23. Nāgavagga
Pāḷi 320 [23.1] Nāga
ahaṁ nāgo va saṅgāme
cāpāto patitaṁ saraṁ
ativākyaṁ titikkhissaṁ,
dussīlo hi bahujjano.
Patna 215 [12.21] Daṇḍa
ahaṁ nāgo va saṁggrāme
cāpātipatite sare |
atīvāde titikkhāmi
duśśīlo hi bahujano ||
Gāndhārī 329 [20.8] [Śilavaga?]
aho nako va sagami
cavadhivadida śara
adivaka tidikṣami
druśilo hi bahojaṇo.
Udānavarga 29.21 Yuga
ahaṁ nāga iva saṁgrāme
cāpād utpatitāṁ śarān /
ativākyaṁ titīkṣāmi
duḥśīlo hi mahājanaḥ //
Pāḷi 321 [23.2] Nāga
dantaṁ nayanti samitiṁ
dantaṁ rājābhirūhati,
danto seṭṭho manussesu
yotivākyaṁ titikkhati.
Patna 90 [6.7] Śoka
dāntaṁ nayanti samitiṁ
dāntaṁ rājābhirūhati |
dānto śreṣṭho manuṣyesu
yo 'tivāde titikkhati ||
Gāndhārī
Udānavarga 19.6 Aśva
dānto vai samitiṁ yāti
dāntaṁ rājādhirohati |
dāntaḥ śreṣṭho manuṣyāṇāṁ
o 'tivākyaṁ titīkṣati |/
Pāḷi 322 [23.3] Nāga
varam assatarā dantā
ājānīyā ca sindhavā
kuñjarā ca mahānāgā,
attadanto tato varaṁ.
Patna 91 [6.8] Śoka
varam assatarā dāntā
ājāneyā ca sendhavā |
kuñjarā va mahānāgā
āttā dānto tato varaṁ ||
Gāndhārī 341 [22.1] [Naga or Asa?]
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
. . . . . . . . . . . . . . .
atvadada tada vara
Udānavarga 19.7 Aśva
yo hy aśvaṁ damayej jānyam
ājāneyaṁ ca saindhavam /
kuñjaraṁ vā mahānāgam
ātmā dāntas tato varam //
Pāḷi 323 [23.4] Nāga
na hi etehi yānehi
gaccheyya agataṁ disaṁ,
yathattanā sudantena,
danto dantena gacchati.
Patna 92 [6.9] Śoka
na hi tehi jānajātehi
tāṁ bhūmim abhisaṁbhave |
yathā 'ttanā sudāntena
dānto dāntena gacchati ||
Gāndhārī 342 [22.?] [Naga or Asa?]
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . dadeṣu gachadi.
Udānavarga
Pāḷi 324 [23.5] Nāga
dhanapālako nāma kuñjaro
kaṭukappabhedano dunnivārayo,
baddho kabalaṁ na bhuñjati,
sumarati nāgavanassa kuñjaro.
Patna
Pāḷi 325 [23.6] Nāga
middhī yadā hoti mahagghaso ca,
niddāyitā samparivattasāyī,
mahāvarāho va nivāpapuṭṭho,
punappunaṁ gabbham upeti mando.
Patna
Gāndhārī
Udānavarga 29.13 Yuga
middhī ca yo bhavati mahāgrasaś ca
rātriṁ divaṁ saṁparivartaśāyī |
mahāvarāhaiva nivāpapuṣṭaḥ
unaḥ punar mandam upaiti garbham |/
Pāḷi 326 [23.7] Nāga
idaṁ pure cittam acāri cārikaṁ
yenicchakaṁ yatthakāmaṁ yathāsukhaṁ,
tad ajjahaṁ niggahessāmi yoniso,
hatthim pabhinnaṁ viya aṅkusaggaho.
Patna
Gāndhārī
Udānavarga 31.5 Citta
idaṁ purā cittam acāri cārikāṁ
yenecchakaṁ yena kāmaṁ yatheṣṭam /
tat saṁnighṇāmi hi yoniśas tv idaṁ
nāgaṁ prabhinnaṁ hi yathāṅkuśena //
Pāḷi 327 [23.8] Nāga
appamādaratā hotha
sacittam anurakkhatha,
duggā uddharathattānaṁ
paṅke sanno va kuñjaro.
Patna 24 [2.11] Apramāda
apramādaratā hotha
saṁ cittam anurakkhatha ||
duggā uddharathāttānaṁ
pake sanno va kuñjaro |
Gāndhārī 132 [7.23] Apramadu
apramadarada bhodha
sadhami supravedide
drugha udhvaradha atvaṇa
pagasana va kuña . . .
Udānavarga 4.27 & 36 Apramāda
apramādarato bhikṣuḥ /
pramāde bhayadarśakaḥ
durgād uddharate tmānaṁ
paṅkasannaiva kuñjaraḥ //
apramādaratā bhavata
suśīlā bhavata bhikṣavaḥ /
susamāhitasaṁkalpāḥ
vacittam anurakṣata ||
Pāḷi 328 [23.9] Nāga
sace labhetha nipakaṁ sahāyaṁ
saddhiṁcaraṁ sādhuvihāridhīraṁ,
abhibhuyya sabbāni parissayāni
careyya tenattamano satīmā.
Patna 9 [1.9] Jama
sace labheyā nipakaṁ sapraṁñaṁ
sāddhiṁcaraṁ sādhuvihāradhīraṁ |
adhibhūya sabbāṇi pariśrav . . .
careyā tenāttamano satīmā ||
Gāndhārī
Udānavarga 14.13 Droha
sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva |
abhibhūya sarvāṇi parisravāṇi
careta tenāptamanā smtātmā ||
Kośāmbakavastu II 185
sa cel labheta nipakaṁ sahāyikaṁ
sārdhaṁcaraṁ sādhuvihāridhīram |
abhibhūya sarvāṇi parisravāṇi
areta tenāttamanāḥ pratismtaḥ ||
Pāḷi 329 [23.10] Nāga
no ce labhetha nipakaṁ sahāyaṁ
saddhiṁcaraṁ sādhuvihāridhīraṁ,
rājā va raṭṭhaṁ vijitaṁ pahāya
eko care mātaṅgaraññe va nāgo.
Patna 10 [1.10] Jama
no ce labheyā nipakaṁ sapraṁñaṁ
sāddhiṁcaraṁ sādhuvihāradhīraṁ |
rājā va rāṣṭaṁ vijitaṁ prahāya
eko ccare mātaṁgāranne va nāgo ||
Gāndhārī
Udānavarga 14.14 Droha
sa cel labhed vai nipakaṁ sahāyaṁ
loke caraṁ sādhu hi nityam eva |
rājeva rāṣṭraṁ vipulaṁ prahāya
ekaś caren na ca pāpāni kuryāt //
Kośāmbakavastu II 185
no cel labheta nipakaṁ sahāyikaṁ
sārdhaṁcaraṁ sādhuvihāridhīram |
rājeva rāṣṭraṁ vipulaṁ prahāya
kaś caren na ca pāpāni kuryāt ||
Pāḷi 330 [23.11] Nāga
ekassa caritaṁ seyyo
natthi bāle sahāyatā,
eko care na ca pāpāni kayirā,
appossukko mātaṅgaraññe va nāgo.
Patna 11 [1.11] Jama
ekassa caritaṁ śreyo
nāsti bāle bitīyatā |
eko ccare na ca pāpāni kayirā
appussuko mātaṁgāranne va nāgo ||
Gāndhārī
Udānavarga 14.16ba Droha
ekasya caritaṁ śreyo
na tu bālaḥ sahāyakaḥ /
ekaś caren na ca pāpāni kuryād
alpotsuko 'raṇyagataiva nāgaḥ //
ekasya caritaṁ ṣreyo
na tu bālasahāyatā /
alposukaś cared eko
mātaṅgāraṇye nāgavat //
Kośāmbakavastu II 185
ekasya caritaṁ śreyo
na tu bāle sahāyatā |
alpotsukaś cared eko
mātaṅgāraṇyanāgavat ||
Pāḷi 331 [23.12] Nāga
atthamhi jātamhi sukhā sahāyā
tuṭṭhī sukhā yā itarītarena
puññaṁ sukhaṁ jīvitasaṅkhayamhi
sabbassa dukkhassa sukhaṁ pahāṇaṁ.
Patna 65 [5.1] Attha
atthesu jātesu sukhā sakhāyā
puṁñaṁ sukhaṁ jīvitasaṁkhayamhi |
toṣṭī sukhā yā itarī . . . . . .
sabbassa pāpassa sukhaṁ prahāṇaṁ ||
Gāndhārī
Udānavarga 30.34 Sukha
artheṣu jāteṣu sukhaṁ sahāyāḥ
puṇyaṁ sukhaṁ jīvitasaṁkṣayeṣu |
tuṣṭiḥ sukhā yā tv itaretareṇa
sarvasya duḥkhasya sukho nirodhaḥ //
Pāḷi 332 [23.13] Nāga
sukhā matteyyatā loke,
atho petteyyatā sukhā,
sukhā sāmaññatā loke,
atho brahmaññatā sukhā.
Patna 66 [5.2] Attha
sukhā mātreatā loke
tato petteatā sukhā |
śāmannatā sukhā loke
tato brāhmannatā sukhā ||
Gāndhārī
Udānavarga 30.21 Sukha
sukhaṁ mātvyatā loke
sukhaṁ caiva pitvyatā |
sukhaṁ śrāmaṇyatā loke
tathā brāhmaṇyatā sukhaṁ //
Pāḷi 333 [23.14] Nāga
sukhaṁ yāva jarā sīlaṁ,
sukhā saddhā patiṭṭhitā,
sukho paññāya paṭilābho,
pāpānaṁ akaraṇaṁ sukhaṁ.
Patna 67 & 82 [5.3] Attha
sukhaṁ yāvaj jarā śīlaṁ
sukhā śraddhā pratiṣṭhitā |
sukhā attharasā vācā
assiṁ mānakkhayo sukho ||
sukhā najjo sūpatitthā
sukho dhammajito jano |
sukho śraddhapaṭīlābho
pāpassa akaraṇaṁ sukhaṁ ||
Gāndhārī
Udānavarga 30.20 Sukha
sukhaṁ yāvaj jarā śīlaṁ
sukhaṁ śraddhā pratiṣṭhitā |
sukhaṁ cārtharatā vācā
pāpasyākaraṇaṁ sukham //
Nāgavaggo tevīsatimo.