13. Lokavagga
Pāḷi 167 [13.1] Loka
hīnaṁ dhammaṁ na seveyya,
pamādena na saṁvase,
micchādiṭṭhiṁ na seveyya,
na siyā lokavaḍḍhano.
Patna 31 [2.18] Apramāda
hīnaṁ dhammaṁ na seveyā
pramādena na samvase |
micchadṣṭiṁ na seveyā
na siyā lokavaddhano ||
Gāndhārī 121 [7.12] Apramadu
hiṇa dharma na sevea
pramadeṇa na savasi
michadiṭhi na royea
na sia lokavaḍhaṇo.
Udānavarga 4.8 Apramāda
hīnāṁ dharmāṁ na seveta
pramādena na saṁvaset /
mithyādṣṭiṁ na roceta
na bhavel lokavardhanaḥ //
Ekottarāgama-Fragmente 17.531
hīnān dharmān na seveta
pramādena na saṁvaset |
mithyādṣṭin na roceta
na bhavel lokavardhanaḥ ||
Pāḷi 168 [13.2] Loka
uttiṭṭhe nappamajjeyya,
dhammaṁ sucaritaṁ care,
dhammacārī sukhaṁ seti
asmiṁ loke paramhi ca.
Patna 27 [2.14] Apramāda
uṭṭheyā na pramajjeyā
dhammaṁ sucaritaṁ care |
dhammacārī . . . . . śeti
aśśiṁ loke paramhi ca ||
Gāndhārī 110 [7.1] Apramadu
udiṭha na pramajea
dhamu sucarida cari
dhamacari suhu śeadi
asvi loki parasa yi.
Udānavarga 4.35 Apramāda
uttiṣṭhen na pramādyeta
dharmaṁ sucaritaṁ caret /
dharmacārī sukhaṁ śete
yasmiṁ loke paratra ca //
Pāḷi 169 [13.3] Loka
dhammaṁ care sucaritaṁ,
na naṁ duccaritaṁ care,
dhammacārī sukhaṁ seti
asmiṁ loke paramhi ca.
Patna 224 [13.9] Śaraṇa
dhaṁmaṁ care sucaritaṁ
na naṁ duccaritaṁ care |
dhammacārī sukhaṁ śeti
assiṁ loke paramhi ca ||
Gāndhārī 328 [20.7] [Śilavaga?]
dhamu cari sucarida
. . . . . drucarida cari
dhamayari suha śedi
asvi loki parasa yi.
Udānavarga 30.5 Sukha
dharmaṁ caret sucaritaṁ
nainaṁ duścaritaṁ caret /
dharmacārī sukhaṁ śete
hy asmiṁ loke paratra ca ||
Avadānaśataka 1 220
dharmaṁ caret sucaritaṁ
nainaṁ duścaritaṁ caret |
dharmacārī sukhaṁ śete
asmiṁlloke paratra ca ||
Pāḷi 170 [13.4] Loka
yathā bubbulakaṁ passe,
yathā passe marīcikaṁ,
evaṁ lokaṁ avekkhantaṁ
maccurājā na passati.
Patna 258 [14.20] Khānti
yathā bubbudakaṁ paśśe
yathā paśśe marīcikaṁ |
evaṁ lokaṁ avecchānam
maccurājā na paśśati ||
Gāndhārī
Udānavarga 27.15 Paśya
yathā budbudikāṁ paśyed
yathā paśyen marīcikām /
evaṁ lokam avekṣaṁ vai
mtyurājaṁ na paśyati //
Pāḷi 171 [13.5] Loka
etha passathimaṁ lokaṁ
cittaṁ rājarathūpamaṁ
yattha bālā visīdanti,
natthi saṅgo vijānataṁ.
Patna
Gāndhārī
Udānavarga 27.17 Paśya
paśyatemaṁ sadā kāyaṁ
citraṁ rājarathopamam /
yatra bālāḥ pramuhyante
saṅgo nāsti prajānatām //
Pāḷi 172 [13.6] Loka
yo ca pubbe pamajjitvā
pacchā so nappamajjati,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.
Patna 20 [2.7] Apramāda
pūrvve cāpi pramajjittā
yo pacchā na pramajjati |
so imaṁ lokaṁ prabhāseti
abhramutto va candramā ||
Gāndhārī 122 [7.13] Apramadu
yo du puvi pramajeti
pacha su na pramajadi
so ida loku ohasedi
abha muto va suriu.
Udānavarga 16.5 Prakirṇaka
yas tu pūrvaṁ pramādyeha
paścād vai na pramādyate |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //
Pāḷi 173 [13.7] Loka
yassa pāpaṁ kataṁ kammaṁ
kusalena pithīyati,
somaṁ lokaṁ pabhāseti
abbhā mutto va candimā.
Patna
Gāndhārī
Udānavarga 16.9 Prakirṇaka
yasya pāpaktaṁ karma
kuśalena pithīyate |
sa imaṁ bhāsate lokam
abhramuktaiva candramāḥ //
Pāḷi 174 [13.8] Loka
andhabhūto ayaṁ loko,
tanukettha vipassati,
sakunto jālamutto va
appo saggāya gacchati.
Patna
Gāndhārī
Udānavarga 27.5 Paśya
andhabhūto hy ayaṁ lokas
tanuko 'tra vipaśyakaḥ /
śakunto jālamuktaiva
hy alpaṁ svargeṣu modate |/
Pāḷi 175 [13.9] Loka
haṁsādiccapathe yanti,
ākāse yanti iddhiyā,
nīyanti dhīrā lokamhā
jetvā māraṁ savāhanaṁ.
Patna 232 [13.17] Śaraṇa
haṁsā va ādiccapathe
vehāyasaṁ yānti iddhiyā |
niyyāṁti dhīrā lokamhi
mārasenaṁ pramaddiya ||
Gāndhārī
Udānavarga 17.2 Udaka
haṁsādityapathe yānti
ākāśe jīvitendriyāḥ /
niryānti dhīrā lokān
mārasainyaṁ pramathya te //
Pāḷi 176 [13.10] Loka
ekaṁ dhammaṁ atītassa
musāvādissa jantuno
vitiṇṇaparalokassa
natthi pāpaṁ akāriyaṁ.
Patna 297 [16.20] Vācā
ekadhaṁmam atītassa
muṣāvādissa jaṁtuno |
vitinnaparalokassa
nāsti pāpaṁ akāriyaṁ ||
Gāndhārī
Udānavarga 9.1 Karma
ekadharmam atītasya
mṣāvādasya jantunaḥ /
vitīrṇaparalokasya
nākāryaṁ pāpam asti yat //
Pāḷi 177 [13.11] Loka
na ve kadariyā devalokaṁ vajanti,
bālā have nappasaṁsanti dānaṁ,
dhīro ca dānaṁ anumodamāno,
teneva so hoti sukhī parattha.
Patna 293 [16.16] Vācā
na ve kadāryyā devalokaṁ vrajanti
bālā hi bhe (te) na praśaṁsanti dānaṁ |
dhīro tu dānaṁ anumodamāno
teneva so devalokaṁ pareti ||
Gāndhārī
Udānavarga 10.2 Śraddhā
na vai kadaryā devalokaṁ vrajanti
bālā hi te na praśaṁsanti dānam /
śrāddhas tu dānaṁ hy anumodamāno
'py evaṁ hy sau bhavati sukhī paratra ||
Pāḷi 178 [13.12] Loka
pathavyā ekarajjena
saggassa gamanena vā
sabbalokādhipaccena
sotāpattiphalaṁ varaṁ.
Patna 338 [18.12] Dadantī
manuṣyapaṭilābhena
saggānāṁ gamanena ca |
pthivyām ekarājjena
sotāpattiphalaṁ varaṁ ||
Gāndhārī
Udānavarga
Lokavaggo terasamo.