”-ti pajānāti, vītadosaṁ vāssa cittaṁ “vītadosam-assa cittan”-ti pajānāti;

samohaṁ vāssa cittaṁ “samoham-assa cittan”-ti pajānāti, vītamohaṁ vāssa cittaṁ “vītamoham-assa cittan”-ti pajānāti;

saṅkhittaṁ vāssa cittaṁ “saṅkhittam-assa cittan”-ti pajānāti, vikkhittaṁ vāssa cittaṁ “vikkhittam-assa cittan”-ti pajānāti;

mahaggataṁ vāssa cittaṁ “mahaggatam-assa cittan”-ti pajānāti, amahaggataṁ vāssa cittaṁ “amahaggatam-assa cittan”-ti pajānāti;

sa-uttaraṁ vāssa cittaṁ “sa-uttaram-assa cittan”-ti pajānāti, anuttaraṁ vāssa cittaṁ “anuttaram-assa cittan”-ti pajānāti;

samāhitaṁ vāssa cittaṁ “samāhitam-assa cittan”-ti pajānāti, asamāhitaṁ vāssa cittaṁ “asamāhitam-assa cittan”-ti pajānāti;

vimuttaṁ vāssa cittaṁ “vimuttam-assa cittan”-ti pajānāti, avimuttaṁ vāssa cittaṁ “avimuttam-assa cittan”-ti pajānāti.

So taṁ nimittaṁ āsevati bhāveti bahulīkaroti svāvatthitaṁ vavatthapeti, so taṁ nimittaṁ āsevitvā bhāvetvā bahulīkaritvā svāvatthitaṁ vavatthapetvā, ajjhattabahiddhā citte cittaṁ upasaṁharati.

Kathañ-ca bhikkhu ajjhattabahiddhā citte cittānupassī viharati?

Idha bhikkhu sarāgaṁ vā cittaṁ “sarāgaṁ cittan”-ti pajānāti, vītarāgaṁ vā cittaṁ “vītarāgaṁ cittan”-ti pajānāti;

sadosaṁ vā cittaṁ “sadosaṁ cittan”-ti pajānāti, vītadosaṁ vā cittaṁ “vītadosaṁ cittan”-ti pajānāti;

samohaṁ vā cittaṁ “samohaṁ cittan”-ti pajānāti, vītamohaṁ vā cittaṁ “vītamohaṁ cittan”-ti pajānāti;

saṅkhittaṁ vā cittaṁ “saṅkhittaṁ cittan”-ti pajānāti, vikkhittaṁ vā cittaṁ “vikkhittaṁ cittan”-ti pajānāti;

mahaggataṁ vā cittaṁ “mahaggataṁ cittan”-ti pajānāti, amahaggataṁ vā cittaṁ “amahaggataṁ cittan”-ti pajānāti;

sa-uttaraṁ vā cittaṁ “sa-uttaraṁ cittan”-ti pajānāti, anuttaraṁ vā cittaṁ “anuttaraṁ cittan”-ti pajānāti;

samāhitaṁ vā cittaṁ “samāhitaṁ cittan”-ti pajānāti, asamāhitaṁ vā cittaṁ “asamāhitaṁ cittan”-ti pajānāti;

vimuttaṁ vā cittaṁ “vimuttaṁ cittan”-ti pajānāti, avimuttaṁ vā cittaṁ “avimuttaṁ cittan”-ti pajānāti.

Evaṁ bhikkhu ajjhattabahiddhā citte cittānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ.

 

[Padabhājanīyaṁ]

Anupassī” ti. Tattha, katamā anupassanā? Yā paññā pajānanā vicayo pavicayo dhammavicayo, sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā, bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo, paññā Paññindriyaṁ Paññābalaṁ paññāsatthaṁ, paññāpāsādo paññā-āloko paññā-obhāso paññāpajjoto paññāratanaṁ, amoho dhammavicayo Sammādiṭṭhi – ayaṁ vuccati “anupassanā”. Imāya anupassanāya upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “anupassī” ti.

Viharatī” ti. Iriyati vattati pāleti yapeti yāpeti carati viharati. Tena vuccati “viharatī” ti.

Ātāpī” ti. Tattha, katamaṁ ātappaṁ? Yo cetasiko viriyārambho nikkamo parakkamo, uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā, anikkhittachandatā anikkhittadhuratā dhurasampaggāho, viriyaṁ Viriyindriyaṁ Viriyabalaṁ Sammāvāyāmo – ayaṁ vuccati “ātappaṁ”. Iminā ātappena upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “ātāpī” ti.

Sampajāno” ti. Tattha, katamaṁ sampajaññaṁ? Yā paññā pajānanā vicayo pavicayo dhammavicayo, sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā, bhūrī medhā pariṇāyikā vipassanā sampajaññaṁ patodo, paññā Paññindriyaṁ Paññābalaṁ paññāsatthaṁ, paññāpāsādo paññā-āloko paññā-obhāso paññāpajjoto paññāratanaṁ, amoho dhammavicayo Sammādiṭṭhi – idaṁ vuccati “sampajaññaṁ”. Iminā sampajaññena upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “sampajāno” ti.

Satimā” ti. Tattha, katamā sati? Yā sati anussati paṭissati sati saraṇatā, dhāraṇatā apilāpanatā asammussanatā, sati Satindriyaṁ Satibalaṁ Sammāsati – ayaṁ vuccati “sati”. Imāya satiyā upeto hoti samupeto upāgato samupāgato, upapanno samupapanno samannāgato. Tena vuccati “satimā” ti.

Vineyya loke abhijjhādomanassan”-ti. Tattha, katamo loko? Taṁ yeva cittaṁ loko, pañca pi upādānakkhandhā loko - ayaṁ vuccati “loko”. Tattha, katamā abhijjhā? Yo rāgo sārāgo anunayo anurodho, nandī nandirāgo cittassa sārāgo - ayaṁ vuccati “abhijjhā”. Tattha, katamaṁ domanassaṁ? Yaṁ cetasikaṁ asātaṁ cetasikaṁ dukkhaṁ, cetosamphassajaṁ asātaṁ dukkhaṁ vedayitaṁ: cetosamphassajā asātā, dukkhā vedanā – idaṁ vuccati “domanassaṁ”. Iti ayañ-ca abhijjhā idañ-ca domanassaṁ imamhi loke vinītā honti paṭivinītā, santā samitā vūpasantā atthaṅgatā abbhatthaṅgatā, appitā byappitā sositā visositā byantīkatā. Tena vuccati “vineyya loke abhijjhādomanassan”-ti.

Cittānupassanāniddeso