19. Dhammaṭṭhavagga
Pāḷi 256 [19.1] Dhammaṭṭha
na tena hoti dhammaṭṭho
yenatthaṁ sahasā naye,
yo ca atthaṁ anatthañ ca
ubho niccheyya paṇḍito,
Patna
Gāndhārī
Udānavarga
Pāḷi 257 [19.2] Dhammaṭṭha
asāhasena dhammena
samena nayatī pare,
dhammassa gutto medhāvī
dhammaṭṭho ti pavuccati.
Patna
Gāndhārī
Udānavarga
Pāḷi 258 [19.3] Dhammaṭṭha
na tena paṇḍito hoti
yāvatā bahu bhāsati,
khemī averī abhayo
paṇḍito ti pavuccati.
Patna
Gāndhārī
Udānavarga
Pāḷi 259 [19.4] Dhammaṭṭha
na tāvatā dhammadharo
yāvatā bahu bhāsati,
yo ca appam pi sutvāna
dhammaṁ kāyena passati,
sa ve dhammadharo hoti
yo dhammaṁ nappamajjati.
Patna 32 [2.19] Apramāda
na tāvatā dhammadharo
yāvatā bahu bhāṣati |
yo tu appam pi sottāna
dhammaṁ kāyena phassaye |
sa ve dhammadharo hoti
yo dhamme na pramajjati ||
Gāndhārī 114 [7.5] Apramadu
na tavada dhamadharo
yavada baho bhaṣadi
yo du apa bi ṣutvaṇa
dhamu kaeṇa phaṣaï
so ho dhamadharo bhodi
yo dhamu na pramajadi.
Udānavarga 4.21 Apramāda
na tāvatā dharmadharo
yāvatā bahu bhāṣate |
yas tv ihālpam api śrutvā
dharmaṁ kāyena vai spśet /
sa vai dharmadharo bhavati
yo dharme na pramādyate //
Pāḷi 260 [19.5] Dhammaṭṭha
na tena thero hoti
yenassa palitaṁ siro,
paripakko vayo tassa
moghajiṇṇo ti vuccati.
Patna
Gāndhārī 182 [12.1] Thera
na tavada theru bhodi
yaasa pali . . . r. .
parivako vayu tasa
mohajiṇodi vucadi.
Udānavarga 11.11 Śramaṇa
sthaviro na tāvatā bhavati
yāvatā palitaṁ śiraḥ /
paripakvaṁ vayas tasya
mohajīrṇaḥ sa ucyate //
Kalpanāmaṇḍitikā IDP SHT 21/7
sthaviro na tāvatā bhavati
yāvatā palitaṁ śiraḥ |
paripakvaṁ vayas tasya
moghajīrṇaḥ sa ucyate //
Manusmti 2.156
na tena vddho bhavati
yenāsya palitaṁ śiraḥ |
yo vai yuvā-apy adhīyānas
taṁ devāḥ sthaviraṁ viduḥ ||
Pāḷi 261 [19.6] Dhammaṭṭha
yamhi saccañ ca dhammo ca
ahiṁsā saṁyamo damo,
sa ve vantamalo dhīro
thero iti pavuccati.
Patna 289 [16.12] Vācā
yamhi saccaṁ ca dhammo ca
viratī saṁyyamo damo |
sa vāntadoṣo medhāvī
ādhurūpī ti vuccati ||
Gāndhārī
Udānavarga
Pāḷi 262 [19.7] Dhammaṭṭha
na vākkaraṇamattena
vaṇṇapokkharatāya vā
sādhurūpo naro hoti
issukī maccharī saṭho.
Patna 288 [16.11] Vācā
na vākkaraṇamātteṇa
vannapukkhalatāya vā |
sādhurūpī naro hoti
iśśukī maccharī śaṭho ||
Gāndhārī 186 [12.5] Thera
. . . . karaṇamatreṇa
varṇapuṣkalarṇaSē va
sadaruvu naru bhodi
iṣui matsari śaḍhu.
Udānavarga 29.10 Yuga
na nāmarūpamātreṇa
varṇapuṣkalayā na ca |
sādhurūpo naro bhavati
āyāvī matsarī śaṭhaḥ //
Pāḷi 263 [19.8] Dhammaṭṭha
yassa cetaṁ samucchinnaṁ
mūlaghaccaṁ samūhataṁ
sa vantadoso medhāvī
sādhurūpo ti vuccati.
Patna 289 [16.12] Vācā
yamhi saccaṁ ca dhammo ca
viratī saṁyyamo damo |
sa vāntadoṣo medhāvī
sādhurūpī ti vuccati ||
Gāndhārī 187 [12.6] Thera
. . . . . . . .
. . . . . . . .
. . . . . . . .
sadaruvu di vucadi.
Udānavarga 10.7 Śraddhā
yasya śraddhā ca śīlaṁ caiv≈ /
≈āhiṁsā saṁyamo damaḥ
sa vāntadoṣo medhāvī
sādhurūpo nirucyate //
Pāḷi 264 [19.9] Dhammaṭṭha
na muṇḍakena samaṇo
abbato alikaṁ bhaṇaṁ
icchālobhasamāpanno
samaṇo kiṁ bhavissati.
Patna 235 [13.20] Śaraṇa
na muṇḍabhāvā śamaṇo
avrato alikaṁ bhaṇaṁ |
icchālobhasamāpanno
śamaṇo kiṁ bhaviṣyati ||
Gāndhārī 188 [12.7] Thera
. . . . . . . . . ṣamaṇo
avradu alia bhaṇi
ichalohasamavarṇo
ṣamaṇo ki bhaviṣadi.
Udānavarga 11.13 Śramaṇa
na muṇḍabhāvāc chramaṇo
hy avtas tv antaṁ vadan /
icchālobhasamāpannaḥ
śramaṇaḥ kiṁ bhaviṣyati //
Pāḷi 265 [19.10] Dhammaṭṭha
yo ca sameti pāpāni,
aṇuṁ thūlāni sabbaso,
samitattā hi pāpānaṁ
samaṇo ti pavuccati.
Patna 236 [13.21] Śaraṇa
yo tu śameti pāpāni
aṇutthūlāni sabbaśo |
śamaṇā eva pāpānāṁ
śamaṇo ti pravuccati ||
Gāndhārī 1 [1.1] Brammaṇa
na jaḍaï na gotreṇa
na yaca bhodi bramaṇo
yo du brahetva pavaṇa
aṇuthulaṇi sarvaśo
brahidare va pavaṇa
brammaṇo di pravucadi.
Gāndhārī 189 [12.8] Thera
. . . . va pavaṇi
ta viñu śramaṇa vidu
śamadhare va pavaṇi
śramaṇo di pravucadi.
Udānavarga 33.8 Brāhmaṇa
na jaṭābhir na gotreṇa /
na jātyā brāhmaṇaḥ smtaḥ
yas tu vāhayate pāpāny
aṇusthūlāni sarvaśaḥ /
vāhitatvāt tu pāpānāṁ //
rāhmaṇo vai nirucyate
Pāḷi 266 [19.11] Dhammaṭṭha
na tena bhikkhu hoti
yāvatā bhikkhate pare,
vissaṁ dhammaṁ samādāya
bhikkhu hoti na tāvatā.
Patna
Gāndhārī 67 [2.17] Bhikhu
na bhikhu tavada bhodi
yavada bhikṣadi para
veśma dharma samadaï
bhikhu bhodi na tavada.
Udānavarga 32.18 Bhikṣu
bhikṣur na tāvatā bhavati
yāvatā bhikṣate parān /
veśmāṁ dharmāṁ samādāya
bhikṣur bhavati na tāvatā ||
Mahāvastu iii. pg. 422
bhikṣu na tāvatā bhavati
yāvatā bhikṣate parāṁ |
viṣamāṁ dharmāṁ samādāya
bhikṣu bhoti na tāvatā ||
Pāḷi 267 [19.12] Dhammaṭṭha
yodha puññañ ca pāpañ ca
bāhetvā brahmacariyavā,
saṅkhāya loke carati,
sa ce bhikkhū ti vuccati.
Patna
Gāndhārī 68 [2.18] Bhikhu
yo du baheti pavaṇa
vadava brammayiyava
saghaï caradi loku
so du bhikhu du vucadi.
Udānavarga 32.19 Bhikṣu
yas tu puṇyaṁ ca pāpaṁ ca
prahāya brahmacaryavān |
viśreṇayitvā carati
sa vai bhikṣur nirucyate ||
Mahāvastu iii. pg. 422
yo ca kāmāṁ ca pāpaṁ cā≈
≈dhiktvā brahmacaryavāṁ |
niḥśreṇībhūto saprajño
sa vai bhikṣū ti vuccati ||
Pāḷi 268 [19.13] Dhammaṭṭha
na monena munī hoti
mūḷharūpo aviddasu,
yo ca tulaṁ va paggayha
varam ādāya paṇḍito,
Patna
Gāndhārī
Udānavarga
Pāḷi 269 [19.14] Dhammaṭṭha
pāpāni parivajjeti,
sa munī tena so muni,
yo munāti ubho loke
muni tena pavuccati.
Patna
Gāndhārī
Udānavarga
Pāḷi 270 [19.15] Dhammaṭṭha
na tena ariyo hoti
yena pāṇāni hiṁsati,
ahiṁsā sabbapāṇānaṁ
ariyo ti pavuccati.
Patna
Gāndhārī
Udānavarga
Pāḷi 271 [19.16] Dhammaṭṭha
na sīlabbatamattena,
bāhusaccena vā pana,
atha vā samādhilābhena,
vivittasayanena vā,
Patna 271 [15.11] Āsava
na hi śīlavrateneva
bāhuśoccena vā puna |
atha vā samādhilābhena
vivittaśayanena vā ||
Gāndhārī 65 [2.15] Bhikhu
na śilavadamatreṇa
bahoṣukeṇa va maṇo
adha samadhilabheṇa
vevitaśayaṇeṇa va.
Udānavarga 32.31 Bhikṣu
na śīlavratamātreṇa
bahuśrutyena vā punaḥ /
tathā samādhilābhena
viviktaśayanena vā //
Mahāvastu iii. pg. 422
na śīlavratamātreṇa
bāhuśrutyena vā punaḥ |
atha vā samādhilābhena
prāntaśayyāsanena ca ||
Pāḷi 272 [19.17] Dhammaṭṭha
phusāmi nekkhammasukhaṁ,
aputhujjanasevitaṁ,
bhikkhu vissāsa’ māpādi
appatto āsavakkhayaṁ.
Patna 272 [15.12] Āsava
phusāma nekkhaṁmasukhaṁ
apthujjanasevitaṁ |
bhikkhū viśśāsamāpādi
aprāpyāsavakkhayaṁ ||
Gāndhārī 66 [2.16] Bhikhu
phuṣamu nekhamasukhu
aprudhajaṇasevida
bhikhu viśpaśa mavadi
aprate asavakṣaye.
Udānavarga 32.32 Bhikṣu
bhikṣur viśvāsam āpadyed
aprāpte hy āsravakṣaye |
spśet tu saṁbodhisukham
akāpuruṣasevitam //
Mahāvastu iii. 422
sphhayaṁ naiṣkramyasukhaṁ
apthagjanasevitaṁ |
bhikṣu viśvāsamāpadye
aprāpte āśravakṣaye ||
Dhammaṭṭhavaggo ekūnavīsatimo.