21. Pakiṇṇakavagga
Pāḷi 290 [21.1] Pakiṇṇaka
mattāsukhapariccāgā
passe ce vipulaṁ sukhaṁ,
caje mattāsukhaṁ dhīro
sampassaṁ vipulaṁ sukhaṁ.
Patna 77 [5.13] Attha
māttāsukhapariccāgā
paśśe ce vipulaṁ sukhaṁ |
caje māttāsukhaṁ dhīro
saṁpaśśaṁ vipulaṁ sukham ||
Gāndhārī 164 [11.3] Suha
. . . trasuhaparicaï
yo paśi vivulu suha
cayi matrasuha dhiro
sabaśu vivula suha.
Udānavarga 30.30 Sukha
mātrāsukhaparityāgād
yaḥ paśyed vipulaṁ sukham /
tyajen mātrāsukhaṁ dhīraḥ
saṁpaśyaṁ vipulaṁ sukham //
Ratnāvalī 4.75
mātrāsukhaparityāgāt
paścāccedvipulaṁ sukham |
tyajenmātrāsukhaṁ dhīraḥ
saṁpaśyan vipulaṁ sukham ||
Pāḷi 291 [21.2] Pakiṇṇaka
paradukkhūpadānena
attano sukham icchati,
verasaṁsaggasaṁsaṭṭho
verā so na parimuccati.
Patna 117 [7.22] Kalyāṇī
paradukkhopadhānena
yo icche sukham āttano |
verasaṁsaggasaṁsaṭṭho
dukkhā na parimuccati ||
Gāndhārī 179 [11.18] Suha
pa . . . . . . . . . ṇeṇa
yo atvaṇa su . .icha . .
. . rasaṣaga . . tsiṭha
so duha na parimucadi.
Udānavarga 30.2 Sukha
paraduḥkhopadhānena
ya icchet sukham ātmanaḥ /
vairasaṁsargasaṁsakto
duḥkhān na parimucyate ||
Pāḷi 292 [21.3] Pakiṇṇaka
yaṁ hi kiccaṁ tad apaviddhaṁ,
akiccaṁ pana kayirati,
unnalānaṁ pamattānaṁ
tesaṁ vaḍḍhanti āsavā.
Patna 266 [15.6] Āsava
yad<a>hi kiccaṁ tad apaviddhaṁ
akiccaṁ puna kīrati |
unnaddhānāṁ pramattānāṁ
tesaṁ vaddhaṁti āsavā ||
Gāndhārī 339 [21.8] [Kicavaga?]
ya kica ta a . . . . . .
. . . . . . . . . kiyadi
unaḍaṇa pramataṇa
. . . . . . . . . . . . . . .
asava teṣa vaḍhadi ya
ara te asavakṣa.
Udānavarga 4.19 Apramāda
yat ktyaṁ tad apaviddham
aktyaṁ kriyate punaḥ /
uddhatānāṁ pramattānāṁ
teṣāṁ vardhanti āsravāḥ /
āsravās teṣu vardhante //
rāt te hy āsravakṣayāt
Pāḷi 293 [21.4] Pakiṇṇaka
yesañ ca susamāraddhā
niccaṁ kāyagatā sati,
akiccaṁ te na sevanti
kicce sātaccakārino,
satānaṁ sampajānānaṁ
atthaṁ gacchanti āsavā.
Patna 267 [15.7] Āsava
yesaṁ ca susamāraddhā
niccaṁ kāyagatā satī |
akiccaṁ te na sevaṁti
kicce sātaccakāriṇo |
satānāṁ samprajānānāṁ
tesaṁ khīyaṁti āsavā ||
Gāndhārī 340 [21.9] [Kicavaga?]
yeṣa du susamaradha
nica kayakada svadi
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
sadaṇa sabrayaṇaṇa
taṣa kṣayadi . . . . .
Udānavarga 4.20 Apramāda
yeṣāṁ tu susamārabdhā
nityaṁ kāyagatā smtiḥ /
aktyaṁ te na kurvanti
ktye sātatyakāriṇaḥ /
smtānāṁ saṁprajānānām
astaṁ gacchanti āsravāḥ //
Pāḷi 294 [21.5] Pakiṇṇaka
mātaraṁ pitaraṁ hantvā,
rājāno dve ca khattiye,
raṭṭhaṁ sānucaraṁ hantvā,
anīgho yāti brāhmaṇo.
Patna 47 [3.14] Brāhmaṇa
mātaraṁ paṭhamaṁ hantā
rājānaṁ do ca khattiye |
rāṣṭaṁ sānucaraṁ hantā
anigho carati brāhmaṇo ||
Gāndhārī 12 [1.12] Brammaṇa
madara pidara atva
rayaṇa dvayu śotria
raṭha saṇuyara atva
aṇiho yadi brammaṇo.
Udānavarga 29.24 Yuga
mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotriyau |
rāṣṭraṁ sānucaraṁ hatvā
anigho yāti brāhmaṇaḥ //
Pāḷi 295 [21.6] Pakiṇṇaka
mātaraṁ pitaraṁ hantvā,
rājāno dve ca sotthiye,
veyyagghapañcamaṁ hantvā,
anīgho yāti brāhmaṇo.
Patna
Gāndhārī
Udānavarga 33.62-61 Brāhmaṇa
mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotiyau |
vyāghraṁ ca pañcamaṁ hatvā
śuddha ity ucyate naraḥ //
mātaraṁ pitaraṁ hatvā
rājānaṁ dvau ca śrotiyau |
rāṣṭraṁ sānucaraṁ hatvā
anigho yāti brāhmaṇaḥ //
Pāḷi 296 [21.7] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ buddhagatā sati.
Patna
Gāndhārī 100 [6.4] Magu
supraküdhu praüjadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica budhakada svadi.
Udānavarga 15.12 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
nityaṁ buddhagatā smtiḥ //
Pāḷi 297 [21.8] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ dhammagatā sati.
Patna
Gāndhārī 101 [6.5] Magu
supraFüdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica dhamakada svadi.
Udānavarga 15.13 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
nityaṁ dharmagatā smtiḥ //
Pāḷi 298 [21.9] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ saṅghagatā sati.
Patna
Gāndhārī 102 [6.6] Magu
supra2üdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica saakada svadi.
Udānavarga 15.14 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
ityaṁ saṁghagatā smtiḥ //
Pāḷi 299 [21.10] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
niccaṁ kāyagatā sati.
Patna 243 [14.5] Khānti
suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
niccaṁ kāyagatā satī ||
Gāndhārī 103 [6.7] Magu
suprahüdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
nica kayakada svadi.
Udānavarga 15.15 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
ityaṁ kāyagatā smtiḥ //
Pāḷi 300 [21.11] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā,
yesaṁ divā ca ratto ca
ahiṁsāya rato mano.
Patna 241 [14.3] Khānti
suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
ahiṁsāya rato mano ||
Gāndhārī 104 [6.8] Magu
supra2üdhu praüadi
imi godamaṣavaka
yeṣa diva ya radi ca
ahitsaē rado maṇo.
Udānavarga 15.17 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau caiv≈
≈āhiṁsāyāṁ rataṁ manaḥ //
Pāḷi 301 [21.12] Pakiṇṇaka
suppabuddhaṁ pabujjhanti
sadā gotamasāvakā
yesaṁ divā ca ratto ca
bhāvanāya rato mano.
Patna 242 [14.4] Khānti
suprabuddhaṁ prabujjhanti
sadā gotamasāvakā |
yesāṁ divā ca rātto ca
bhāvanāya rato mano ||
Gāndhārī 105 [6.9] Magu
supraüdhu praTüadi
imi godamaṣavaka
yeṣa diva ya radi ca
bhamaṇaï rado maṇo.
Udānavarga 15.25 Smti
suprabuddhaṁ prabudhyante
ime gautamaśrāvakāḥ /
yeṣāṁ divā ca rātrau ca
bhāvanāyāṁ rataṁ manaḥ //
Pāḷi 302 [21.13] Pakiṇṇaka
duppabbajjaṁ durabhiramaṁ,
durāvāsā gharā dukhā,
dukkhosamānasaṁvāso,
dukkhānupatitaddhagū,
tasmā na caddhagū siyā
na ca dukkhānupatito siyā.
Patna
Gāndhārī 262 [16.4] [Prakiṇakavaga?]
druprava1ē druabhiramu
druaavasaṇa ghara
dukhu samaṇasavaso
dukhaṇuvadida bhava.
Udānavarga 11.8 Śramaṇa
duṣpravrajyaṁ durabhiramaṁ
duradhyāvasitā ghāḥ /
duḥkhāsamānasaṁvāsā
duḥkāś copacitā bhavāḥ //
Pāḷi 303 [21.14] Pakiṇṇaka
saddho sīlena sampanno
yasobhogasamappito,
yaṁ yaṁ padesaṁ bhajati
tattha tattheva pūjito.
Patna 331 [18.5] Dadantī
śraddho sīlena saṁpanno
yaśabhogasamāhito |
yaṁ yaṁ so bhajate deśaṁ
tattha tattheva pūjiyo ||
Gāndhārī 323 [20.2] [Śilavaga?]
ṣadhu śileṇa sabaṇo
yaśabhoasamapidu
yeṇa yeṇeva vayadi
teṇa teṇeva puyidu.
Udānavarga 10.8 Śraddhā
śrāddhāḥ śīlena saṁpannas
tyāgavāṁ vītamatsaraḥ /
vrajate yatra yatraiva
tatra tatraiva pūjyate //
Pāḷi 304 [21.15] Pakiṇṇaka
dūre santo pakāsenti
himavanto va pabbato,
asantettha na dissanti
rattiṁ khittā yathā sarā.
Patna
Gāndhārī
Udānavarga 29.19 Yuga
dūrāt santaḥ prakāśyante
himavān iva parvataḥ /
asanto na prakāśyante
rātrikṣiptāḥ śarā yathā //
Pāḷi 305 [21.16] Pakiṇṇaka
ekāsanaṁ ekaseyyaṁ
eko caram atandito
eko damayam attānaṁ
vanante ramito siyā.
Patna 313 [17.8] Ātta
ekāsanaṁ ekaśeyaṁ
ekacariyām atandrito |
eko ramayam āttānaṁ
vanānte ramitā siyā ||
Gāndhārī 259 [16.1] [Prakiṇakavaga?]
ekasaṇa ekasaya
ekaïyaPē savudu
eku ramahi atvaṇa
arañi ekao vasa.
Udānavarga 23.2 Ātma
ekāsanaṁ tv ekaśayyām
ekacaryām atandritaḥ /
ramayec caikam ātmānaṁ
vaneṣv ekaḥ sadā vaset |/
Pakiṇṇakavaggo Ekavīsatimo.