15. Sukhavagga
Pāḷi 197 [15.1] Sukha
susukhaṁ vata jīvāma
verinesu averino,
verinesu manussesu
viharāma averino.
Patna 255 [14.17] Khānti
susukhaṁ vata jīvāmo
veriṇesu averiṇo |
veriṇesu manuṣyesu
viharāma averiṇo ||
Gāndhārī 166 [11.5] Suha
suhaï vada jivamu
veraṇeṣu averaṇa
veraṇeṣu maṇuśeṣu
viharamu averaṇa.
Udānavarga 30.47 Sukha
susukhaṁ bata jīvāmo
vairikeṣu tv avairikāḥ /
vairikeṣu manuṣyeṣu
viharāmo hy avairikāḥ //
Pāḷi 198 [15.2] Sukha
susukhaṁ vata jīvāma
āturesu anāturā,
āturesu manussesu
viharāma anāturā.
Patna
Gāndhārī
Udānavarga 30.45 Sukha
susukhaṁ bata jīvāmo
hy ātureṣu tv anāturāḥ /
ātureṣu manuṣyeṣu
viharāmo hy anāturāḥ //
Pāḷi 199 [15.3] Sukha
susukhaṁ vata jīvāma
ussukesu anussukā
ussukesu manussesu
viharāma anussukā.
Patna 256 [14.18] Khānti
susukhaṁ vata jīvāmo
ussukesu anussukā |
ussukesu manuṣyesu
viharāma anussukā ||
Gāndhārī 165 [11.4] Suha
. . haï vada jivamu
usueṣu aṇusua
usueṣu maṇaśeṣu
viharamu aṇusua.
Udānavarga 30.43 Sukha
susukhaṁ bata jīvāmo
hy utsukeṣu tv anutsukāḥ /
utsukeṣu manuṣyeṣu
viharāmo hy anutsukāḥ //
Pāḷi 200 [15.4] Sukha
susukhaṁ vata jīvāma
yesaṁ no natthi kiñcanaṁ,
pītibhakkhā bhavissāma
devā ābhassarā yathā.
Patna 257 [14.19] Khānti
susukhaṁ vata jīvāmo
yesaṁ no nāsti kiṁcanaṁ |
sakiñcanesu manuṣyesu
viharāma akiṁcanā ||
Gāndhārī 168 [11.7] Suha
suhaï vada jivamu
yeṣa mu nasti kijaṇa
kijaṇeṣu maṇuśeṣu
viharamu akijaṇa.
Udānavarga 30.49 Sukha
susukhaṁ bata jīvāmo
yeṣāṁ no nāsti kiñcanam |
prītibhakṣā bhaviṣyāmo
devā hy ābhasvarā yathā |/
Mahābhārata 12.268.4
susukhaṁ bata jīvāmi
yasya me nāsti kiṁcana |
mithilāyāṁ pradīptāyāṁ
na me dahyati kiṁ cana ||
Uttarādhyayanasūtraṁ 9.14
suhaṁ vasāmo jīvāmo
jesiṁ mo ṇatthi kiṁcaṇaṁ |
mihilāe ḍajjha-māṇīe
na me ḍajjhai kiṁcaṇaṁ ||
Pāḷi 201 [15.5] Sukha
jayaṁ veraṁ pasavati
dukkhaṁ seti parājito,
upasanto sukhaṁ seti
hitvā jayaparājayaṁ.
Patna 81 [5.17] Attha
jayaṁ veraṁ prasavati
dukkhaṁ śeti parājito |
upaśānto sukhaṁ śeti
hettā jayaparājayaṁ ||
Gāndhārī 180 [11.19] Suha
jaya vera prasahadi
dukhu śayadi parayidu
uvaśadu sohu śayadi
hitva jayaparayaa.
Udānavarga 30.1 Sukha
jayād vairaṁ prasavate
duḥkhaṁ śete parājitaḥ /
upaśāntaḥ sukhaṁ śete
hitvā jayaparājayau ||
Mahābhārata 5.70.59
jayo vairaṁ prasjati
duḥkham āste parājitaḥ
sukhaṁ praśāntaḥ svapiti
hitvā jayaparājayau
Avadānaśataka 1 pg 57
jayo vairaṁ prasavati
duḥkhaṁ śete parājitaḥ |
<upaśāntaḥ> sukhaṁ śete
hitvā jayaparājayam ||
Pāḷi 202 [15.6] Sukha
natthi rāgasamo aggi,
natthi dosasamo kali,
natthi khandhasamā dukkhā,
natthi santiparaṁ sukhaṁ.
Patna
Gāndhārī
Udānavarga
Pāḷi 203 [15.7] Sukha
jighacchāparamā rogā,
saṅkhāraparamā dukhā,
etaṁ ñatvā yathābhūtaṁ
nibbānaṁ paramaṁ sukhaṁ.
Patna 75 [5.11] Attha
chudhā parama rogāṇāṁ
saṁkhāraparamaṁ dukhaṁ |
etaṁ ñāttā yathābhūtaṁ
nibbāṇaparamaṁ sukhaṁ ||
Gāndhārī 163 [11.2] Suha
. . . kitsa parama roka
saghara parama duha
eda ñatva yadhabhudu
nivaṇa paramo suha.
Udānavarga 26.7 Nirvāṇa
kṣudhā parama rogāṇāṁ
saṁskārā duḥkham eva tu /
etaj jñātvā yathābhūtaṁ
nirvāṇaparamo bhavet //
Pāḷi 204 [15.8] Sukha
ārogyaparamā lābhā,
santuṭṭhiparamaṁ dhanaṁ,
vissāsaparamā ñātī,
nibbānaṁ paramaṁ sukhaṁ.
Patna 76 [5.12] Attha
āroggaparamā lābhā
sāṁtoṣṭīparamaṁ dhanaṁ |
viśśāsaparamā ñātī
nibbāṇaparamaṁ sukhaṁ ||
Gāndhārī 162 [11.1] Suha
aroga parama labha
saduṭhi parama dhaṇa
viśpaśa parama mitra
nivaṇa paramo suha.
Udānavarga 26.6 Nirvāṇa
ārogyaparamā lābhā
saṁtuṣṭiparamaṁ dhanam /
viśvāsaparamaṁ mitraṁ
nirvāṇaparamaṁ sukham //
Pāḷi 205 [15.9] Sukha
pavivekarasaṁ pitvā,
rasaṁ upasamassa ca,
niddaro hoti nippāpo,
dhammapītirasaṁ pivaṁ.
Patna
Gāndhārī
Udānavarga 28.5 Pāpa
pravivekarasaṁ jñātvā
rasaṁ copaśamasya vai |
nirjvaro bhavati niṣpāpo
dharmaprītirasaṁ piban //
Pāḷi 206 [15.10] Sukha
sāhu dassanam ariyānaṁ,
sannivāso sadā sukho,
adassanena bālānaṁ
niccam eva sukhī siyā.
Patna 69 [5.5] Attha
sukhaṁ daṁśanam ayirāṇāṁ
saṁvāso pi satāṁ sukho |
addaṁśanena bālānāṁ
niccam eva sukhī siyā ||
Gāndhārī 175 [11.14] Suha
suha darśaṇa ariaṇa
savaso vi sada suho
adaśeṇeṇa balaṇa
nicam eva suhi sia.
Udānavarga 30.25 Sukha
sukhaṁ darśanam āryāṇāṁ
saṁvāso 'pi sadā sukham /
adarśanena bālānāṁ
nityam eva sukhī bhavet //
Prātimokṣasūtram (Mūl) vs 10
sukhaṁ darśanam āryāṇāṁ
saṁvāso ’pi satā sukhaḥ |
adarśanena bālānāṁ
nityam eva sukhaṁ bhavet ||
Pāḷi 207 [15.11] Sukha
bālasaṅgatacārī hi
dīgham addhāna’ socati,
dukkho bālehi saṁvāso
amitteneva sabbadā.
dhīro ca sukhasaṁvāso
ñātīnaṁ va samāgamo.
Patna 70 [5.6] Attha
bālāsaṅgatacārī hi
drīgham addhāna śocati |
dukkho bālehi saṁvāso
amittehi r iva sabbadā |
dhīrā tu sukhasaṁvāsā
ñātīnaṁ vā samāgamo ||
Gāndhārī 176 [11.15] Suha
balasaghadacariu
drigham adhvaṇa śoyiṣu
dukhu balehi savasu
amitrehi va savrasi
. . ra du suhasavasa
ñadihi va samakamo.
Udānavarga 30.26 Sukha
bālasaṁsargacārī hi
dīrghādhvānaṁ praśocati |
duḥkho bālair hi saṁvāso
hy amitrair iva sarvaśaḥ /
dhīrais tu sukhasaṁvāso
jñātīnām iva saṁgamaḥ //
Pāḷi 208 [15.12] Sukha
tasmā hi,
dhīrañ ca paññañ ca bahussutañ ca,
dhorayhasīlaṁ vatavantam ariyaṁ,
taṁ tādisaṁ sappurisaṁ sumedhaṁ,
bhajetha nakkhattapathaṁ va candimā.
Patna 71 [5.7] Attha
tassā hi dhīraṁ ca bahuśśutañ ca
dhoreyaśīlavratamantam ayiraṁ |
taṁ tārisaṁ sappuruṣaṁ sumedhaṁ
sevetha nakkhattapathe va candramā ||
Gāndhārī 177 [11.16] Suha
dhira hi praña i bhayea praṇido
dhorekaśila vadamada aria
. . . tadiśa sapuruṣa sumedha
bhayea nakṣatrapatha va cadrimu.
Udānavarga
Sukhavaggo paṇṇarasamo.