Dhammānupassanā



right click to download mp3

Āyatanapabbaṁ ONLY: Cha Ajjhattika Bahiddhāyatana Pabbaṁ (sic).

Puna ca paraṁ, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu ajjhattikabāhiresu āyatanesu.

Kathañ-ca, BJT, ChS add pana. bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu ajjhattikabāhiresu āyatanesu?

Idha, bhikkhave, bhikkhu cakkhuñ-ca pajānāti, rūpe ca pajānāti; yañ-ca tad-ubhayaṁ paṭicca uppajjati saññojanaṁ PTS, ChS: saṁyojanaṁ, and so throughout. tañ-ca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa saññojanassa pahānaṁ hoti tañ-ca pajānāti; yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti.

Sotañ-ca pajānāti, sadde ca pajānāti, PTS: greatly abbreviates what follows. yañ-ca tad-ubhayaṁ paṭicca uppajjati saññojanaṁ tañ-ca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa saññojanassa pahānaṁ hoti tañ-ca pajānāti; BJT omits this whole line, printer’s error. yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti.

Ghānañ-ca pajānāti, gandhe ca pajānāti, yañ-ca tad-ubhayaṁ paṭicca uppajjati saññojanaṁ tañ-ca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa saññojanassa pahānaṁ hoti tañ-ca pajānāti; yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti.

Jivhañ-ca pajānāti, rase ca pajānāti, yañ-ca tad-ubhayaṁ paṭicca uppajjati saññojanaṁ tañ-ca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa saññojanassa pahānaṁ hoti tañ-ca pajānāti; yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti.

Kāyañ-ca pajānāti, phoṭṭhabbe BJT phoṭṭhabbo, by mistake. ca pajānāti, yañ-ca tad-ubhayaṁ paṭicca uppajjati saññojanaṁ tañ-ca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa saññojanassa pahānaṁ hoti tañ-ca pajānāti; yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti.

Manañ-ca pajānāti, dhamme ca pajānāti, yañ-ca tad-ubhayaṁ paṭicca uppajjati saññojanaṁ tañ-ca pajānāti. Yathā ca anuppannassa saññojanassa uppādo hoti tañ-ca pajānāti; yathā ca uppannassa saññojanassa pahānaṁ hoti tañ-ca pajānāti; yathā ca pahīnassa saññojanassa āyatiṁ anuppādo hoti tañ-ca pajānāti.

* * *

Iti ajjhattaṁ vā dhammesu dhammānupassī viharati, bahiddhā vā dhammesu dhammānupassī viharati, ajjhattabahiddhā vā dhammesu dhammānupassī viharati, samudayadhammānupassī vā dhammesu viharati, vayadhammānupassī vā dhammesu viharati, samudayavayadhammānupassī vā dhammesu viharati, “atthi dhammā” ti vā panassa sati paccupaṭṭhitā PTS: paccuppaṭṭhitā, from here on PTS prints thus, but it is certainly wrong, as the compound represents paṭi + upaṭṭhitā, and there can be no question of a doubling of the consonant here. hoti yāvad-eva ñāṇamattāya patissatimattāya, anissito ca viharati, na ca kiñci loke upādiyati.

Evam-pi kho, bhikkhave, bhikkhu dhammesu dhammānupassī viharati, chasu ajjhattikabāhiresu āyatanesu.

Āyatanapabbaṁ Niṭṭhitaṁ