3. Cittavagga
Pāḷi 33 [3.1] Citta
phandanaṁ capalaṁ cittaṁ
dūrakkhaṁ dunnivārayaṁ,
ujuṁ karoti medhāvī
usukāro va tejanaṁ.
Patna 342 [19.1] Citta
phandanaṁ capalaṁ cittaṁ
durakkhaṁ dunnivārayaṁ |
ujjuṁ karoti medhāvī
uṣukāro va tejanā ||
Gāndhārī 136 [8.2] Cita
phanaṇa cavala cita
drurakṣa drunivaraṇa
u . . . . . . .
. . . . . . . . .
Udānavarga 31.8 Citta
spandanaṁ capalaṁ cittaṁ
durakṣyaṁ durnivāraṇam /
juṁ karoti medhāvī
iṣukāra iva tejasā ||
Pāḷi 34 [3.2] Citta
vārijo va thale khitto
okam okata’ ubbhato,
pariphandatidaṁ cittaṁ
māradheyyaṁ pahātave.
Patna 343 [19.2] Citta
vārijo va thale khitto
okamokātu ubbhato |
pariphandatimaṁ cittaṁ
māradheyaṁ prahātaye ||
Gāndhārī 137b [8.?] Citavaga
vario va thale kṣito
. . . . . . . .
. . . . . . . .
. . . . . . . . .
Udānavarga 31.2 Citta
vārijo vā sthale kṣipta
okād oghāt samuddhtaḥ /
parispandati vai cittaṁ
māradheyaṁ prahātavai ||
Pāḷi 35 [3.3] Citta
dunniggahassa lahuno
yatthakāmanipātino,
cittassa damatho sādhu,
cittaṁ dantaṁ sukhāvahaṁ.
Patna 345 [19.4] Citta
dunniggrahassa laghuno
yatthakāmanipātino |
cittassa damatho sādhu
cittaṁ dāntaṁ sukhāvahaṁ ||
Gāndhārī
Udānavarga 31.1 Citta
durnigrahasya laghuno
yatrakāmanipātinaḥ /
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||
Dharmasamuccaya 11.31
durviṣahyasya laghunā
yatra yatra nipātinaḥ |
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||
Śarīrārthagāthā vs 35
durnigrahasya laghuno
yatrakāmanipātinaḥ |
cittasya dāmanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham ||
Bodhicaryāvatārapañjika pg 52
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham |
Abhidharmakośabhāṣyam pg 27
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham iti |
Abhidharmakośavyākhyā pg 74
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham |
Prajñākaramati pg 51
cittasya damanaṁ sādhu
cittaṁ dāntaṁ sukhāvaham iti |
Pāḷi 36 [3.4] Citta
sududdasaṁ sunipuṇaṁ
yatthakāmanipātinaṁ,
cittaṁ rakkhetha medhāvī,
cittaṁ guttaṁ sukhāvahaṁ.
Patna 346 [19.5] Citta
sududdaśaṁ sunipuṇaṁ
yatthakāmanipātinaṁ |
cittaṁ rakkheya medhāvī
tad<a>hi guttaṁ sukhāvahaṁ ||
Gāndhārī
Udānavarga
Pāḷi 37 [3.5] Citta
dūraṅgamaṁ ekacaraṁ
asarīraṁ guhāsayaṁ,
ye cittaṁ saññam essanti
mokkhanti mārabandhanā.
Patna 344 [19.3] Citta
dūraṁgamaṁ ekacaraṁ
aśarīraṁ guhāśayaṁ |
ye cittaṁ saṁyyamehinti
mokkhaṁte mārabaṁdhanā ||
Gāndhārī 137a [8.?] Citavaga
duragama eka
. . . . . . . .
. . . . . . . .
. . . . . . . . .
Udānavarga 31.8A Citta
dūraṁgamam ekacaram
aśarīraṁ guhāśayam /
ye cittaṁ damayiṣyanti
vimokṣyante mahābhayāt //
Abhidharmadīpa pg 120
dūraṅgamam ekacaram
aśarīraṁ guhāśayam |
ye cittaṁ damayiṣyanti
te mokṣyante mārabandhanāt ||
Śarīrārthagāthā vs 38
dūraṁgamam ekacaram
aśarīraṁ guhāśayaṁ |
damayati durdamaṁ cittaṁ
brāhmaṇaṁ taṁ bravīmy ahaṁ ||
Satyasiddhiśāstram pg 130
dūraṅgamam ekacaram
aśarīraṁ guhāśayam |
sūryasya raśmiriva cittaṁ
carati viprakīrṇataḥ ||
Pāḷi 38 [3.6] Citta
anavaṭṭhitacittassa
saddhammaṁ avijānato,
pariplavapasādassa
paññā na paripūrati.
Patna 335 [18.9] Dadantī
anavaṭṭhitacittassa
saddhaṁmam avijānato |
pāriplavaprasādassa
praṁñā na paripūrati ||
Gāndhārī 137c [8.?] Citavaga
aṇunahidacitasa
. . . . . . . .
. . . . . . . .
. . . . . . . . .
Udānavarga 31.28 Citta
anavasthitacittasya
saddharmam avijānataḥ |
pāriplavaprasādasya
prajñā na paripūryate //
Pāḷi 39 [3.7] Citta
anavassutacittassa
ananvāhatacetaso,
puññapāpapahīnassa
natthi jāgarato bhayaṁ.
Patna 347 [19.6] Citta
anaprāśrayamāṇassa
ananvāhatacetaso |
hettā kallāṇapāpāni
nāsti jāgarato bhayaṁ ||
Gāndhārī 137d [8.?] Citavaga
aṇuvaṣudacitasa
. . . . . . . .
. . . . . . . .
. . . . . . . ..
Udānavarga 28.6 Pāpa
anavasrutacittasya
tv anunnahanacetasaḥ /
puṇyapāpaprahīṇasya
nāsti durgatito bhayam //
Pāḷi 40 [3.8] Citta
kumbhūpamaṁ kāyam imaṁ viditvā,
nagarūpamaṁ cittam idaṁ ṭhapetvā,
yodhetha māraṁ paññāvudhena,
jitañ ca rakkhe anivesano siyā.
Patna 350 [19.9] Citta
kuṁbhopamaṁ kāyam imaṁ vidittā
nagaropamaṁ cittam adhiṣṭhihittā |
yodheya māraṁ praṁñāyudhena
jitaṁ ca rakkhe aniveśano siyā ||
Gāndhārī 138b. [8.?] Cita
kummovamu kaya . .
. . . . . . . .
. . . . . . . .
. . . . . . . ..
Udānavarga 31.35 Citta
kumbhopamaṁ kāyam imaṁ viditvā
nagaropamaṁ cittam adhiṣṭhitaṁ ca |
yudhyeta māraṁ prajñāyudhena
jitaṁ ca rakṣed aniveśanaḥ syāt //
Pāḷi 41 [3.9] Citta
aciraṁ vatayaṁ kāyo
paṭhaviṁ adhisessati,
chuddho apetaviññāṇo
niratthaṁ va kaliṅgaraṁ.
Patna 349 [19.8] Citta
acirā vata ayaṁ kāyo
paṭhaviṁ abhiśehiti |
chūḍo apetaviṁnyāṇo
nirātthaṁ vā kaṭiṁgaraṁ ||
Gāndhārī 153 [10.19] Jara
ayireṇa vadaï kayu
paḍhaï vari śaïṣadi
tuchu avakadaviñaṇa
niratha ba kaḍigḡara.
Udānavarga 1.35 Anitya
aciraṁ bata kāyo 'yaṁ
pthivīm adhiśeṣyate |
śunyo vyapetavijñāno
nirastaṁ vā kaḍaṅgaram //
Suvarṇavarṇāvadāna vs 4
na cirād vata kāyo ’yaṁ
pthivīm adhiśeṣyate |
śūnyo vyapeta vijñāno
nirastaṁ vā kaḍaṅgaraṁ ||
Pāḷi 42 [3.10] Citta
diso disaṁ yantaṁ kayirā
verī vā pana verinaṁ
micchāpaṇihitaṁ cittaṁ
pāpiyo naṁ tato kare.
Patna
Gāndhārī
Udānavarga 31.9 Citta
na dveṣī dveṣiṇaḥ kuryād
vairī vā vairiṇo hitam /
mithyāpraṇihitaṁ cittaṁ
yat kuryād ātmanātmanaḥ //
Pāḷi 43 [3.11] Citta
na taṁ mātā pitā kayirā
aññe vā pi ca ñātakā
sammāpaṇihitaṁ cittaṁ
seyyaso naṁ tato kare.
Patna
Gāndhārī
Udānavarga 31.10 Citta
na taṁ mātā pitā vāpi
kuryāj jñātis tathāparaḥ /
samyakpraṇihitaṁ cittaṁ
yat kuryād dhitam ātmanaḥ //
Cittavaggo tatiyo.