Pāḷi
Namo tassa Bhagavato Arahato Sammāsambuddhassa
Patna
siddhaṁ namaḥ sarvabuddhadharmmāryyasaṁghebhyaḥ
Gāndhārī
Udānavarga
siddham
1: Yamakavagga
Pāḷi 1 [1.1] Yamaka
manopubbaṅgamā dhammā,
manoseṭṭhā manomayā,
manasā ce paduṭṭhena
bhāsati vā karoti vā,
tato naṁ dukkham anveti
cakkaṁ va vahato padaṁ.
Patna 1 [1.1] Jama
manopūrvvaṁgamā dhammā
manośreṣṭhā manojavā |
manasā ca praduṣṭena
bhāṣate vā karoti vā |
tato naṁ dukham anneti
cakram vā vahato padaṁ ||
Gāndhārī 201 [13.1] Yamaka
maṇopuvagama dhama
maṇośeṭha maṇojava
maṇasa hi praduṭheṇa
bhaṣadi va karodi va
tado ṇa duhu amedi
cako va vahaṇe pathi.
Udānavarga 31.23 Citta
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ |
manasā hi praduṣṭena
bhāṣate vā karoti vā |
tatas taṁ duḥkham anveti
cakraṁ vā vahataḥ padam //
Satyasiddhiśāstram pg 206
manasā cet praduṣṭhena
bhāṣate vā karoti vā |
tata enaṁ duḥkham anveti ||
Mahā-karmavibhaṅga XXV
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ
manasā cet praduṣṭena
bhāṣate vā karoti vā
tatas taṁ duḥkham anveti
cakraṁ vā vahataḥ padam
Pāḷi 2 [1.2] Yamaka
manopubbaṅgamā dhammā,
manoseṭṭhā manomayā,
manasā ce pasannena
bhāsati vā karoti vā,
tato naṁ sukham anveti
chāyā va anapāyinī.
Patna 2 [1.2] Jama
manopūrvvaṁgamā dhammā
manośreṣṭhā manojavā |
manasā ca prasannena
bhāṣate vā karoti vā |
tato naṁ sukham anneti
cchāyā vā anapāyinī ||
Gāndhārī 202 [13.2] Yamaka
maṇopuvagama dhama
maṇośeṭha maṇojava
maṇasa hi prasaneṇa
bhaṣadi va karodi va
tado ṇa suhu amedi
chaya va aṇukamiṇi.
Udānavarga 31.24 Citta
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ /
manasā hi prasannena
bhāṣate vā karoti vā |
tatas taṁ sukham anveti
cchāyā vā hy anugāminī //
Cittaviśuddhiprakaraṇa vs 10
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ |
manasā hi prasannena
bhāṣate vā karoti vā ||
Mahā-karmavibhaṅga XXV, XXXII
manaḥpūrvaṅgamā dharmā
manaḥśreṣṭhā manojavāḥ
manasā cet prasannena
bhāṣate vā karoti vā
tatas taṁ sukham anveti
chāyā vā anuyāyinī
Pāḷi 3 [1.3] Yamaka
akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me,
ye ca taṁ upanayhanti
veraṁ tesaṁ na sammati.
Patna 5 [1.5] Jama
ākrośi maṁ avadhi maṁ
ajini maṁ ahāsi me |
ye tāni upanahyanti
veraṁ tesaṁ na śāmyati ||
Gāndhārī
Udānavarga 14.9 Droha
ākrośan mām avocan mām
ajayan mām ajāpayet /
atra ye hy upanahyanti
vairaṁ teṣāṁ na śāmyati //
Kośāmbakavastu II 184
ākrośan mām avocan mām
ajayan mām ahāpayan |
atra ye upanahyanti
vairaṁ teṣāṁ na śāmyati ||
Pāḷi 4 [1.4] Yamaka
akkocchi maṁ avadhi maṁ
ajini maṁ ahāsi me,
ye taṁ na upanayhanti
veraṁ tesūpasammati.
Patna 6 [1.6] Jama
ākrośi maṁ avadhi maṁ
ajini maṁ ahāsi me |
ye tāni nopanahyanti
veraṁ tesaṁ upaśāmyati ||
Gāndhārī
Udānavarga 14.10 Droha
ākrośan mām avocan mām
ajayan mām ajāpayet /
atra ye nopanahyanti
vairaṁ teṣāṁ praśāmyati //
Kośāmbakavastu II 184
ākrośan mām avocan mām
ajayan mām ahāpayan |
atra ye nopanahyanti
vairaṁ teṣāṁ praśāmyati ||
Pāḷi 5 [1.5] Yamaka
na hi verena verāni
sammantīdha kudācanaṁ,
averena ca sammanti,
esa dhammo sanantano.
Patna 253 [14.15] Khānti
na hi vereṇa verāṇi
śāmantīha kadācanaṁ |
avereṇa tu śāmaṁti
esa dhaṁmo sanātano ||
Gāndhārī
Udānavarga 14.11 Droha
na hi vaireṇa vairāṇi
śāmyantīha kadā cana |
kṣāntyā vairāṇi śāmyanti
eṣa dharmaḥ sanātanaḥ //
Kośāmbakavastu II 184
na hi vaireṇa vairāṇi
śāmyantīha kadācana |
kṣāntyā vairāṇi śāmyanti
eṣa dharmaḥ sanātanaḥ ||
Pāḷi 6 [1.6] Yamaka
pare ca na vijānanti
mayam ettha yamāmase,
ye ca tattha vijānanti
tato sammanti medhagā.
Patna 254 [14.16] Khānti
pare ca na vijānaṁti
vayam ettha jayāmatha |
ye ca tattha vijānaṁti
tato śāṁmaṁti medhakā ||
Gāndhārī
Udānavarga
Kośāmbakavastu II 183
pare 'tra na vijānanti
vayam atrodyamāmahe |
atra ye tu vijānanti
teṣāṁ śāmyanti medhakāḥ ||
Pāḷi 7 [1.7] Yamaka
subhānupassiṁ viharantaṁ
indriyesu asaṁvutaṁ,
bhojanamhi amattaññuṁ,
kusītaṁ hīnavīriyaṁ,
taṁ ve pasahati māro
vāto rukkhaṁ va dubbalaṁ.
Patna 7 [1.7] Jama
śubhā 'nupaśśiṁ viharantaṁ
indriyesu asaṁvtaṁ |
bhojanamhi amāttaṁñū
kuśīdaṁ hīnavīriyaṁ ||
taṁ ve prasahate māro
vāto rukkham va dubbalaṁ |
Gāndhārī 217 [13.17] Yamaka
śuhaṇupaśi viharadu
idrieṣu asavudu
bhoyaṇasa amatraño
kusidu hiṇaviryava
ta gu prasahadi raku
vadu rakhkṣa ba drubala.
Udānavarga 29.15 Yuga
śubhānudarśinaṁ nityam
indriyaiś cāpy asaṁvtam /
bhojane cāpy amātrajñaṁ
hīnaṁ jāgarikāsu ca |
taṁ vai prasahate rāgo
vāto vkṣam ivābalam //
Pāḷi 8 [1.8] Yamaka
asubhānupassiṁ viharantaṁ
indriyesu susaṁvutaṁ,
bhojanamhi ca mattaññuṁ,
saddhaṁ āraddhavīriyaṁ,
taṁ ve nappasahati māro
vāto selaṁ va pabbataṁ.
Patna 8 [1.8] Jama
aśubhānupaśśiṁ viharantaṁ
indriyeṣu susaṁvtaṁ ||
bhojanamhi ca mā. . .
. . .ddhaṁ āraddhavīriyaṁ |
taṁ ve na prasahate māro
vāto śelaṁ va parvvataṁ ||
Gāndhārī 218 [13.18] Yamaka
aśuhaṇupaśi viharadu
idrieṣu sisavudu
bhoyaṇasa ya matraño
ṣadhu aradhaviryava
ta gu na prasahadi raku
vadu śela va parvada.
Udānavarga 29.16 Yuga
aśubhānudarśinaṁ nityam
indriyaiś ca susaṁvtam /
bhojane cāpi mātrajñaṁ
yuktaṁ jāgarikāsu ca |
taṁ na prasahate rāgo
vātaḥ śailam iva sthiram //
Pāḷi 9 [1.9] Yamaka
anikkasāvo kāsāvaṁ
yo vatthaṁ paridahessati,
apeto damasaccena
na so kāsāvam arahati.
Patna 94 [6.11] Śoka
anikkaṣāyo kāṣāyaṁ
yo vastaṁ paridhehiti |
apeto damasaccena
na so kāṣāyam arihati ||
Gāndhārī 192 [12.11] Thera
anikaṣayu kaṣaya
yo vastra parihasidi
avedu damasoraca
na so kaṣaya arahadi.
Udānavarga 29.7 Yuga
aniṣkaṣāyaḥ kāṣāyaṁ
yo vastraṁ paridhāsyati |
apetadamasauratyo
nāsau kāṣāyam arhati ||
Pāḷi 10 [1.10] Yamaka
yo ca vantakasāvassa
sīlesu susamāhito,
upeto damasaccena
sa ve kāsāvam arahati.
Patna 95 [6.12] Śoka
yo tu vāntakaṣāyassa
śīlehi susamāhito |
upeto damasaccena
sa ve kāṣāyam arihati ||
Gāndhārī 193 [12.12] Thera
yo du vadakaṣayu
śileṣu susamahidu
uvedu damasoraca
so du kaṣaya arahadi.
Udānavarga 29.8 Yuga
yas tu vāntakaṣāyaḥ syāc
chīleṣu susamāhitaḥ /
upetadamasauratyaḥ
sa vai kāṣāyam arhati //
Pāḷi 11 [1.11] Yamaka
asāre sāramatino
sāre cāsāradassino,
te sāraṁ nādhigacchanti
micchāsaṅkappagocarā.
Patna 171 [10.15] Mala
asāre sāramatino
sāre cā 'sārasaṁñino |
te sāran nādhigacchanti
micchasaṁkappagocarā ||
Gāndhārī 213 [13.13] Yamaka
asari saravadiṇo
sari asaradaśiṇo
te sara nadhikachadi
michasaggapagoyara.
Udānavarga 29.3 Yuga
asāre sāramatayaḥ
sāre cāsārasaṁjñinaḥ /
te sāraṁ nādhigacchanti
mithyāsaṁkalpagocarāḥ //
Pāḷi 12 [1.12] Yamaka
sārañ ca sārato ñatvā
asārañ ca asārato,
te sāraṁ adhigacchanti
sammāsaṅkappagocarā.
Patna 172 [10.16] Mala
sārañ ca sārato ññāttā
asārañ ca asārato |
te sāram adhigacchanti
saṁmasaṁkappagocarā ||
Gāndhārī 214 [13.14] Yamaka
sara du saradu ñatva
asara ji asarado
te sara adhikachadi
samesagapagoyara.
Udānavarga 29.4 Yuga
sāraṁ tu sārato jñātvā
hy asāraṁ cāpy asārataḥ /
te sāram adhigacchanti
samyaksaṁkalpagocarāḥ //
Pāḷi 13 [1.13] Yamaka
yathā agāraṁ ducchannaṁ
vuṭṭhī samativijjhati,
evaṁ abhāvitaṁ cittaṁ
rāgo samativijjhati.
Patna 351 [19.10] Citta
yathā agāraṁ ducchannaṁ
vaṭṭhī samitivijjhati |
evaṁ abhāvitaṁ cittaṁ
rāgo samitivijjhati ||
Gāndhārī 219 [13.19] Yamaka
yadha akara druchana
vuṭhi samadibhinadi
emu arakṣida cata
raku samadibhinadi.
Udānavarga 31.11 Citta
yathā hy agāraṁ ducchannaṁ
vṣṭiḥ samatibhindati |
evaṁ hy abhāvitaṁ cittaṁ
rāgaḥ samatibhindati //
Pāḷi 14 [1.14] Yamaka
yathā agāraṁ succhannaṁ
vuṭṭhī na samativijjhati,
evaṁ subhāvitaṁ cittaṁ
rāgo na samativijjhati.
Patna 352 [19.11] Citta
yathā agāraṁ succhannaṁ
vaṭṭhī na samitivijjhati |
evaṁ subhāvitaṁ cittaṁ
rāgo na samitivijjhati ||
Gāndhārī 220 [13.20] Yamaka
yadha akara suchana
vuṭhi na samadibhinadi
emu surakṣida cita
raku na samadibhinadi.
Udānavarga 31.17 Citta
yathā hy agāraṁ succhannaṁ
vṣṭir na vyatibhindati |
evaṁ subhāvitaṁ cittaṁ
rāgo na vyatibhindati //
Pāḷi 15 [1.15] Yamaka
idha socati pecca socati,
pāpakārī ubhayattha socati,
so socati so vihaññati
disvā kammakiliṭṭham attano.
Patna 3 [1.3] Jama
iha śocati precca śocati
pāpakammo ubhayattha śocati |
so śocati so vihaṁnyati
dṣṭā kammakileśam āttano ||
Gāndhārī 205 [13.5] Yamaka
idha śoyadi preca śoyadi
pavakamu duhayatra śoyadi
so śoyadi so vihañadi
diṣpa kamu kiliṭha atvaṇo.
Udānavarga 28.34 Pāpa
iha śocati pretya śocati
pāpakarmā hy ubhayatra śocati |
sa hi śocati sa praśocati
dṣṭvā karma hi kliṣṭam ātmanaḥ //
Pāḷi 16 [1.16] Yamaka
idha modati pecca modati,
katapuñño ubhayattha modati,
so modati so pamodati
disvā kammavisuddhim attano.
Patna 4 [1.4] Jama
iha nandati precca nandati
katapuṁño ubhayattha nandati |
so nandati . . . . . .dati
dṣṭā kammaviśuddhim āttano ||
Gāndhārī 206 [13.6] Yamaka
idha nanadi preca nanadi
puñakamo duhayatra nanadi
so nanadi so pramodadi
diṣpa kamu viśudhu atvaṇo.
Udānavarga 28.35 Pāpa
iha nandati pretya nandati
ktapuṇyo hy ubhayatra nandati |
sa hi nandati sa pramodate
dṣṭvā karma hi viśuddham ātmanaḥ //
Pāḷi 17 [1.17] Yamaka
idha tappati pecca tappati,
pāpakārī ubhayattha tappati,
pāpaṁ me katan ti tappati,
bhiyyo tappati duggatiṁ gato.
Patna
Gāndhārī
Udānavarga
Pāḷi 18 [1.18] Yamaka
idha nandati pecca nandati,
katapuñño ubhayattha nandati,
puññaṁ me katan ti nandati,
bhiyyo nandati suggatiṁ gato.
Patna
Gāndhārī
Udānavarga
Pāḷi 19 [1.19] Yamaka
bahum pi ce sahitaṁ bhāsamāno,
na takkaro hoti naro pamatto,
gopo va gāvo gaṇayaṁ paresaṁ,
na bhāgavā sāmaññassa hoti.
Patna 290 [16.13] Vācā
bahuṁ pi ce sahitaṁ bhāṣamāno
na takkaro hoti naro pramatto |
gopo va gāvo gaṇayaṁ paresaṁ
na bhāgavā śāmaṇṇassa hoti ||
Gāndhārī 190 [12.9] Thera
baho bi ida sahida bhaṣamaṇa
na takaru bhodi naru pramatu
govo va gaü gaṇaü pareṣa
na bhakava ṣamañathasa bhodi.
Udānavarga 4.22 Apramāda
subahv apīha sahitaṁ bhāṣamāṇo
na tatkaro bhavati naraḥ pramattaḥ /
gopaiva gāḥ saṁgaṇayaṁ pareṣāṁ
na bhāgavāṁ cchrāmaṇyārthasya bhavati //
Pāḷi 20 [1.20] Yamaka
appam pi ce sahitaṁ bhāsamāno,
dhammassa hoti anudhammacārī,
rāgañ ca dosañ ca pahāya mohaṁ,
sammappajāno suvimuttacitto,
anupādiyāno idha vā huraṁ vā,
sa bhāgavā sāmaññassa hoti.
Patna 291 [16.14] Vācā
appaṁ pi ce sahitaṁ bhāṣamāno
dhammassa hoti anudhammacārī |
rāgaṁ ca doṣaṁ ca prahāya mohaṁ
vimuttacitto akhilo akaṁcho |
anupādiyāno iha vā hure vā
sa bhāgavā śāmannassa hoti ||
Gāndhārī 191 [12.10] Thera
apa bi ida sahida bhaṣamaṇa
dhamasa bhodi aṇudhamacari
aṇuvadiaṇu idha va horo va
so bhakava ṣamañathasa bhodi.
Udānavarga 4.23 Apramāda
alpam api cet sahitaṁ bhāṣamāṇo
dharmasya bhavati hy anudharmacārī |
rāgaṁ ca doṣaṁ ca tathaiva mohaṁ
prahāya bhāgī śrāmaṇyārthasya bhavati //
Yamakavaggo paṭhamo.