18. Malavagga
Pāḷi 235 [18.1] Mala
paṇḍupalāso va dānisi,
yamapurisā pi ca taṁ upaṭṭhitā,
uyyogamukhe ca tiṭṭhasi,
pātheyyam pi ca te na vijjati.
Patna 161 [10.5] Mala
pāṇḍupalāśo ca dāni si
yamapuruṣā pi ca te upaṭṭhitā |
uyyogamukhe ca tiṣṭhasi
pātheyaṁ pi ca te na vijjati ||
Gāndhārī
Udānavarga
Pāḷi 236 [18.2] Mala
so karohi dīpam attano,
khippaṁ vāyama paṇḍito bhava,
niddhantamalo anaṅgaṇo,
dibbaṁ ariyabhūmim ehisi.
Patna 162 [10.6] Mala
uyyamassa ghaṭassa āttanā
kaṁmāro rajataṁ va niddhame |
niddhāntamalo anaṅgano
bitiyaṁ ayirabhūmim esi ||
Gāndhārī
Udānavarga
Pāḷi 237 [18.3] Mala
upanītavayo ca dānisi,
sampayātosi yamassa santike,
vāso pi ca te natthi antarā,
pātheyyam pi ca te na vijjati.
Patna
Gāndhārī
Udānavarga
Pāḷi 238 [18.4] Mala
so karohi dīpam attano,
khippaṁ vāyama paṇḍito bhava,
niddhantamalo anaṅgaṇo,
na punaṁ jātijaraṁ upehisi.
Patna
Gāndhārī
Udānavarga 16.3 Prakirṇaka
uttiṣṭhata vyāyamata
kurudhvaṁ dvīpam ātmanaḥ /
karmāro rajatasyaiva /
haradhvaṁ malam ātmanaḥ
nirdhāntamalā hy anaṅgaṇā
na punar jātijarām upeṣyetha //
Pāḷi 239 [18.5] Mala
anupubbena medhāvī
thokathokaṁ khaṇe khaṇe,
kammāro rajatasseva
niddhame malam attano.
Patna 163 [10.7] Mala
anupūrvveṇa medhāvī
thokathokaṁ khaṇe khaṇe |
kammāro rajatasseva
niddhame malam āttano ||
Gāndhārī
Udānavarga 2.10 Kāma
anupūrveṇa medhāvī
stokaṁ stokaṁ kṣaṇe kṣaṇe |
karmāro rajatasyaiva
nirdhamen malam ātmanaḥ //
Pāḷi 240 [18.6] Mala
ayasā va malaṁ samuṭṭhitaṁ,
taduṭṭhāya tam eva khādati,
evaṁ atidhonacārinaṁ
sakakammāni nayanti duggatiṁ.
Patna 160 [10.4] Mala
ayasā tu malo samuṭṭhito
tato uṭṭhāya tam eva khādati |
em eva vidhūnacāriyaṁ
sakāni kaṁmāṇi nayanti doggatiṁ ||
Gāndhārī
Udānavarga 9.19 Karma
ayaso hi malaḥ samuttitaḥ
sa tadutthāya tam eva khādati |
evaṁ hy aniśāmyacāriṇaṁ
svāni karmāṇi nayanti durgatim ||
Pāḷi 241 [18.7] Mala
asajjhāyamalā mantā,
anuṭṭhānamalā gharā,
malaṁ vaṇṇassa kosajjaṁ,
pamādo rakkhato malaṁ.
Patna 157 [10.1] Mala
asajjhāyamalā vedā
anuṭṭhāṇamalā gharā |
malo vaṇṇassa kosajjaṁ
pramādo rakkhatāṁ malo ||
Gāndhārī
Udānavarga
Pāḷi 242 [18.8] Mala
malitthiyā duccaritaṁ,
maccheraṁ dadato malaṁ,
malā ve pāpakā dhammā
asmiṁ loke paramhi ca.
Patna 158 [10.2] Mala
malo istiye duccaritaṁ
maccheraṁ dadatāṁ malo |
malo pāpāni kaṁmāṇi
ssiṁ loke paramhi ca ||
Gāndhārī
Udānavarga
Pāḷi 243 [18.9] Mala
tato malā malataraṁ,
avijjā paramaṁ malaṁ,
etaṁ malaṁ pahatvāna
nimmalā hotha bhikkhavo.
Patna 159 [10.3] Mala
tato malataraṁ brūmi
avijjā maraṇaṁ malaṁ |
ete male prahattāna
niṁmalā caratha bhikkhavo ||
Gāndhārī
Udānavarga
Pāḷi 244 [18.10] Mala
sujīvaṁ ahirikena
kākasūrena dhaṁsinā,
pakkhandinā pagabbhena,
saṅkiliṭṭhena jīvitaṁ.
Patna 164 [10.8] Mala
sujīvaṁ ahirīkena
saṁkiliṣṭan tu jīvati |
prakkhaṇḍinā pragabbheṇa
kākaśūreṇa dhansinā ||
Gāndhārī 221 [13.21] Yamaka
sujivu ahirieṇa
kayaśuriṇa dhakṣiṇa
prakhaṇiṇo prakabhiṇa
sagiliṭheṇa jaduṇa.
Udānavarga 27.3 Paśya
ahrīkena sujīvaṁ syāt
kākaśūreṇa dhvāṅkṣiṇā |
praskandinā pragalbhena
saṁkliṣṭaṁ tv iha jīvate ||
Jātakamālā 15.2
sujīvitamahrīkeṇa
dhvāṅkṣeṇāśucikarmaṇā |
praskandinā pragalbhena
susaṃkliṣṭaṃ tu jīvitam ||
Pāḷi 245 [18.11] Mala
hirīmatā ca dujjīvaṁ,
niccaṁ sucigavesinā,
alīnenāpagabbhena,
suddhājīvena passatā.
Patna 165 [10.9] Mala
hirīmatā tu dujjīvaṁ
niccaṁ śucigaveṣiṇā |
alīnenāpragabbheṇa
śuddhājīvena paśśatā ||
Gāndhārī 222 [13.22] Yamaka
hirimada du drujivu
nica śuyigameṣiṇo
aliṇeṇa aprakabhiṇa
śudhayiveṇa jaduṇa.
Udānavarga 27.4 Paśya
hrīmatā tv iha durjīvaṁ
nityaṁ śucigaveṣiṇā |
sulīnenāpragalbhena
uddhājīvena paśyatā ||
Jātakamālā 15.3
hrīmatā tviha durjīvaṃ
nityaṃ śucigaveṣiṇā |
saṃlīnenāpragalbhena
śuddhājīvena jīvatā ||
Pāḷi 246 [18.12] Mala
yo pāṇam atipāteti,
musāvādañ ca bhāsati,
loke adinnaṁ ādiyati,
paradārañ ca gacchati,
Patna
Gāndhārī
Udānavarga
Pāḷi 247 [18.13] Mala
surāmerayapānañ ca
yo naro anuyuñjati,
idhevam-eso lokasmiṁ
mūlaṁ khanati attano.
Patna
Gāndhārī
Udānavarga
Pāḷi 248 [18.14] Mala
evaṁ bho purisa jānāhi
pāpadhammā asaññatā.
mā taṁ lobho adhammo ca
ciraṁ dukkhāya randhayuṁ.
Patna
Gāndhārī
Udānavarga
Pāḷi 249 [18.15] Mala
dadāti ve yathāsaddhaṁ
yathāpasādanaṁ jano,
tattha yo maṅku bhavati
paresaṁ pānabhojane
na so divā vā rattiṁ vā
samādhiṁ adhigacchati.
Patna 327 [18.1] Dadantī
dadanti ve yathāśraddhaṁ
yathāprasādanaṁ janā |
tattha yo duṁmano hoti
paresaṁ pānabhojane |
na so divā ca rātto ca
samādhim adhigacchati ||
Gāndhārī
Udānavarga 10.12 Śraddhā
dadanty eke yathā śraddhā
yathāvibhavato janāḥ /
tatra yo durmanā bhavati
pareṣāṁ pānabhojane |
nāsau divā ca rātrau ca
samādhim adhigacchati //
Pāḷi 250 [18.16] Mala
yassa cetaṁ samucchinnaṁ
mūlaghaccaṁ samūhataṁ,
sa ve divā vā rattiṁ vā
samādhiṁ adhigacchati.
Patna 328 [18.2] Dadantī
yassa cetaṁ samucchinnaṁ
mūlo 'gghaccaṁ samūhataṁ |
sa ve divā ca rātto ca
samādhim adhigacchati ||
Gāndhārī
Udānavarga 10.13 Śraddhā
yasya tv ete samucchinnās
tālamastakavad dhatāḥ /
sa vai divā ca rātrau ca
samādhim adhigacchati //
Pāḷi 251 [18.17] Mala
natthi rāgasamo aggi,
natthi dosasamo gaho,
natthi mohasamaṁ jālaṁ,
natthi taṇhāsamā nadī.
Patna
Gāndhārī
Udānavarga 29.37 Yuga
nāsti kāmasamo hy ogho
nāsti doṣasamo grahaḥ /
nāsti mohasamaṁ jālaṁ
nāsti tṣṇāsamā nadī
Pāḷi 252 [18.18] Mala
sudassaṁ vajjam aññesaṁ,
attano pana duddasaṁ,
paresaṁ hi so vajjāni
opunāti yathā bhusaṁ,
attano pana chādeti
kaliṁ va kitavā saṭho.
Patna 166 [10.10] Mala
supaśśaṁ vajjaṁ aṁñesaṁ
āttano puna duddaśaṁ |
paresām iha vajjāni
uppunāti yathā busaṁ |
āttano puna chādeti
kalim va ktavāṁ śaṭho ||
Gāndhārī 272 [16.14] [Prakiṇakavaga?]
supaśi vaja añeṣa
atvaṇo maṇa drudaśa
pareṣa eṣu vajaṇa
upuṇadi yatha busu
atvaṇo maṇa chadedi
kali va kidava śaḍha.
Udānavarga 27.1 Paśya
supaśyaṁ paravadyaṁ syād
ātmavadyaṁ tu durdśam /
paraḥ parasya vadyāni
tūtpunāti busaṁ yathā /
ātmanaś chādayaty eṣa
ktvā yadvat kaliṁ śaṭhaḥ //
Pāḷi 253 [18.19] Mala
paravajjānupassissa
niccaṁ ujjhānasaññino
āsavā tassa vaḍḍhanti,
ārā so āsavakkhayā.
Patna 268 [15.8] Āsava
paravajjānupaśśīnāṁ
niccaṁ ojjhāyasaṁñinā |
āsavā tesaṁ vaddhanti
ārā te āsavakkhayā ||
Gāndhārī 339 [21.8] [Kicavaga?]
ya kica ta a . . . ki
. . . . . yaditaṇa
unaḍaṇa prama
. . . . . . . .
asava teṣa vaḍhadi
ara te asavakṣaya.
Udānavarga 27.2 Paśya
paravadyānudarśino
nityāvadhyānasaṁjñinaḥ /
vāmā dharmāḥ pravardhante/
sa hy ārād dharmadarśanāt |
Pāḷi 254 [18.20] Mala
ākāse va padaṁ natthi,
samaṇo natthi bāhire,
papañcābhiratā pajā,
nippapañcā tathāgatā.
Patna
Śarīrārthagāthā vs 30
ākāśe vai padaṁ nāsti
śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ ||
Udānavarga 29.38 Yuga
ākāśe tu padaṁ nāsti
śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ //
Pāḷi 255 [18.21] Mala
ākāse va padaṁ natthi,
samaṇo natthi bāhire,
saṅkhārā sassatā natthi,
natthi buddhānam iñjitaṁ.
Patna
Gāndhārī
Udānavarga 29.38 Yuga
ākāśe tu padaṁ nāsti
śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā //
niṣprapañcās tathāgatāḥ
Śarīrārthagāthā vs 30
ākāśe vai padaṁ nāsti
śramaṇo nāsti bāhyakaḥ |
prapañcābhiratā bālā
niṣprapañcās tathāgatāḥ ||
Malavaggo aṭṭhārasamo.