20. Maggavagga
Pāḷi 273 [20.1] Magga
maggānaṭṭhaṅgiko seṭṭho,
saccānaṁ caturo padā,
virāgo seṭṭho dhammānaṁ,
dipadānañ ca cakkhumā.
Patna 358 [20.1] Māgga
māggānaṣṭaṁgiko śreṣṭho
saccānāṁ caturo padā |
virāgo śreṣṭho dhammāṇāṁ
dupadānāṁ ca cakkhumā ||
Gāndhārī 109 [6.13] Magu
magaṇa aṭhagḡio śeṭho
sacaṇa caüri pada
iraku śeṭho dhamaṇa
praṇabhudaṇa cakhuma
Udānavarga 12.4 Mārga
mārgeṣv aṣṭāṅgikaḥ śreṣṭhaś
catvāry āryāṇi satyataḥ /
śreṣṭho virāgo dharmāṇāṁ
cakṣuṣmāṁ dvipadeṣu ca ||
Pāḷi 274 [20.2] Magga
eso va maggo natthañño
dassanassa visuddhiyā,
etaṁ hi tumhe paṭipajjatha,
mārassetaṁ pamohanaṁ.
Patna 360-359 [20.3-2] Māgga
eseva māggo nāstaṁ 'ño
daṁśanassa viśuddhiye |
taṁ māggaṁ paṭipajjahvo
mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā
ukkhassa antaṁ kariṣyatha ||
ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||
Gāndhārī
Udānavarga
Pāḷi 275 [20.3] Magga
etaṁ hi tumhe paṭipannā
dukkhassantaṁ karissatha,
akkhāto ve mayā maggo
aññāya sallasanthanaṁ.
Patna 360 [20.3] Māgga
eseva māggo nāstaṁ 'ño
daṁśanassa viśuddhiye |
taṁ māggaṁ paṭipajjahvo
mārasse 'sā pramohanī |
etāhi tubbhe paṭipannā
dukkhassa antaṁ kariṣyatha ||
Patna 359 [20.2] Māgga
ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||
Gāndhārī
Udānavarga 12.9 Mārga
ākhyāto vo mayā mārgas
tv ajñāyai śalyakntanaḥ |
yuṣmābhir eva karaṇīyam //
ākhyātāras tathāgatāḥ
Pāḷi 276 [20.4] Magga
tumhehi kiccaṁ ātappaṁ
akkhātāro tathāgatā,
paṭipannā pamokkhanti
jhāyino mārabandhanā.
Patna 359 [20.2] Māgga
ākkhāto vo mayā māggo
aṁñāye śallasaṁsano |
tubbhehi kiccam ātappaṁ
akkhātāro tathāgatā |
paṭipannā pramokkhanti
jhāyino mārabaṁdhanā ||
Gāndhārī
Udānavarga 12.9 Mārga
ākhyāto vo mayā mārgas
tv ajñāyai śalyakntanaḥ |
yuṣmābhir eva karaṇīyam
ākhyātāras tathāgatāḥ //
Udānavarga 6.20 Śīla
eṣa kṣemagamo mārga
eṣa mārgo viśuddhaye |
pratipannakāḥ prahāsyanti
hyāyino mārabandhanam ||
Pāḷi 277 [20.5] Magga
sabbe saṅkhārā aniccā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.
Patna 373 [20.16] Māgga
aniccā sabbasaṁkhārā
yato praṁñāya paśśati |
atha nivvaṇḍate dukkhā
esa māggo viśuddhiye ||
Gāndhārī 106 [6.10] Magu
savi saghara aṇica di
yada prañaya paśadi
tada nivinadi dukha
eṣo magu viśodhia.
Udānavarga 12.5 Mārga
anityāṁ sarvasaṁskārāṁ
prajñayā paśyate yadā |
atha nirvidyate duḥkhād
eṣa mārgo viśuddhaye //
Pāḷi 278 [20.6] Magga
sabbe saṅkhārā dukkhā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.
Patna
Gāndhārī 107 [6.11] Magu
savi saghara dukha di
yada prañaï gradhadi
tada nivinadi dukha
eṣo magu viśodhia.
Udānavarga 12.6 Mārga
duḥkhaṁ hi sarvasaṁskārāṁ
prajñayā paśyate yadā |
atha nirvidyate duḥkād
eṣa mārgo viśuddhaye //
Pāḷi 279 [20.7] Magga
sabbe dhammā anattā ti,
yadā paññāya passati,
atha nibbindatī dukkhe
esa maggo visuddhiyā.
Patna 374 [20.17] Māgga
sabbadhaṁmā anāttā ti
yato praṁñāya paśśati |
atha nivvaṇḍate dukkhā
esa māggo viśuddhiye ||
Gāndhārī 108 [6.12] Magu
sarvi dhama aṇatva di
yada paśadi cakhkṣuma
tada nivinadi dukha
eṣo mago viśodhia.
Udānavarga 12.8 Mārga
sarvadharmā anātmānaḥ
prajñayā paśyate yadā |
atha nirvidyate duḥkhād
ṣa mārgo viśuddhaye //
Satyasiddhiśāstram pg 502
sarve dharmā anātmānaḥ
prajñayā yadi paśyati |
atha nirvindate duḥkhe
eṣa mārgo viśuddhaye ||
Pāḷi 280 [20.8] Magga
uṭṭhānakālamhi anuṭṭhahāno,
yuvā balī ālasiyaṁ upeto,
saṁsannasaṅkappamano kusīto,
paññāya maggaṁ alaso na vindati.
Patna 30 [2.17] Apramāda
uṭṭhāṇakālamhi anuṭṭhihāno
yuvā balī ālasiko upoko |
saṁsannasaṁkappamano kusīdo
praṁñāya māggaṁ alaso na yeti ||
Gāndhārī 113 [7.4] Apramadu
uhaṇealasa aṇuhehadu
yoi bali alasie uvidu
satsanasagapamaṇo svadima
prañaï maga alasu na vinadi.
Udānavarga 31.32 Citta
utthānakāleṣu nihīnavīryo
vācā balī tv ālasiko nirāśaḥ |
sadaiva saṁkalpahataḥ kusīdo
ñānasya mārgaṁ satataṁ na vetti ||
Pāḷi 281 [20.9] Magga
vācānurakkhī manasā susaṁvuto,
kāyena ca akusalaṁ na kayirā,
ete tayo kammapathe visodhaye,
ārādhaye maggaṁ isippaveditaṁ.
Patna 278 [16.1] Vācā
vācānurakkhī manasā susaṁvto
kāyena yo akuśalaṁ na sevati |
ete ttayo kaṁmapathe viśodhiya
prāppojja so śāntipadaṁ anuttaraṁ ||
Gāndhārī
Udānavarga 7.12 Sucarita
vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt /
etāṁ śubhāṁ karmapathāṁ viśodhayann
ārādhayen mārgam ṣipraveditam ||
Prātimokṣasūtram (Sū), concl. vs 9
vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt |
etāṁ śubhāṁ karmapathāṁ viśodhayann
ārādhayen mārgam ṣipraveditam ||
Prātimokṣasūtram (Mūl) vs 10
vācānurakṣī manasā susaṁvtaḥ
kāyena caivākuśalaṁ na kuryāt |
etāṁs trīn karmapathān viśodhya
nārāgayen mārgam ṣipraveditam ||
Three Buddhist Inscriptions in Swat, C
vācānurando manasā susaṁvtaḥ
kkāyena caivākuśalan na kurvat /
etās trāyin karmapathān viśoddhya
ārāghayen mārgam ṣippraveditam //
Pāḷi 282 [20.10] Magga
yogā ve jāyatī bhūri,
ayogā bhūrisaṅkhayo,
etaṁ dvedhāpathaṁ ñatvā
bhavāya vibhavāya ca,
tathattānaṁ niveseyya
yathā bhūri pavaḍḍhati.
Patna 375 [20.18] Māgga
yogā hi bhūrī saṁbhavati
ayogā bhūrisaṁkhayo |
etaṁ jethāpathaṁ ñāttā
bhavāya vibhavāya ca |
tathā śiccheya medhāvī
yathā bhūrī pravaddhati ||
Gāndhārī
Udānavarga 29.40 Yuga
yogād bhavaḥ prabhavati
viyogād bhavasaṁkṣayaḥ /
etad dvaidhāpathaṁ jñātvā
bhavāya vibhavāya ca |
tatra śikṣeta medhāvī //
yatra yogān atikramet
Pāḷi 283 [20.11] Magga
vanaṁ chindatha mā rukkhaṁ,
vanato jāyatī bhayaṁ,
chetvā vanañ ca vanathañ ca,
nibbanā hotha bhikkhavo.
Patna 361 [20.4] Māgga
vanaṁ chindatha mā rukkhe
vanāto jāyate bhayaṁ |
chettā vanañ ca vanadhañ ca
nibbanena gamiśśatha ||
Gāndhārī 93 [3.3] Tasiṇa
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .yi
nivaṇa bhodha bhikṣavi.
Udānavarga 18.3 Puṣpa
vanaṁ chindata mā vkṣaṁ
vanād vai jāyate bhayam /
chitvā vanaṁ samūlaṁ tu
nirvaṇā bhavata bhikṣavaḥ //
Pāḷi 284 [20.12] Magga
yāva hi vanatho na chijjati
aṇumatto pi narassa nārisu
paṭibaddhamano va tāva so,
vaccho khīrapako va mātari.
Patna 362 [20.5] Māgga
yāvatā vanadho na cchijjati
aṇumātto pi narassa ñātisu |
paṭibaddhamano hi tattha so
vaccho cchīravako va mātari ||
Gāndhārī 94 [3.4] Tasiṇa
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . kṣiravayo va madara.
Udānavarga 18.4 Puṣpa
na chidyate yāvatā vanaṁ
hy anumātram api narasya bandhuṣu |
pratibaddhamanāḥ sa tatra vai
vatsaḥ kṣīrapaka iva mātaram //
Pāḷi 285 [20.13] Magga
ucchinda sineham attano,
kumudaṁ sāradikaṁ va pāṇinā
santimaggam eva brūhaya
nibbānaṁ sugatena desitaṁ.
Patna 363 [20.6] Māgga
ucchinna sineham āttano
kumudaṁ śāradikaṁ va pāṇinā |
śāntimāggam eva byūhaya
nibbāṇaṁ sugatena deśitaṁ ||
Gāndhārī 299 [18.10] [Puṣpa]
uchina siṇeha atvaṇo
kumudu śaradaka ba praṇiṇa
śadimagam eva broha=ē
nivaṇa sukadeṇa deśida.
Udānavarga 18.5 Puṣpa
ucchindi hi sneham ātmanaḥ
padmaṁ śāradakaṁ yathodakāt /
śāntimārgam eva bṁhayen
nirvāṇaṁ sugatena deśitam //
Uttarādhyayanasūtraṁ 10.28
vucchiṁda siṇeham appaṇo
kumuyaṁ sāraiyaṁ va pāṇiyaṁ |
se savva-siṇeha-vajjie
samayaṁ goyama, mā pamāyae ||
Pāḷi 286 [20.14] Magga
idha vassaṁ vasissāmi,
idha hemantagimhisu,
iti bālo vicinteti
antarāyaṁ na bujjhati.
Patna 364 [20.7] Māgga
idaṁ vaśśā kariṣyāmi
idaṁ hemaṁna ghmasu |
iti bālo viciṁteti
antarāyaṁ na bujjhati ||
Gāndhārī 333 [21.2] [Kicavaga?]
idha vaṣa kariṣamu
idha hemadagi . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
Udānavarga 1.38 Anitya
iha varṣaṁ kariṣyāmi
hemantaṁ grīṣmam eva ca |
bālo vicintayaty evam
antarāyaṁ na paśyati //
Pāḷi 287 [20.15] Magga
taṁ puttapasusammattaṁ
byāsattamanasaṁ naraṁ,
suttaṁ gāmaṁ mahogho va
maccu ādāya gacchati.
Patna 365 [20.8] Māgga
taṁ puttapaśusaṁmattaṁ
vyāsattamanasaṁ naraṁ |
suttaṁ ggrāmaṁ mahogho vā
maccu r ādāya gacchati ||
Gāndhārī 334 [21.3] [Kicavaga?]
ta putrapaśusamadha
. . . . . . . . . . . . . . . .
sutu ga . . . . . . . . . .
. . . . . . . . . . . . . . . .
Udānavarga 1.39 Anitya
taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram /
suptaṁ grāmaṁ mahaughaiva
mtyur ādāya gacchati |/
Mahābhārata 12.169
taṁ putrapaśusaṁmattaṁ
vyāsaktamanasaṁ naram |
suptaṁ vyāghraṁ mahaugho vā
mtyur ādāya gacchati ||
Pāḷi 288 [20.16] Magga
na santi puttā tāṇāya,
na pitā na pi bandhavā,
antakenādhipannassa,
natthi ñātisu tāṇatā.
Patna 366 [20.9] Māgga
na santi puttā ttāṇāya
na pitā no pi bhātaro |
antakenā 'dhibhūtassa
nāsti ñātīsu ttāṇatā ||
Gāndhārī 261 [16.3] [Prakiṇakavaga?]
na sadi putra traṇaï
na bhoa na vi banava
adeṇa abhiduṇasa
nasti ñadihi traṇadha.
Udānavarga 1.40 Anitya
na santi putrās trāṇāya
na pitā nāpi bāndhavāḥ /
antakenābhibhūtasya
na hi trāṇā bhavanti te //
Pāḷi 289 [20.17] Magga
etam atthavasaṁ ñatvā,
paṇḍito sīlasaṁvuto,
nibbānagamanaṁ maggaṁ
khippam eva visodhaye.
Patna
Gāndhārī
Udānavarga 6.15 Śīla
etad dhi dṣṭvā śikṣeta
sadā śīleṣu paṇḍitaḥ /
nirvāṇagamanaṁ mārgaṁ
kṣipram eva viśodhayet //
Maggavaggo vīsatimo.