17. Kodhavagga

Pāḷi 221 [17.1] Kodha

kodhaṁ jahe vippajaheyya mānaṁ
saṁyojanaṁ sabbam atikkameyya
taṁ nāmarūpasmiṁ asajjamānaṁ
akiñcanaṁ nānupatanti dukkhā.

Patna 238 [13.23] Śaraṇa

krodhaṁ jahe viprajaheya mānaṁ
saṁyojanaṁ sabbam atikrameyā |
taṁ nāmarūpamhi asajjamānaṁ
akiṁcanaṁ nānupatanti dukkhā ||

Gāndhārī 274 [17.1] [Kodha]

kothu jahi viprayahea maṇa
sañoyaṇa savi adikamea
ta namaruvasa aṣajamaṇa
akijaṇa naṇuvadadi dukhu.

Udānavarga 20.1 Krodha

krodhaṁ jahed viprajahec ca mānaṁ
saṁyojanaṁ sarvam atikrameta /
taṁ nāmne rūpe ca asajyamānam
akiñcanaṁ nānupatanti saṅgāḥ //

 

Pāḷi 222 [17.2] Kodha

yo ve uppatitaṁ kodhaṁ
rathaṁ bhantaṁ va dhāraye,
tam ahaṁ sārathiṁ brūmi
rasmiggāho itaro jano.

Patna

Gāndhārī 275 [17.2] [Kodha]

yo du upadida kodhu
radha bhada va dharaï
tam aho saradi bromi
rasviggaha idara jaṇa.

Udānavarga 20.22 Krodha

yas tv ihotpatitaṁ krodhaṁ
rathaṁ bhrāntam iva dhārayet /
vadāmi sārathiṁ taṁ tu
aśmigrāho 'yam anyathā ||

 

Pāḷi 223 [17.3] Kodha

akkodhena jine kodhaṁ,
asādhuṁ sādhunā jine,
jine kadariyaṁ dānena,
saccena alikavādinaṁ.

Patna

Gāndhārī 280 [17.7] [Kodha]

jiṇa kodha akotheṇa
asadhu sadhuṇa jiṇa
jiṇa kradava daṇeṇa
saceṇa alia jiṇa.

Udānavarga 20.19 Krodha

akrodhena jayet krodham
asādhuṁ sādhunā jayet /
jayet kadaryaṁ dānena
satyena tv antaṁ jayet //

Mahābhārata 5.39.58

akrodhena jayet krodham
asādhuṁ sādhunā jayet |
jayet kadaryaṁ dānena
jayet satyena cāntam ||

Mahāsubhāṣitasaṅgraha vs 127

akrodhena jayet krodham
asādhuṁ sādhunā jayet |
jayet kadaryaṁ dānena
jayet satyena cāntam ||

 

Pāḷi 224 [17.4] Kodha

saccaṁ bhaṇe na kujjheyya,
dajjāppasmim pi yācito,
etehi tīhi ṭhānehi
gacche devāna’ santike.

Patna 292 [16.15] Vācā

saccaṁ bhaṇe na krujjheyā
deyā appā pi yācito |
etehi ttihi ṭṭhāṇehi
gacche devāna santike ||

Gāndhārī 281 [17.8] [Kodha]

saca bhaṇi na kuvea
daya apadu yayida
edehi trihi haṇehi
gacha devaṇa sadii.

Udānavarga 20.16 Krodha

satyaṁ vaden na ca krudhyed
dadyād alpād api svayam /
sthānair ebhis tribhir yukto
devānām antikaṁ vrajet //

 

Pāḷi 225 [17.5] Kodha

ahiṁsakā ye munayo,
niccaṁ kāyena saṁvutā,
te yanti accutaṁ ṭhānaṁ,
yattha gantvā na socare.

Patna 240 [14.2] Khānti

ahiṁsakā ye munayo
niccaṁ kāyena saṁvtā |
te yānti accutaṁ ṭṭhāṇaṁ
yattha gantā na śocati ||

Gāndhārī

Udānavarga 7.7 Sucarita

ahiṁsakā vai munayo
nityaṁ kāyena saṁvtāḥ |
te yānti hy acyutaṁ sthānaṁ
atra gatvā na śocati ||

 

Pāḷi 226 [17.6] Kodha

sadā jāgaramānānaṁ
ahorattānusikkhinaṁ,
nibbānaṁ adhimuttānaṁ,
atthaṁ gacchanti āsavā.

Patna 269 [15.9] Āsava

jāgarikām anuyuttānāṁ
ahorāttānuśikkhiṇāṁ |
nibbāṇe adhimuttānāṁ
atthaṁ gacchaṁti āsavā ||

Gāndhārī

Udānavarga 15.8 Smti

jāgaryam anuyuktānām
ahorātrānuśikṣiṇām /
amtaṁ cādhimuktānām
astaṁ gacchanti āsravāḥ //

 

Pāḷi 227 [17.7] Kodha

porāṇam etaṁ atula
netaṁ ajjatanām iva,
nindanti tuṇhim āsīnaṁ,
nindanti bahubhāṇinaṁ,
mitabhāṇinam pi nindanti,
natthi loke anindito.

Patna 283 [16.6] Vācā

porāṇam etaṁ ādhora
na etaṁ ahunā r iva |
nindanti tohnim āsīnaṁ
nindanti mitabhāṇikaṁ |
bahubhāṇikaṁ pi nindanti
nāsti loke anindito ||

Gāndhārī 237 [14.14] [Paṇida]

poraṇam ida adura
na ida ajetaṇa iva
ninadi tuibhaveṇa
ninadi bahobhaṇiṇo
manabhaṇi vi ninadi
nasti loki aninia.

Udānavarga 29.45 Yuga

nindanti tuṣṇim āsīnaṁ
nindanti bahubhāṣiṇam |
alpabhāṇiṁ ca nindanti
nāsti lokeṣv aninditaḥ //

 

Pāḷi 228 [17.8] Kodha

na cāhu na ca bhavissati
na cetarahi vijjati
ekantaṁ nindito poso
ekantaṁ vā pasaṁsito.

Patna 284 [16.7] Vācā

na cābhu na ca bhaviṣyati
na cetarahi vijjati |
ekāntanindito poṣo
ekāntaṁ vā praśaṁsito ||

Gāndhārī 240 [14.17] [Paṇida]

ekada ninido prodhu
ekada ji praśaidu
na i aha na i bheṣida
na yi edarahi vijadi.

Udānavarga 29.46 Yuga

ekāntaninditaḥ puruṣaḥ
ekāntaṁ vā praśaṁsitaḥ /
nābhūd bhaviṣyati ca no
a cāpy etarhi vidyate //

 

Pāḷi 229 [17.9] Kodha

yañ ce viññū pasaṁsanti,
anuvicca suve suve,
acchiddavuttiṁ medhāviṁ,
paññāsīlasamāhitaṁ,

Patna 286 [16.9] Vācā

yaṁ ca viñū praśaṁsanti
anuvicca suve suve |
acchidravattiṁ medhāviṁ
praṁñāśīlasamāhitaṁ ||

Gāndhārī 241 [14.18] [Paṇida]

yo nu ho viña praśaadi
aṇuija śuhaśuhu
achidravuti medhavi
prañaśilasamahida.

Udānavarga 29.47-48 Yuga

yaṁ tu vijñā praśaṁsanti
hy anuyujya śubhāśubham /
praśaṁsā sā samākhyātā
na tv ajñair yaḥ praśaṁsitaḥ
//

medhāvinaṁ vttayuktaṁ
prājñaṁ śīleṣu saṁvtam /
niṣkaṁ jāmbunadasyaiva
kas taṁ ninditum arhati
//

 

Pāḷi 230 [17.10] Kodha

nekkhaṁ jambonadasseva,
ko taṁ ninditum arahati.
devā pi naṁ pasaṁsanti,
brahmunā pi pasaṁsito.

Patna 287 [16.10] Vācā

nikkhaṁ jāṁbūnadasseva
ko taṁ ninditum arihati |
devā pi naṁ praśansanti
brahmuṇā pi praśaṁsito ||

Gāndhārī 242 [14.19] [Paṇida]

nikhu jabodaṇaseva
ko ṇa ninidu arahadi
deva mi ṇa praśajadi
bramoṇa vi praśajidu.

Udānavarga 22.11 Tathāgata

bahuśrutaṁ dharmadharaṁ
prājñaṁ nityaṁ samāhitam
/
niṣkaṁ jāmbunadasyaiva
kas taṁ ninditum arhati |/

 

Pāḷi 231 [17.11] Kodha

kāyappakopaṁ rakkheyya,
kāyena saṁvuto siyā,
kāyaduccaritaṁ hitvā
kāyena sucaritaṁ care.

Patna 279 [16.2] Vācā

kāyapradoṣaṁ rakkheyā
kāyena saṁvto siyā |
kāyaduccaritaṁ hettā
kāyena sucaritaṁ care ||

Gāndhārī

Udānavarga 7.1 Sucarita

kāyapradoṣaṁ rakṣeta
syāt kāyena susaṁvtaḥ /
kāyaduścaritaṁ hitvā
kāyena suktaṁ caret ||

 

Pāḷi 232 [17.12] Kodha

vacīpakopaṁ rakkheyya,
vācāya saṁvuto siyā,
vacīduccaritaṁ hitvā
vācāya sucaritaṁ care.

Patna 280 [16.3] Vācā

vācāpradoṣaṁ rakkheyā
vācāya saṁvto siyā |
vācāduccaritaṁ hettā
vācāya sucaritaṁ care ||

Gāndhārī

Udānavarga 7.2 Sucarita

vācaḥ pradoṣaṁ rakṣeta
vacasā saṁvto bhavet /
vāco duścaritaṁ hitvā
vācā sucaritaṁ caret //

 

Pāḷi 233 [17.13] Kodha

manopakopaṁ rakkheyya,
manasā saṁvuto siyā,
manoduccaritaṁ hitvā
manasā sucaritaṁ care.

Patna 281 [16.4] Vācā

manapradoṣaṁ rakkheyā
manasā saṁvto siyā |
manoduccaritaṁ hettā
manasā sucaritaṁ care ||

Gāndhārī

Udānavarga 7.3 Sucarita

manaḥpradoṣaṁ rakṣeta
manasā saṁvto bhavet /
manoduścaritaṁ hitvā
manaḥsucaritaṁ caret ||

 

Pāḷi 234 [17.14] Kodha

kāyena saṁvutā dhīrā,
atho vācāya saṁvutā,
manasā saṁvutā dhīrā,
te ve suparisaṁvutā.

Patna 282 [16.5] Vācā

kāyena saṁvtā dhīrā
vācāya utta cetasā |
sabbattha saṁvtā dhīrā
te ve suparisaṁvtā ||

Gāndhārī 51 [2.1] Bhikhu

kaeṇa savrudo bhikhu
atha vayaï savrudo
maṇeṇa savrudo bhikhu
sarva druggadeo jahi.

Udānavarga 7.10 Sucarita

kāyena saṁvtā dhīrā
dhīrā vācā susaṁvtāḥ |
manasā saṁvtā dhīrā
dhīrāḥ sarvatra saṁvtāḥ |
te yānti hy acyutaṁ sthānaṁ
yatra gatvā na śocati ||

Kodhavaggo sattarasamo.