7. Arahantavagga
Pāḷi 90 [7.1] Arahanta
gataddhino visokassa
vippamuttassa sabbadhi,
sabbaganthappahīnassa
pariḷāho na vijjati.
Patna 86 [6.3] Śoka
gataddhuno viśokassa
vipramuttassa sabbahiṁ |
sabbaggrantaprahīṇassa
paridāhā na vijjati ||
Gāndhārī
Udānavarga 29.35 Yuga
gatādhvano viśokasya
vipramuktasya tāyinaḥ /
sarvagranthaprahīṇasya
paridāgho na vidyate //
Pāḷi 91 [7.2] Arahanta
uyyuñjanti satīmanto,
na nikete ramanti te,
haṁsā va pallalaṁ hitvā
okam okaṁ jahanti te.
Patna 231 [13.16] Śaraṇa
ujjujjanti satīmanto
na nikete ramaṁti te |
haṁsā va pallaraṁ hettā
okam okaṁ jahaṁti te ||
Gāndhārī
Udānavarga 17.1 Udaka
smtimantaḥ prayujyante
na nikete ramanti te /
haṁsavat palvalaṁ hitvā
y okam oghaṁ jahante te //
Pāḷi 92 [7.3] Arahanta
yesaṁ sannicayo natthi,
ye pariññātabhojanā,
suññato animitto ca
vimokkho yesa’ gocaro,
ākāse va sakuntānaṁ
gati tesaṁ durannayā.
Patna 87 [6.4] Śoka
yesāṁ sannicayo nāsti
ye pariñātabhojanā |
ākāśe va śakuntānāṁ
padaṁ tesāṁ durannayaṁ ||
Patna 270 [15.10] Āsava
yesā 'savā parikkhīṇā
āhāre ca aniśśitā |
śuṁñatā ānimitto ca
vimogho yesa gocaro |
ākāśe va śakuntānāṁ
padaṁ tesaṁ durannayaṁ |
Gāndhārī
Udānavarga 29.26 Yuga
yeṣāṁ saṁnicayo nāsti
ye parijñātabhojanāḥ /
śunyatā cānimittaṁ ca
vivekaś caiva gocaraḥ /
ākāśaiva śakuntānāṁ
gatis teṣāṁ duranvayā //
Pāḷi 93 [7.4] Arahanta
yassāsavā parikkhīṇā
āhāre ca anissito,
suññato animitto ca
vimokkho yassa gocaro,
ākāse va sakuntānaṁ
padaṁ tassa durannayaṁ
Patna 270 [15.10] Āsava
yesā 'savā parikkhīṇā
āhāre ca aniśśitā |
śuṁñatā ānimitto ca
vimogho yesa gocaro |
ākāśe va śakuntānāṁ
padaṁ tesaṁ durannayaṁ |
Gāndhārī
Udānavarga 29.29 Yuga
yeṣāṁ bhavaḥ parikṣīno
hy aparāntaṁ ca nāśritāḥ /
śunyatā cānimittaṁ ca
vivekaś caiva gocaraḥ|
ākāśaiva śakuntānāṁ
padaṁ teṣāṁ duranvayam //
Pāḷi 94 [7.5] Arahanta
yassindriyāni samathaṁ gatāni,
assā yathā sārathinā sudantā,
pahīnamānassa anāsavassa,
devā pi tassa pihayanti tādino.
Patna 89 [6.6] Śoka
yassendriyāṇi samataṁ gatāni
aśśā yathā sārathinā sudāntā |
prahīṇamānassa anāsavassa
devā pi tassa prihayanti tāyino ||
Gāndhārī
Udānavarga 19.3 Aśva
yasyendriyāṇi samatāṁ gatāni
aśvo yathā sārathinā sudāntaḥ /
prahīṇadoṣāya nirāsravāya
devāpi tasmai sphayanti nityam //
Pāḷi 95 [7.6] Arahanta
paṭhavisamo no virujjhati,
indakhīlūpamo tādi subbato,
rahado va apetakaddamo,
saṁsārā na bhavanti tādino.
Patna
Gāndhārī
Udānavarga
Pāḷi 96 [7.7] Arahanta
santaṁ tassa manaṁ hoti,
santā vācā ca kamma ca,
sammad aññāvimuttassa,
upasantassa tādino.
Patna 88 [6.5] Śoka
śānto tassa mano hoti
śāntā vācā ca kaṁmu ca |
saṁmadaṁñāvimuttassa
upaśāntassa tāyino ||
Gāndhārī
Udānavarga 31.45 Citta
śāntam asya mano bhavati
śāntā vāk kāyakarma ca |
samyagājñāvimuktasya
hy upaśāntasya bhikṣuṇaḥ //
Pāḷi 97 [7.8] Arahanta
assaddho akataññū ca
sandhicchedo ca yo naro,
hatāvakāso vantāso
sa ve uttamaporiso.
Patna 333 [18.7] Dadantī
aśraddho akataṁñū ca
saṁdhicchedo ca yo naro |
hatāvakāśo vāntāśo
sa ve uttimaporuṣo ||
Gāndhārī
Udānavarga 29.23 Yuga
aśraddhaś cāktajñaś ca
saṁdhicchettā ca yo naraḥ /
hatāvakāśo vāntāśaḥ
sa vai tūttamapūruṣaḥ //
Pāḷi 98 [7.9] Arahanta
gāme vā yadi vāraññe,
ninne vā yadi vā thale,
yattharahanto viharanti
taṁ bhūmiṁ rāmaṇeyyakaṁ.
Patna 245 [14.7] Khānti
aranne yadi vā ggrāme
ninne vā yadi vā thale |
yattha arahanto viharaṁti
taṁ bhomaṁ rāmaṇīyakaṁ ||
Gāndhārī
Udānavarga 29.18 Yuga
grāme vā yadi vāraṇye
nimne vā yadi vā sthale |
yatrārhanto viharanti
te deśā ramaṇīyakāḥ //
Pāḷi 99 [7.10] Arahanta
ramaṇīyāni araññāni,
yattha na ramatī jano,
vītarāgā ramissanti,
na te kāmagavesino.
Patna 155 [9.19] Tahna
ramaṇīyaṁ vatā 'raṇṇaṁ
yamhiṁ na ramate jano |
vītarāgāttha raṁsanti
nāṁñe kāmagaveṣiṇo ||
Gāndhārī
Udānavarga 29.17 Yuga
ramaṇīyāny araṇyāni
na cātra ramate janaḥ /
vītarāgātra raṁsyante
na tu kāmagaveṣiṇaḥ //
Arahantavaggo sattamo.