12. Attavagga
Pāḷi 157 [12.1] Atta
attānañ ce piyaṁ jaññā
rakkheyya naṁ surakkhitaṁ
tiṇṇam aññataraṁ yāmaṁ
paṭijaggeyya paṇḍito.
Patna 312 [17.7] Ātta
āttānañ ce priyaṁ ñāyyā,
rakkheyā naṁ surakkhitaṁ
ttiṇṇam aññataraṁ yāmānaṁ
paṭijāggreya paṇḍito.
Gāndhārī
Udānavarga 5.15 Priya
ātmānaṁ cet priyaṁ vidyād
rakṣed enaṁ surakṣitam /
yathā pratyantanagaraṁ /
gambhīraparikhaṁ dḍham
trayāṇām anyatamaṁ yāmaṁ
pratijāgreta paṇḍitaḥ //
Pāḷi 158 [12.2] Atta
attānam eva paṭhamaṁ
patirūpe nivesaye,
athaññam anusāseyya
na kilisseyya paṇḍito.
Patna 317 [17.12] Ātta
āttānaṁ ce priyaṁ ñāyyā
rakkheyā naṁ surakkhitaṁ |
ttiṇṇam añataraṁ yāmānaṁ
paṭijāggreya paṇḍito ||
Gāndhārī 227 [14.4] [Paṇida]
atmaṇam eva pradhamu
pradiruvi niveśaï
tadañi aṇuśaśea
na kiliśea paṇidu.
Udānavarga 23.7 Ātma
ātmānam eva prathamaṁ
pratirūpe niveśayet /
tato 'nyam anuśāsīta
a kliśyeta hi paṇḍitaḥ //
Pāḷi 159 [12.3] Atta
attānañ ce tathā kayirā
yathaññam anusāsati,
sudanto vata dametha,
attā hi kira duddamo.
Patna 318 [17.13] Ātta
āttanā ye tathā kayirā
yathāṁñam anuśāsaye |
adānto vata dameyā
āttā hi kira duddamo ||
Gāndhārī
Udānavarga 23.8 Ātma
ātmānaṁ hi tathā kuryāc
chāsītānyaṁ yathā svayam /
sudānto bata me nityam
ātmā sa hi sudurdamaḥ //
Pāḷi 160 [12.4] Atta
attā hi attano nātho
ko hi nātho paro siyā.
attanā va sudantena
nāthaṁ labhati dullabhaṁ.
Patna 321 [17.16] Ātta
āttā hi āttano nātho
ko hi nātho paro siyā |
āttanā hi sucinnena
nāthaṁ labhati dullabhaṁ ||
Gāndhārī
Udānavarga 23.11 Ātma
ātmā tv ihātmano nāthaḥ
ko nu nāthaḥ paro bhavet /
ātmanā hi sudāntena
nāthaṁ labhati paṇḍitaḥ //
Pāḷi 161 [12.5] Atta
attanā va kataṁ pāpaṁ
attajaṁ attasambhavaṁ,
abhimatthati dummedhaṁ
vajiraṁ vasmamayaṁ maṇiṁ.
Patna 307 [17.2] Ātta
āttanā hi kataṁ pāpaṁ
āttajaṁ āttasaṁbhavaṁ |
anumaṁdhati dummedhaṁ
vayiraṁ vā ahmamayaṁ maṇiṁ ||
Gāndhārī
Udānavarga 28.12 Pāpa
aśuddhabuddhiṁ pratyātmaṁ /
nānyo hy anyaṁ viśodhayet
abhimathnāti taṁ pāpaṁ
vajram aśmamaṇiṁ yathā //
Pāḷi 162 [12.6] Atta
yassa accantadussīlyaṁ
māluvā sālamivotataṁ
karoti so tathattānaṁ
yathā naṁ icchatī diso.
Patna 306 [17.1] Ātta
yassa accantadośśillaṁ
malutā sālam ivo 'tatā |
karoti so tathāttānaṁ
yathā naṁ biṣam icchati ||
Gāndhārī 330 [20.9] [Śilavaga?]
yasa acadadruśilia
malua va vilada vaṇi
kuya so tadha atvaṇa
yadha ṇa viṣamu ichadi.
Udānavarga 11.10 Śramaṇa
yo 'sāv atyantaduḥśīlaḥ
sālavāṁ mālutā yathā /
karoty asau tathāṭmānaṁ
yathainaṁ dviṣa d icchati //
Pāḷi 163 [12.7] Atta
sukarāni asādhūni
attano ahitāni ca,
yaṁ ve hitañ ca sādhuñ ca
taṁ ve paramadukkaraṁ.
Patna 167 [10.11] Mala
sukarāṇi asādhūni
āttano ahitāni ca |
yaṁ ve hitaṁ ca sādhuñ ca
taṁ ve paramadukkaraṁ ||
Gāndhārī 264 [16.6] [Prakiṇakavaga?]
sukaraṇi asadhuṇi
atvaṇo ahidaṇa yi
ya du hida ji sadhu ji
ta gu pramadrukara.
Udānavarga 28.16 Pāpa
sukarāṇi hy asādhūni
svātmano hy ahitāni ca /
yad vai hitaṁ ca pathyaṁ ca
tad vai paramaduṣkaram //
Pāḷi 164 [12.8] Atta
yo sāsanaṁ arahataṁ
ariyānaṁ dhammajīvinaṁ,
paṭikkosati dummedho
diṭṭhiṁ nissāya pāpikaṁ,
phalāni kaṭṭhakasseva
attaghaññāya phallati.
Patna 315 [17.10] Ātta
yo śāsanaṁ arahatāṁ
ayirāṇāṁ dhammajīvināṁ |
paṭikrośati dummedho
dṣṭiṁ niśśaya pāpikāṁ |
phalāni kaṇṭakasseva
āttaghannāya phallati ||
Gāndhārī 258 [15.16] [Bahoṣuda]
ye śaśaṇa arahadu
ariaṇa dhamajiviṇo
paḍikośadi drumedho
diṭhi niṣaDē pavia
phalaṇi kaḍakaseva
atvakañaï phaladi.
Udānavarga 8.7 Vāca
yaḥ śāsanaṁ hy arhatām
āryāṇāṁ dharmajīvinām /
pratikrośati durmedhā
dṣṭiṁ niḥśritya pāpikām /
phalaṁ kaṇṭakaveṇur vā
halaty ātmavadhāya saḥ //
Āyuḥparyantasūtram vs 49
yaḥ śāsanam āryāṇām
arhatāṁ dharmajīvināṁ |
pratikrośati durmedhā
dṣṭiṁ niśtya pāpikāṁ |
phalaṁ kaṇṭakaveṇur vā
phalaty ātmavadhāya saḥ ||
Pāḷi 165 [12.9] Atta
attanā va kataṁ pāpaṁ,
attanā saṅkilissati,
attanā akataṁ pāpaṁ,
attanā va visujjhati,
suddhī asuddhī paccattaṁ,
nāñño aññaṁ visodhaye.
Patna 308 [17.3] Ātta
āttanā hi kataṁ pāpaṁ
āttanā saṁkiliśśati |
āttanā akataṁ pāpaṁ
āttanā ye viśujjhati |
śoddhī aśoddhī praccattaṁ
nāṁño aṁñaṁ viśodhaye ||
Gāndhārī
Udānavarga 28.11-12 Pāpa
ātmanā hi kte pāpe
tv ātmanā kliśyate sadā |
ātmanā tv akte pāpe
hy ātmanaiva viśudhyate //
aśuddhabuddhiṁ pratyātmaṁ
nānyo hy anyaṁ viśodhayet /
abhimathnāti taṁ pāpaṁśmamaṇiṁ ya
vajram athā //
Pāḷi 166 [12.10] Atta
attadatthaṁ paratthena
bahunā pi na hāpaye,
attadattham abhiññāya
sadatthapasuto siyā.
Patna 325 [17.20] Ātta
āttadātthaṁ parātthena
bahunā pi na hāpaye |
āttadātthaṁ paraṁ ñāttā
sadātthaparamo siyā ||
Gāndhārī 265 [16.7] [Prakiṇakavaga?]
apaṇatha paratheṇa
na kudayiṇo havaï
atvatha paramu ñatva
svakathaparamu sia.
Udānavarga 23.10 Ātma
ātmano 'rthaṁ parārthena
bahunāpi na hāpayet /
ātmārthaṁ paramaṁ jñātvā
svakārthaparamo bhavet //
Attavaggo dvādasamo.