24. Taṇhāvagga
Pāḷi 334 [24.1] Taṇhā
manujassa pamattacārino
taṇhā vaḍḍhati māluvā viya,
so palavatī hurāhuraṁ
phalam icchaṁ va vanasmi’ vānaro.
Patna 137 [9.1] Tahna
manujassa pramattacāriṇo
tahnā vaddhati mālutā iva |
sā prāplavate hurāhuraṁ
phalameṣī va vanamhi vānnaro ||
Gāndhārī 91 [3.3] Tasiṇa
. . . . . . . . . . . . . .
. . . . . . . . . . . . . .
. . . . . . . . . . . horu
phalam icho va vaṇasma vaṇaru.
Udānavarga 3.4 Tṣṇā
manujasya pramattacāriṇas
tṣṇā vardhati māluteva hi |
sa hi saṁsarate punaḥ punaḥ
phalam icchann iva vānaro vane //
Pāḷi 335 [24.2] Taṇhā
yaṁ esā sahatī jammī
taṇhā loke visattikā
sokā tassa pavaḍḍhanti
abhivaṭṭhaṁ va bīraṇaṁ.
Patna 138 [9.2] Tahna
yaṁ cesā sahate jaṁmī
tahnā loke duraccayā |
śokā tassa pravaddhaṁti
ovaṭṭhā beruṇā iva ||
Gāndhārī
Udānavarga 3.9 Tṣṇā
ya etāṁ sahate grāmyāṁ
tṣṇāṁ loke sudustyajām /
śokās tasya nivardhante
y avavṣṭā bīraṇā yathā |/
Pāḷi 336 [24.3] Taṇhā
yo cetaṁ sahatī jammiṁ
taṇhaṁ loke duraccayaṁ
sokā tamhā papatanti
udabindu va pokkharā.
Patna 139 [9.3] Tahna
yo cetāṁ sahate jaṁmiṁ
tahnāṁ loke duraccayāṁ |
śokā tassa vivaṭṭanti
udabindū va pukkhare ||
Gāndhārī
Udānavarga 3.10 Tṣṇā
yas tv etāṁ tyajate grāmyāṁ
tṣṇāṁ loke sudustyajām /
śokās tasya nivartante
udabindur iva puṣkarāt //
Śarīrārthagāthā vs 40.6
yasya tv etat samucchinnaṁ
tālam astakavad dhataṁ |
śokās tasya nivartante
udabindur iva puṣkarāt ||
Pāḷi 337 [24.4] Taṇhā
taṁ vo vadāmi bhaddaṁ vo,
yāvantettha samāgatā,
taṇhāya mūlaṁ khaṇatha
usīrattho va bīraṇaṁ,
mā vo naḷaṁ va soto va
māro bhañji punappunaṁ.
Patna 140 [9.4] Tahna
taṁ vo vademi bhadraṁ vo
yāvaṁt ittha samāgatā |
tahnāṁ samūlāṁ khaṇatha
uṣīrātthī va beruṇiṁ |
tahnāya khatamūlāya
nāsti śokā kato bhayaṁ ||
Gāndhārī 126 [7.17] Apramadu
ta yu vadami bhadrañu
yavaditha samakada
apramadarada bhodha
sadhami supravedidi.
Udānavarga 3.11 Tṣṇā
tad vai vadāmi bhadraṁ vo
yāvantaḥ stha samāgatāḥ /
tṣṇāṁ samūlāṁ khanata
uśīrārthīva bīraṇām /
tṣṇāyāḥ khātamūlāyā
nāsti śokaḥ kuto bhayam //
Pāḷi 338 [24.5] Taṇhā
yathā pi mūle anupaddave daḷhe
chinno pi rukkho punar eva rūhati,
evam pi taṇhānusaye anūhate
nibbattatī dukkham idaṁ punappunaṁ.
Patna 156 [9.20] Tahna
yathā pi mūle anupadrute dḍhe
chinno pi rukkho punar īva jāyati |
em eva tahnānuśaye anūhate
nivvattate dukkham idaṁ punappuno ||
Gāndhārī
Udānavarga 3.16 Tṣṇā
yathāpi mūlair anupadrutaiḥ sadā
chinno 'pi vkṣaḥ punar eva jāyate |
evaṁ hi tṣṇānuśayair anuddhtair
nivartate duḥkham idaṁ punaḥ punaḥ //
Satyasiddhiśāstram 350
yathāpi mūle ’nupadrute dḍhe
cchinno ’pi vkṣaḥ punar eva rohati |
evamapi tṣṇānuśaye ’nuddhte
nirvartayati duḥkham idaṁ punaḥ punaḥ ||
Pāḷi 339 [24.6] Taṇhā
yassa chattiṁsatī sotā
manāpassavanā bhusā,
vāhā vahanti duddiṭṭhiṁ
saṅkappā rāganissitā.
Patna 237 [13.22] Śaraṇa
yassa chattrīśatiṁ sotā
mānāphassamayā bhriśā |
vāhā vahanti dudriṣṭiṁ
saṁkappā ggredhaniśśitā ||
Gāndhārī
Udānavarga
Pāḷi 340 [24.7] Taṇhā
savanti sabbadhī sotā
latā ubbhijja tiṭṭhati
tañ ca disvā lataṁ jātaṁ
mūlaṁ paññāya chindatha.
Patna
Gāndhārī
Udānavarga
Pāḷi 341 [24.8] Taṇhā
saritāni sinehitāni ca
somanassāni bhavanti jantuno,
te sātasitā sukhesino,
te ve jātijarūpagā narā.
Patna 148 [9.12] Tahna
saritāni sinehitāni ca
somanassāni bhavanti jantuno |
ye sātasitā sukheṣiṇo
te ve jātijaropagā ||
Gāndhārī
Udānavarga 3.5 Tṣṇā
saritāni vai snehitāni vai
saumanasyāni bhavanti jantunaḥ /
ye sātasitāḥ sukhaiṣiṇas
te vai jātijaropagā narāḥ //
Pāḷi 342 [24.9] Taṇhā
tasiṇāya purakkhatā pajā
parisappanti saso va bādhito,
saṁyojanasaṅgasattakā
dukkham upenti punappunaṁ cirāya.
Patna 149 [9.13] Tahna
tahnāya purekkhaṭā prajā
parisappanti śaśo va bādhito |
te saṁjotanasaṅgasaṅgasattā
gabbham upenti punappuno ciraṁ pi ||
Gāndhārī
Udānavarga 3.6 Tṣṇā
tṣṇābhir upasktāḥ prajāḥ
paridhāvanti śaśā va vāgurām /
saṁyojanaiḥ saṅgasaktā
duḥkhaṁ yānti punaḥ punaś cirarātram //
Pāḷi 343 [24.10] Taṇhā
tasiṇāya purakkhatā pajā
parisappanti saso va bādhito,
tasmā tasiṇaṁ vinodaye
bhikkhu ākaṅkha’ virāgam attano.
Patna 149 [9.13] Tahna
tahnāya purekkhaṭā prajā
parisappanti śaśo va bādhito |
te saṁjotanasaṅgasaṅgasattā
gabbham upenti punappuno ciraṁ pi ||
Gāndhārī
Udānavarga 3.6 Tṣṇā
tṣṇābhir upasktāḥ prajāḥ
paridhāvanti śaśā va vāgurām /
saṁyojanaiḥ saṅgasaktā //
duḥkhaṁ yānti punaḥ punaś cirarātram
Pāḷi 344 [24.11] Taṇhā
yo nibbanatho vanādhimutto
vanamutto vanam eva dhāvati
taṁ puggalam etha passatha
mutto bandhanam eva dhāvati.
Patna 151 [9.15] Tahna
yo nivvanadho vanā tu mutto
vanamutto vanam eva dhāvati |
taṁ puggalam etha paśśatha
mutto bandhanam eva dhāvati ||
Gāndhārī 92 [3.2] Tasiṇa
. . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . .
. . . . . . . . . . . paśadha
muto baĵaṇam eva jayadi.
Udānavarga 27.29 Paśya
yo nirvanagair vimokṣitaḥ
saṁvanamukto vanam eva dhāvati |
taṁ paśyatha pudgalaṁ tv imaṁ
mukto bandhanam eva dhāvati //
Pāḷi 345 [24.12] Taṇhā
na taṁ daḷhaṁ bandhanam āhu dhīrā,
yad āyasaṁ dārujaṁ pabbajañ ca,
sārattarattā maṇikuṇḍalesu
puttesu dāresu ca yā apekhā,
Patna 143 [9.7] Tahna
na taṁ dḍhaṁ bandhanam āhu dhīrā
yad āyasaṁ dārujaṁ babbajaṁ vā |
sārattarattā maṇikuṇḍalesu
putresu dāresu ca yā apekhā ||
Gāndhārī 169 [11.8] Suha
na ta driḍha badĵaṇam aha dhira
ya ayasa taruva babaka va
saratacita maṇikuṇaleṣu
putreṣu dareṣu ya ya aveha.
Udānavarga 2.5 Kāma
na tad dḍhaṁ bandhanam āhur āryā
yad āyasaṁ dāravaṁ balbajaṁ vā |
saṁraktacittasya hi mandabuddheḥ
putreṣu dāreṣu ca yā avekṣā ||
Pāḷi 346 [24.13] Taṇhā
etaṁ daḷhaṁ bandhanam āhu dhīrā,
ohārinaṁ sithilaṁ duppamuñcaṁ,
etam pi chetvāna paribbajanti
anapekkhino kāmasukhaṁ pahāya.
Patna 144 [9.8] Tahna
etaṁ dḍhaṁ bandhanam āhu dhīrā
ohārimaṁ sukhumaṁ dupramuñcaṁ |
etappi chettāna vrajanti santo
anapekhino sabbadukhaṁ prahāya ||
Gāndhārī 170 [11.9] Suha
eda driḍha baĵaṇam aha dhira
ohariṇa śiśila drupamokṣu
eda bi chitvaṇa parivrayadi
aṇavehiṇo kamasuhu prahaRē.
Udānavarga 2.6 Kāma
etad dḍhaṁ bandhanam āhur āryāḥ
samantataḥ susthiraṁ duṣpramokṣam /
etad api cchitvā tu parivrajanti
hy anapekṣiṇaḥ kāmasukhaṁ prahāya //
Pāḷi 347 [24.14] Taṇhā
ye rāgarattānupatanti sotaṁ
sayaṁkataṁ makkaṭako va jālaṁ,
etam pi chetvāna vajanti dhīrā,
anapekkhino sabbadukkhaṁ pahāya.
Patna
Gāndhārī 171 [11.10] Suha
ye rakarata aṇuvadadi sodu
saïgada makaḍao jala
eda bi chitvaṇa parivrayadi
aṇavehiṇo kamasuha prahaAē.
Udānavarga
Pāḷi 348 [24.15] Taṇhā
muñca pure muñca pacchato,
majjhe muñca bhavassa pāragū,
sabbattha vimuttamānaso
na punaṁ jātijaraṁ upehisi.
Patna 150 [9.14] Tahna
muñca pure muñca pacchato
majjhe muñca bhavassa pāragū |
sabbattha vimuttamānaso
na puno jātijarām upehisi ||
Gāndhārī 161 [10.?] Jara
muju pura muju pachadu
maadu muju bhavasa parako
sarvatra vimutamoṇaso
na puṇu jadijara uvehiṣi.
Udānavarga 29.57 Yuga
muñca purato muñca paścato
madhye muñca bhavasya pāragaḥ /
sarvatra vimuktamānaso
na punar jātijarām upeṣyasi ||
Pāḷi 349 [24.16] Taṇhā
vitakkapamathitassa jantuno
tibbarāgassa subhānupassino
bhiyyo taṇhā pavaḍḍhati,
esa kho daḷhaṁ karoti bandhanaṁ.
Patna
Gāndhārī
Udānavarga 3.1 Tṣṇā
vitarkapramathitasya jantunas
tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṣṇā pravardhate
gāḍhaṁ hy eṣa karoti bandhanam //
Śarīrārthagāthā vs 17
vitarkapramathitasya dehinas
tīvrarāgasya śubhānudarśinaḥ |
bhūyas tṣṇā vivardhate
sā gāḍhīkurute ’sya bandhanaṁ ||
Pāḷi 350 [24.17] Taṇhā
vitakkupasame ca yo rato
asubhaṁ bhāvayatī sadā sato,
esa kho vyantikāhiti,
esacchecchati mārabandhanaṁ.
Patna
Gāndhārī
Udānavarga 3.2 Tṣṇā
vitarkavyupaśame tu yo rato
hy aśubhāṁ bhāvayate sadā smtaḥ /
tṣṇā hy eṣa prahāsyate //
sa tu khalu pūtikaroti bandhanam
Pāḷi 351 [24.18] Taṇhā
niṭṭhaṁ gato asantāsī,
vītataṇho anaṅgaṇo,
acchindi bhavasallāni,
antimoyaṁ samussayo.
Patna
Pāḷi 352 [24.19] Taṇhā
vītataṇho anādāno,
niruttipadakovido,
akkharānaṁ sannipātaṁ
jaññā pubbaparāni ca,
sa ve antimasārīro
mahāpañño (mahāpuriso) ti vuccati.
Patna 147 [9.11] Tahna
vītatahno anādāno
niruttīpadakovido |
akkharāṇāṁ sannipātena
ññāyyā pūrvvāparāṇi so |
sa ve antimaśārīro
mahāpraṁño ti vuccati ||
Gāndhārī
Udānavarga
Pāḷi 353 [24.20] Taṇhā
sabbābhibhū sabbavidūham asmi,
sabbesu dhammesu anūpalitto,
sabbañjaho taṇhakkhaye vimutto,
sayaṁ abhiññāya kam uddiseyyaṁ.
Patna
Gāndhārī
Udānavarga 21.1 Tathāgata
sarvābhibhūḥ sarvavid eva cāsmi
sarvaiś ca dharmaiḥ satataṁ na liptaḥ /
sarvaṁjahaḥ sarvabhayād vimuktaḥ
svayaṁ hy abhijñāya kam uddiśeyam //
Saṅghabhedavastu I 132
sarvābhibhūḥ sarvavid asmi loke
sarvaiś ca dharmair iha nopaliptaḥ |
sarvañjaho vītatṣṇo vimuktaḥ
svayaṁ by abhijñāya kam uddiśeyam ||
Mahāvastu iii. 118
sarvābhibhū sarvavidū 'ham asmi
sarveṣu dharmeṣu anopaliptaḥ |
sarvaṁ jahe tṣṇakṣayā vimukto
na mādśo saṁprajaneti vedanā ||
Pāḷi 354 [24.21] Taṇhā
sabbadānaṁ dhammadānaṁ jināti,
sabbaṁ rasaṁ dhammaraso jināti,
sabbaṁ ratiṁ dhammaratī jināti,
taṇhakkhayo sabbadukkhaṁ jināti.
Patna
Gāndhārī
Udānavarga 26.31 Nirvāṇa
sarvaṁ dānaṁ dharmadāna jināti
sarvāṁ ratiṁ dharmaratiṁ jināti /
sarvaṁ balaṁ kṣāntibalaṁ jināti
tṣṇākṣayaḥ sarvasukhaṁ jināti //
Pāḷi 355 [24.22] Taṇhā
hananti bhogā dummedhaṁ,
no ve pāragavesino,
bhogataṇhāya dummedho
hanti aññe va attanaṁ.
Patna
Gāndhārī
Udānavarga 2.16 Kāma
durmedhasaṁ hanti bhogo
na tv ihātmagaveṣiṇam /
durmedhā bhogatṣnābhir
hanty ātmānam atho parān //
Pāḷi 356 [24.23] Taṇhā
tiṇadosāni khettāni,
rāgadosā ayaṁ pajā,
tasmā hi vītarāgesu,
dinnaṁ hoti mahapphalaṁ.
Patna 152 [9.16] Tahna
ttriṇadoṣāṇi khettrāṇi
rāgadoṣā ayaṁ prajā |
tassā hi vītarāgesu
dinnaṁ hoti mahapphalaṁ ||
Gāndhārī
Udānavarga 16.16 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
rāgadoṣā tv iyaṁ prajā /
tasmād vigatarāgebhyo
dattaṁ bhavati mahāphalam //
Pāḷi 357 [24.24] Taṇhā
tiṇadosāni khettāni,
dosadosā ayaṁ pajā,
tasmā hi vītadosesu,
dinnaṁ hoti mahapphalaṁ.
Patna 153 [9.17] Tahna
ttriṇadoṣāṇi khettrāṇi
doṣadoṣā ayaṁ prajā |
tassā hi vītadoṣesu
dinnaṁ hoti mahapphalaṁ ||
Gāndhārī
Udānavarga 16.17 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
dveṣadoṣā tv iyaṁ prajā /
tasmād vigatadveṣebhyo
dattaṁ bhavati mahāphalam //
Pāḷi 358 [24.25] Taṇhā
tiṇadosāni khettāni,
mohadosā ayaṁ pajā,
tasmā hi vītamohesu,
dinnaṁ hoti mahapphalaṁ.
Patna 154 [9.18] Tahna
ttriṇadoṣāṇi khettrāṇi
mohadoṣā ayaṁ prajā |
tassā hi vītamohesu
dinnaṁ hoti mahapphalaṁ ||
Gāndhārī
Udānavarga 16.18 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
mohadoṣā tv iyaṁ prajā /
tasmād vigatamohebhyo
dattaṁ bhavati mahāphalam //
Pāḷi 359 [24.26] Taṇhā
tiṇadosāni khettāni,
icchādosā ayaṁ pajā,
tasmā hi vigaticchesu,
dinnaṁ hoti mahapphalaṁ.
Patna 154 [9.18] Tahna
ttriṇadoṣāṇi khettrāṇi
mohadoṣā ayaṁ prajā |
tassā hi vītamohesu
dinnaṁ hoti mahapphalaṁ ||
Gāndhārī
Udānavarga 16.21 Prakirṇaka
kṣetrāṇi tṇadoṣāṇi
tṣṇādoṣā tv iyaṁ prajā /
tasmād vigatamohebhyo
dattaṁ bhavati mahāphalam //
Taṇhāvaggo catuvīsatimo.