Jātakanidāna

2. Avidūrenidānakathā

Tusitapure vasante yeva pana bodhisatte buddhakolāhalaṁ nāma udapādi. Lokasmiñhi tīṇi kolāhalāni uppajjanti: kappakolāhalaṁ, buddhakolāhalaṁ, cakkavattikolāhalanti. Tattha: “Vassasatasahassassa accayena kappuṭṭhānaṁ bhavissatī” ti lokabyūhā nāma kāmāvacaradevā muttasirā vikiṇṇakesā rudamukhā assūni hatthehi puñchamānā rattavatthanivatthā ativiya virūpavesadhārino hutvā manussapathe vicarantā evaṁ ārocenti: “Mārisā ito vassasatasahassassa accayena kappuṭṭhānaṁ bhavissati, ayaṁ loko vinassissati, mahāsamuddo pi sussissati {1.48}, ayañca mahāpathavī sineru ca pabbatarājā uḍḍayhissanti vinassissanti, yāva brahmalokā lokavināso bhavissati, mettaṁ mārisā bhāvetha, karuṇaṁ, muditaṁ, upekkhaṁ mārisā bhāvetha, mātaraṁ upaṭṭhahatha, pitaraṁ upaṭṭhahatha, kule jeṭṭhāpacāyino hothā” ti. Idaṁ kappakolāhalaṁ nāma. Vassasahassassa accayena pana sabbaññubuddho loke uppajjissatīti lokapāladevatā: “Ito mārisā vassasahassassa accayena buddho loke uppajjissatī” ti ugghosentā āhiṇḍanti. Idaṁ buddhakolāhalaṁ nāma. Vassasatassa accayena cakkavattī rājā uppajjissatīti devatā: “Ito mārisā vassasatassa accayena cakkavattī rājā loke uppajjissatī” ti ugghosentiyo āhiṇḍanti. Idaṁ cakkavattikolāhalaṁ nāma. Imāni tīṇi kolāhalāni mahantāni honti.

Tesu buddhakolāhalasaddaṁ sutvā sakaladasasahassacakkavāḷadevatā ekato sannipatitvā: “Asuko nāma satto buddho bhavissatī” ti ñatvā taṁ upasaṅkamitvā āyācanti. Āyācamānā ca pubbanimittesu uppannesu āyācanti. Tadā pana sabbā pi devatā ekekacakkavāḷe catumahārājasakkasuyāmasantusitasunimmitavasavattimahābrahmehi saddhiṁ ekacakkavāḷe sannipatitvā tusitabhavane bodhisattassa santikaṁ gantvā: “Mārisā tumhehi dasa pāramiyo pūrentehi na sakkasampattiṁ, na mārasampattiṁ, na brahmasampattiṁ, na cakkavattisampattiṁ patthentehi pūritā, lokanittharaṇatthāya pana sabbaññutaṁ patthentehi pūritā, so vo idāni kālo mārisā buddhattāya samayo, mārisā buddhattāya samayo” ti yāciṁsu.

Atha mahāsatto devatānaṁ paṭiññaṁ adatvāva kāladīpadesakulajanetti-āyuparicchedavasena pañcamahāvilokanaṁ nāma vilokesi. Tattha: “Kālo nu kho, akālo nu kho” ti paṭhamaṁ kālaṁ vilokesi. Tattha vassasatasahassato uddhaṁ vaḍḍhitaāyukālo kālo nāma na hoti. Kasmā? Tadā hi sattānaṁ jātijarāmaraṇāni na paññāyanti. Buddhānañca dhammadesanā tilakkhaṇamuttā nāma natthi. Tesaṁ: “Aniccaṁ, dukkhaṁ, anattā” ti kathentānaṁ: “Kiṁ nāmetaṁ kathentī” ti neva sotabbaṁ na saddhātabbaṁ maññanti, tato abhisamayo na hoti, tasmiṁ asati aniyyānikaṁ sāsanaṁ hoti. Tasmā so akālo. Vassasatato ūnaāyukālo pi kālo na hoti. Kasmā? Tadā sattā ussannakilesā honti, ussannakilesānañca dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarāji viya khippaṁ vigacchati {1.49}. Tasmā so pi akālo. Vassasatasahassato pana paṭṭhāya heṭṭhā, vassasatato paṭṭhāya uddhaṁ āyukālo kālo nāma. Tadā ca vassasatakālo. Atha mahāsatto: “Nibbattitabbakālo” ti kālaṁ passi.

Tato dīpaṁ vilokento saparivāre cattāro dīpe oloketvā: “Tīsu dīpesu buddhā na nibbattanti, jambudīpe yeva nibbattantī” ti dīpaṁ passi.

Tato: “Jambudīpo nāma mahā dasayojanasahassaparimāṇo, katarasmiṁ nu kho padese buddhā nibbattantī” ti okāsaṁ vilokento majjhimadesaṁ passi. Majjhimadeso nāma: “puratthimāya disāya gajaṅgalaṁ nāma nigamo, tassa aparena mahāsālo, tato paraṁ paccantimā janapadā, orato majjhe. Pubbadakkhiṇāya disāya sallavatī nāma nadī, tato paraṁ paccantimā janapadā, orato majjhe. Dakkhiṇāya disāya setakaṇṇikaṁ nāma nigamo, tato paraṁ paccantimā janapadā, orato majjhe. Pacchimāya disāya thūṇaṁ nāma brāhmaṇagāmo, tato paraṁ paccantimā janapadā, orato majjhe. Uttarāya disāya usīraddhajo nāma pabbato, tato paraṁ paccantimā janapadā, orato majjhe” ti evaṁ vinaye (Mv. 259) vutto padeso. So āyāmato tīṇi yojanasatāni, vitthārato aḍḍhateyyāni, parikkhepato nava yojanasatānīti etasmiṁ padese buddhā, paccekabuddhā, aggasāvakā, asīti mahāsāvakā, cakkavattirājā aññe ca mahesakkhā khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idañcettha kapilavatthu nāma nagaraṁ, tattha mayā nibbattitabbanti niṭṭhaṁ agamāsi.

Tato kulaṁ vilokento: “Buddhā nāma vessakule vā suddakule vā na nibbattanti, lokasammate pana khattiyakule vā brāhmaṇakulevā ti dvīsu yeva kulesu nibbattanti. Idāni ca khattiyakulaṁ lokasammataṁ, tattha nibbattissāmi. Suddhodano nāma rājā me pitā bhavissatī” ti kulaṁ passi.

Tato mātaraṁ vilokento: “Buddhamātā nāma lolā surādhuttā na hoti, kappasatasahassaṁ pana pūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā yeva hoti. Ayañca mahāmāyā nāma devī edisī, ayaṁ me mātā bhavissati, kittakaṁ panassā āyūti dasannaṁ māsānaṁ upari satta divasānī” ti passi.

Iti imaṁ pañcamahāvilokanaṁ viloketvā: “Kālo me mārisā buddhabhāvāyā” ti devatānaṁ saṅgahaṁ karonto paṭiññaṁ datvā: “Gacchatha, tumhe” ti tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandanavanaṁ pāvisi. Sabbadevalokesu hi nandanavanaṁ atthi yeva. Tattha naṁ devatā: “Ito cuto sugatiṁ gaccha, ito cuto sugatiṁ gacchā” ti pubbe katakusalakammokāsaṁ sārayamānā {1.50} vicaranti. So evaṁ devatāhi kusalaṁ sārayamānāhi parivuto tattha vicaranto cavitvā mahāmāyāya deviyā kucchismiṁ paṭisandhiṁ gaṇhi.

Tassa āvibhāvatthaṁ ayamanupubbikathā: tadā kira kapilavatthunagare āsāḷhinakkhattaṁ saṅghuṭṭhaṁ ahosi, mahājano nakkhattaṁ kīḷati. Mahāmāyā pi devī pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṁ mālāgandhavibhūtisampannaṁ nakkhattakīḷaṁ anubhavamānā sattame divase pāto va uṭṭhāya gandhodakena nhāyitvā cattāri satasahassāni vissajjetvā mahādānaṁ datvā sabbālaṅkāravibhūsitā varabhojanaṁ bhuñjitvā uposathaṅgāni adhiṭṭhāya alaṅkatapaṭiyattaṁ sirigabbhaṁ pavisitvā sirisayane nipannā niddaṁ okkamamānā imaṁ supinaṁ addasa: ‘cattāro kira naṁ mahārājāno sayaneneva saddhiṁ ukkhipitvā himavantaṁ netvā saṭṭhiyojanike manosilātale sattayojanikassa mahāsālarukkhassa heṭṭhā ṭhapetvā ekamantaṁ aṭṭhaṁsu. Atha nesaṁ deviyo āgantvā deviṁ anotattadahaṁ netvā manussamalaharaṇatthaṁ nhāpetvā dibbavatthaṁ nivāsāpetvā gandhehi vilimpāpetvā dibbapupphāni piḷandhāpetvā tato avidūre eko rajatapabbato atthi, tassa anto kanakavimānaṁ atthi, tattha pācīnasīsakaṁ dibbasayanaṁ paññāpetvā nipajjāpesuṁ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko suvaṇṇapabbato atthi, tattha vicaritvā tato oruyha rajatapabbataṁ abhiruhitvā uttaradisato āgamma rajatadāmavaṇṇāya soṇḍāya setapadumaṁ gahetvā koñcanādaṁ naditvā kanakavimānaṁ pavisitvā mātusayanaṁ tikkhattuṁ padakkhiṇaṁ katvā dakkhiṇapassaṁ phāletvā kucchiṁ paviṭṭhasadiso ahosī’ ti. Evaṁ uttarāsāḷhanakkhattena paṭisandhiṁ gaṇhi.

Punadivase pabuddhā devī taṁ supinaṁ rañño ārocesi. Rājā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā gomayaharitūpalittāya lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññāpetvā tattha nisinnānaṁ brāhmaṇānaṁ sappimadhusakkharābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo pūretvā suvaṇṇarajatapātīhi yeva paṭikujjitvā adāsi, aññehi ca ahatavatthakapilagāvidānādīhi te santappesi. Atha nesaṁ sabbakāmehi santappitānaṁ supinaṁ ārocāpetvā: “Kiṁ bhavissatī” ti pucchi. Brāhmaṇā āhaṁsu: “Mā cintayi, mahārāja, deviyā te kucchimhi gabbho patiṭṭhito, so ca {1.51} kho purisagabbho, na itthigabbho, putto te bhavissati. So sace agāraṁ ajjhāvasissati, rājā bhavissati cakkavattī; sace agārā nikkhamma pabbajissati, buddho bhavissati loke vivaṭṭacchado” ti.

Bodhisattassa pana mātukucchimhi paṭisandhiggahaṇakkhaṇe ekappahāreneva sakaladasasahassī lokadhātu saṅkam-pi sampakam-pi sampavedhi. Bāttiṁsapubbanimittāni pāturahesuṁ: dasasu cakkavāḷasahassesu appamāṇo obhāso phari. Tassa taṁ siriṁ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṁsu, badhirā saddaṁ suṇiṁsu, mūgā samālapiṁsu, khujjā ujugattā ahesuṁ, paṅgulā padasā gamanaṁ paṭilabhiṁsu, bandhanagatā sabbasattā andubandhanādīhi mucciṁsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṁ bhayaṁ nāhosi, sabbasattānaṁ rogo vūpasami, sabbasattā piyaṁvadā ahesuṁ, madhurenākārena assā hasiṁsu, vāraṇā gajjiṁsu, sabbatūriyāni sakasakaninnādaṁ muñciṁsu, aghaṭṭitāni yeva manussānaṁ hatthūpagādīni ābharaṇāni viraviṁsu, sabbadisā vippasannā ahesuṁ, sattānaṁ sukhaṁ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavito pi udakaṁ ubbhijjitvā vissandi, pakkhino ākāsagamanaṁ vijahiṁsu, nadiyo asandamānā aṭṭhaṁsu, mahāsamudde madhuraṁ udakaṁ ahosi, sabbatthakam-eva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṁsu, rukkhānaṁ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni pupphiṁsu, thale silātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṁsu, ākāse olambakapadumāni nāma nibbattiṁsu, samantato pupphavassā vassiṁsu, ākāse dibbatūriyāni vajjiṁsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷo viya, uppīḷetvā baddhamālākalāpo viya, alaṅkatapaṭiyattaṁ mālāsanaṁ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūmagandhaparivāsitā paramasobhaggappattā ahosi.

Evaṁ gahitapaṭisandhikassa bodhisattassa paṭisandhito paṭṭhāya bodhisattassa ceva bodhisattamātuyā ca upaddavanivāraṇatthaṁ khaggahatthā cattāro devaputtā ārakkhaṁ gaṇhiṁsu. Bodhisattamātu pana purisesu rāgacittaṁ nuppajji, lābhaggayasaggappattā ca ahosi sukhinī akilantakāyā. Bodhisattañca antokucchigataṁ {1.52} vippasanne maṇiratane āvutapaṇḍusuttaṁ viya passati. Yasmā ca bodhisattena vasitakucchi nāma cetiyagabbhasadisā hoti, na sakkā aññena sattena āvasituṁ vā paribhuñjituṁ vā, tasmā bodhisattamātā sattāhajāte bodhisatte kālaṁ katvā tusitapure nibbattati. Yathā ca aññā itthiyo dasa māse apatvā pi atikkamitvā pi nisinnā pi nipannā pi vijāyanti, na evaṁ bodhisattamātā. Sā pana bodhisattaṁ dasa māse kucchinā pariharitvā ṭhitāva vijāyati. Ayaṁ bodhisattamātudhammatā.

Mahāmāyā pi devī pattena telaṁ viya dasa māse kucchinā bodhisattaṁ pariharitvā paripuṇṇagabbhā ñātigharaṁ gantukāmā suddhodanamahārājassa ārocesi: “icchāmahaṁ, deva, kulasantakaṁ devadahanagaraṁ gantun”-ti. Rājā: “Sādhū” ti sampaṭicchitvā kapilavatthuto yāva devadahanagarā maggaṁ samaṁ kāretvā kadalipuṇṇaghaṭadhajapaṭākādīhi alaṅkārāpetvā devi suvaṇṇasivikāya nisīdāpetvā amaccasahassena ukkhipāpetvā mahantena parivārena pesesi. Dvinnaṁ pana nagarānaṁ antare ubhayanagaravāsīnam-pi lumbinīvanaṁ nāma maṅgalasālavanaṁ atthi, tasmiṁ samaye mūlato paṭṭhāya yāva aggasākhā sabbaṁ ekapāliphullaṁ ahosi, sākhantarehi ceva pupphantarehi ca pañcavaṇṇā bhamaragaṇā nānappakārā ca sakuṇasaṅghā madhurassarena vikūjantā vicaranti. Sakalaṁ lumbinīvanaṁ cittalatāvanasadisaṁ, mahānubhāvassa rañño susajjitaṁ āpānamaṇḍalaṁ viya ahosi. Deviyā taṁ disvā sālavanakīḷaṁ kīḷitukāmatācittaṁ udapādi. Amaccā deviṁ gahetvā sālavanaṁ pavisiṁsu. Sā maṅgalasālamūlaṁ gantvā sālasākhaṁ gaṇhitukāmā ahosi, sālasākhā suseditavettaggaṁ viya onamitvā deviyā hatthapathaṁ upagañchi. Sā hatthaṁ pasāretvā sākhaṁ aggahesi. Tāvadeva cassā kammajavātā caliṁsu. Athassā sāṇiṁ parikkhipitvā mahājano paṭikkami. Sālasākhaṁ gahetvā tiṭṭhamānāya evassā gabbhavuṭṭhānaṁ ahosi. Taṅkhaṇaṁ yeva cattāro visuddhacittā mahābrahmāno suvaṇṇajālaṁ ādāya sampattā tena suvaṇṇajālena bodhisattaṁ sampaṭicchitvā mātu purato ṭhapetvā: “Attamanā, devi, hohi, mahesakkho te putto uppanno” ti āhaṁsu.

Yathā pana aññe sattā mātukucchito nikkhamantā paṭikūlena asucinā makkhitā nikkhamanti, na evaṁ bodhisatto. So pana {1.53} dhammāsanato otaranto dhammakathiko viya, nisseṇito otaranto puriso viya, ca dve ca hatthe dve ca pāde pasāretvā ṭhitako va mātukucchisambhavena kenaci asucinā amakkhito suddho visado kāsikavatthe nikkhittamaṇiratanaṁ viya jotayanto mātukucchito nikkhami. Evaṁ sante pi bodhisattassa ca bodhisattamātuyā ca sakkāratthaṁ ākāsato dve udakadhārā nikkhamitvā bodhisattassa ca mātuyā ca sarīre utuṁ gāhāpesuṁ.

Atha naṁ suvaṇṇajālena paṭiggahetvā ṭhitānaṁ brahmānaṁ hatthato cattāro mahārājāno maṅgalasammatāya sukhasamphassāya ajinappaveṇiyā gaṇhiṁsu, tesaṁ hatthato manussā dukūlacumbaṭakena. Manussānaṁ hatthato muccitvā pathaviyaṁ patiṭṭhāya puratthimadisaṁ olokesi, anekāni cakkavāḷasahassāni ekaṅgaṇāni ahesuṁ. Tattha devamanussā gandhamālādīhi pūjayamānā: “Mahāpurisa, idha tumhehi sadiso añño natthi, kutettha uttaritaro” ti āhaṁsu. Evaṁ catasso disā, catasso anudisā, heṭṭhā, uparīti dasa disā anuviloketvā attanā sadisaṁ kañci adisvā: “Ayaṁ uttarādisā” ti sattapadavītihārena agamāsi, mahābrahmunā setacchattaṁ dhāriyamāno, suyāmena vāḷabījaniṁ, aññāhi ca devatāhi sesarājakakudhabhaṇḍahatthāhi anugammamāno. Tato sattamapade ṭhito: “Aggohamasmiṁ lokassā” ti ādikaṁ āsabhiṁ vācaṁ nicchārento sīhanādaṁ nadi.

Bodhisatto hi tīsu attabhāvesu mātukucchito nikkhantamatto va vācaṁ nicchāresi mahosadhattabhāve, vessantarattabhāve, imasmiṁ attabhāveti. Mahosadhattabhāve kirassa mātukucchito nikkhantamattasseva sakko devarājā āgantvā candanasāraṁ hatthe ṭhapetvā gato, so taṁ muṭṭhiyaṁ katvāva nikkhanto. Atha naṁ mātā: “Tāta, kiṁ gahetvā āgatosī” ti pucchi. “Osadhaṁ, ammā” ti. Iti osadhaṁ gahetvā āgatattā: “Osadhadārako” tvevassa nāmaṁ akaṁsu. Taṁ osadhaṁ gahetvā cāṭiyaṁ pakkhipiṁsu, āgatāgatānaṁ andhabadhirādīnaṁ tadeva sabbarogavūpasamāya bhesajjaṁ ahosi. Tato: “Mahantaṁ idaṁ osadhaṁ, mahantaṁ idaṁ osadhan”-ti uppannavacanaṁ upādāya: “Mahosadho” tvevassa nāmaṁ jātaṁ. Vessantarattabhāve pana mātukucchito nikkhanto dakkhiṇahatthaṁ pasāretvā: “Atthi nu kho, amma, kiñci gehasmiṁ, dānaṁ dassāmī” ti vadanto nikkhami. Athassa mātā: “Sadhane kule nibbattosi, tātā” ti puttassa hatthaṁ attano {1.54} hatthatale katvā sahassatthavikaṁ ṭhapesi. Imasmiṁ pana attabhāve imaṁ sīhanādaṁ nadīti evaṁ bodhisatto tīsu attabhāvesu mātukucchito nikkhantamatto va vācaṁ nicchāresi. Yathā ca paṭisandhiggahaṇakkhaṇe, jātakkhaṇepissa dvattiṁsa pubbanimittāni pāturahesuṁ. Yasmiṁ pana samaye amhākaṁ bodhisatto lumbinīvane jāto, tasmiṁ yeva samaye rāhulamātā devī, ānandatthero, channo amacco, kāḷudāyī amacco, kaṇḍako assarājā, mahābodhirukkho, catasso nidhikumbhiyo ca jātā. Tattha ekā gāvutappamāṇā, ekā aḍḍhayojanappamāṇā, ekā tigāvutappamāṇā, ekā yojanappamāṇā ahosīti. Ime satta sahajātā nāma.

Ubhayanagaravāsino bodhisattaṁ gahetvā kapilavatthunagaram-eva agamaṁsu. Taṁ divasaṁ yeva ca: “Kapilavatthunagare suddhodanamahārājassa putto jāto, ayaṁ kumāro bodhitale nisīditvā buddho bhavissatī” ti tāvatiṁsabhavane haṭṭhatuṭṭhā devasaṅghā celukkhepādīni pavattentā kīḷiṁsu. Tasmiṁ samaye suddhodanamahārājassa kulūpako aṭṭhasamāpattilābhī kāḷadevīlo nāma tāpaso bhattakiccaṁ katvā divāvihāratthāya tāvatiṁsabhavanaṁ gantvā tattha divāvihāraṁ nisinno tā devatā kīḷamānā disvā: “Kiṁkāraṇā tumhe evaṁ tuṭṭhamānasā kīḷatha, mayhampetaṁ kāraṇaṁ kathethā” ti pucchi. Devatā āhaṁsu: “Mārisa, suddhodanarañño putto jāto, so bodhitale nisīditvā buddho hutvā dhammacakkaṁ pavattessati, tassa anantaṁ buddhalīḷaṁ daṭṭhuṁ dhammañca sotuṁ lacchāmāti iminā kāraṇena tuṭṭhāmhā” ti. Tāpaso tāsaṁ vacanaṁ sutvā khippaṁ devalokato oruyha rājanivesanaṁ pavisitvā paññattāsane nisinno: “Putto kira te, mahārāja, jāto, passissāmi nan”-ti āha. Rājā alaṅkatapaṭiyattaṁ kumāraṁ āharāpetvā tāpasaṁ vandāpetuṁ abhihari, bodhisattassa pādā parivattitvā tāpasassa jaṭāsu patiṭṭhahiṁsu. Bodhisattassa hi tenattabhāvena vanditabbayuttako nāma añño natthi. Sace hi ajānantā bodhisattassa sīsaṁ tāpasassa pādamūle ṭhapeyyuṁ, sattadhā tassa muddhā phaleyya. Tāpaso: “Na me attānaṁ nāsetuṁ yuttan”-ti uṭṭhāyāsanā bodhisattassa añjaliṁ paggahesi. Rājā taṁ acchariyaṁ disvā attano puttaṁ vandi.

Tāpaso atīte cattālīsa kappe, anāgate cattālīsāti asīti kappe anussarati. Bodhisattassa lakkhaṇasampattiṁ disvā: “Bhavissati nu kho buddho, udāhu no” ti āvajjetvā upadhārento: “Nissaṁsayaṁ buddho bhavissatī” ti ñatvā: “Acchariyapuriso ayan”-ti sitaṁ {1.55} akāsi. Tato: “Ahaṁ imaṁ buddhabhūtaṁ daṭṭhuṁ labhissāmi nu kho, no” ti upadhārento: “Na labhissāmi, antarā yeva kālaṁ katvā buddhasatena pi buddhasahassena pi gantvā bodhetuṁ asakkuṇeyye arūpabhave nibbattissāmī” ti disvā: “Evarūpaṁ nāma acchariyapurisaṁ buddhabhūtaṁ daṭṭhuṁ na labhissāmi, mahatī vata me jāni bhavissatī” ti parodi.

Manussā disvā: “Amhākaṁ ayyo idāneva hasitvā puna parodi. Kiṁ nu kho, bhante, amhākaṁ ayyaputtassa koci antarāyo bhavissatī” ti pucchiṁsu. “Natthetassa antarāyo, nissaṁsayena buddho bhavissatī” ti. Atha: “Kasmā paroditthā” ti? “Evarūpaṁ purisaṁ buddhabhūtaṁ daṭṭhuṁ na labhissāmi, ‘mahatī vata me jāni bhavissatī’ ti attānaṁ anusocanto rodāmī” ti āha. Tato so: “Kiṁ nu kho me ñātakesu koci etaṁ buddhabhūtaṁ daṭṭhuṁ labhissati, na labhissatī” ti upadhārento attano bhāgineyyaṁ nāḷakadārakaṁ addasa. So bhaginiyā gehaṁ gantvā: “Kahaṁ te putto nāḷako” ti? “Atthi gehe, ayyā” ti. “Pakkosāhi nan”-ti pakkosāpetvā attano santikaṁ āgataṁ kumāraṁ āha: “tāta, suddhodanamahārājassa kule putto jāto, buddhaṅkuro esa, pañcatiṁsa vassāni atikkamitvā buddho bhavissati, tvaṁ etaṁ daṭṭhuṁ labhissasi, ajjeva pabbajāhī” ti. Sattāsītikoṭidhane kule nibbattadārako pi: “Na maṁ mātulo anatthe niyojessatī” ti cintetvā tāvadeva antarāpaṇato kāsāyāni ceva mattikāpattañca āharāpetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā: “Yo loke uttamapuggalo, taṁ uddissa mayhaṁ pabbajjā” ti bodhisattābhimukhaṁ añjaliṁ paggayha pañcapatiṭṭhitena vanditvā pattaṁ thavikāya pakkhipitvā aṁsakūṭe laggetvā himavantaṁ pavisitvā samaṇadhammaṁ akāsi. So paramābhisambodhiṁ pattaṁ tathāgataṁ upasaṅkamitvā nāḷakapaṭipadaṁ kathāpetvā puna himavantaṁ pavisitvā arahattaṁ patvā ukkaṭṭhapaṭipadaṁ paṭipanno satteva māse āyuṁ pāletvā ekaṁ suvaṇṇapabbataṁ nissāya ṭhitako va anupādisesāya nibbānadhātuyā parinibbāyi.

Bodhisattam-pi kho pañcame divase sīsaṁ nhāpetvā: “Nāmaggahaṇaṁ gaṇhissāmā” ti rājabhavanaṁ catujjātikagandhehi vilimpitvā lājāpañcamakāni pupphāni vikiritvā asambhinnapāyāsaṁ pacāpetvā tiṇṇaṁ vedānaṁ pāraṅgate aṭṭhasatabrāhmaṇe nimantetvā rājabhavane nisīdāpetvā subhojanaṁ bhojetvā mahāsakkāraṁ {1.56} katvā: “Kiṁ nu kho bhavissatī” ti lakkhaṇāni pariggahāpesuṁ. Tesu:

Rāmo dhajo lakkhaṇo cā pi mantī, koṇḍañño ca bhojo suyāmo sudatto,
Ete tadā aṭṭha ahesuṁ brāhmaṇā, chaḷaṅgavā mantaṁ viyākariṁsū ti.

Ime aṭṭheva brāhmaṇā lakkhaṇapariggāhakā ahesuṁ.

Paṭisandhiggahaṇadivase supino pi eteheva pariggahito. Tesu satta janā dve aṅguliyo ukkhipitvā dvedhā byākariṁsu: “imehi lakkhaṇehi samannāgato agāraṁ ajjhāvasamāno rājā hoti cakkavattī, pabbajamāno buddho” ti, sabbaṁ cakkavattirañño sirivibhavaṁ ācikkhiṁsu. Tesaṁ pana sabbadaharo gottato koṇḍañño nāma māṇavo bodhisattassa varalakkhaṇanipphattiṁ oloketvā: “imassa agāramajjhe ṭhānakāraṇaṁ natthi, ekantenesa vivaṭṭacchado buddho bhavissatī” ti ekam-eva aṅguliṁ ukkhipitvā ekaṁsabyākaraṇaṁ byākāsi. Ayañhi katādhikāro pacchimabhavikasatto paññāya itare satta jane abhibhavitvā: “Imehi lakkhaṇehi samannāgatassa agāramajjhe ṭhānaṁ nāma natthi, asaṁsayaṁ buddho bhavissatī” ti ekam-eva gatiṁ addasa, tasmā ekaṁ aṅguliṁ ukkhipitvā evaṁ byākāsi. Athassa nāmaṁ gaṇhantā sabbalokassa atthasiddhikarattā: “Siddhattho” ti nāmamakaṁsu.

Atha te brāhmaṇā attano gharāni gantvā putte āmantayiṁsu: “tātā, amhe mahallakā, suddhodanamahārājassa puttaṁ sabbaññutaṁ pattaṁ mayaṁ sambhaveyyāma vā no vā, tumhe tasmiṁ kumāre sabbaññutaṁ patte tassa sāsane pabbajeyyāthā” ti. Te satta pi janā yāvatāyukaṁ ṭhatvā yathākammaṁ gatā, koṇḍaññamāṇavo va arogo ahosi. So mahāsatte vuḍḍhimanvāya mahābhinikkhamanaṁ abhinikkhamitvā anukkamena uruvelaṁ gantvā: “Ramaṇīyo, vata ayaṁ bhūmibhāgo, alaṁ vatidaṁ kulaputtassa padhānatthikassa padhānāyā” ti cittaṁ uppādetvā tattha vāsaṁ upagate: “Mahāpuriso pabbajito” ti sutvā tesaṁ brāhmaṇānaṁ putte upasaṅkamitvā evamāha: “Siddhatthakumāro kira pabbajito, so nissaṁsayaṁ buddho bhavissati. Sace tumhākaṁ pitaro arogā assu, ajja nikkhamitvā pabbajeyyuṁ. Sace tumhe pi iccheyyātha, etha, ahaṁ taṁ purisaṁ anupabbajissāmī” ti. Te sabbe ekacchandā bhavituṁ nāsakkhiṁsu {1.57}, tayo janā na pabbajiṁsu. Koṇḍaññabrāhmaṇaṁ jeṭṭhakaṁ katvā itare cattāro pabbajiṁsu. Te pañca pi janā pañcavaggiyattherā nāma jātā.

Tadā pana rājā: “Kiṁ disvā mayhaṁ putto pabbajissatī” ti pucchi. “Cattāri pubbanimittānī” ti. “Katarañca katarañcā” ti? “Jarājiṇṇaṁ, byādhitaṁ, kālakataṁ, pabbajitan”-ti. Rājā: “Ito paṭṭhāya evarūpānaṁ mama puttassa santikaṁ upasaṅkamituṁ mā adattha, mayhaṁ puttassa buddhabhāvena kammaṁ natthi, ahaṁ mama puttaṁ dvisahassadīpaparivārānaṁ catunnaṁ mahādīpānaṁ issariyādhipaccaṁ rajjaṁ kārentaṁ chattiṁsayojanaparimaṇḍalāya parisāya parivutaṁ gaganatale vicaramānaṁ passitukāmo” ti. Evañca pana vatvā imesaṁ catuppakārānaṁ nimittānaṁ kumārassa cakkhupathe āgamananivāraṇatthaṁ catūsu disāsu gāvute gāvute ārakkhaṁ ṭhapesi. Taṁ divasaṁ pana maṅgalaṭṭhāne sannipatitesu asītiyā ñātikulasahassesu ekeko ekamekaṁ puttaṁ paṭijāni: “ayaṁ buddho vā hotu rājā vā, mayaṁ ekamekaṁ puttaṁ dassāma. Sace pi buddho bhavissati, khattiyasamaṇeheva purakkhataparivārito vicarissati. Sace pi rājā bhavissati, khattiyakumāreheva purakkhataparivārito vicarissatī” ti. Rājā pi bodhisattassa uttamarūpasampannā vigatasabbadosā dhātiyo paccupaṭṭhāpesi. Bodhisatto anantena parivārena mahantena sirisobhaggena vaḍḍhati.

Athekadivasaṁ rañño vappamaṅgalaṁ nāma ahosi. Taṁ divasaṁ sakalanagaraṁ devavimānaṁ viya alaṅkaronti. Sabbe dāsakammakarādayo ahatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti. Rañño kammante naṅgalasahassaṁ yojīyati. Tasmiṁ pana divase ekenūnaaṭṭhasatanaṅgalāni saddhiṁ balibaddarasmiyottehi rajataparikkhatāni honti, rañño ālambananaṅgalaṁ pana rattasuvaṇṇaparikkhataṁ hoti. Balibaddānaṁ siṅgarasmipatodā pi suvaṇṇaparikkhatāva honti. Rājā mahatā parivārena nikkhanto puttaṁ gahetvā agamāsi. Kammantaṭṭhāne eko jamburukkho bahalapalāso sandacchāyo ahosi. Tassa heṭṭhā kumārassa sayanaṁ paññapāpetvā upari suvaṇṇatārakakhacitaṁ vitānaṁ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṁ ṭhapāpetvā rājā sabbālaṅkāraṁ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṁ agamāsi. Tattha rājā suvaṇṇanaṅgalaṁ gaṇhāti, amaccā ekenūnaṭṭhasatarajatanaṅgalāni, kassakā sesanaṅgalāni. Te tāni gahetvā ito cito ca kasanti. Rājā pana orato vā pāraṁ gacchati, pārato vā oraṁ āgacchati. Etasmiṁ ṭhāne mahāsampatti {1.58} ahosi. Bodhisattaṁ parivāretvā nisinnā dhātiyo: “Rañño sampattiṁ passissāmā” ti antosāṇito bahi nikkhantā. Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṁ ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṁ nibbattesi. Dhātiyo khajjabhojjantare vicaramānā thokaṁ cirāyiṁsu. Sesarukkhānaṁ chāyā nivattā, tassa pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo: “Ayyaputto ekato” ti vegena sāṇiṁ ukkhipitvā anto pavisamānā bodhisattaṁ sayane pallaṅkena nisinnaṁ tañca pāṭihāriyaṁ disvā gantvā rañño ārocesuṁ: “deva, kumāro evaṁ nisinno, aññesaṁ rukkhānaṁ chāyā nivattā, jamburukkhassa pana parimaṇḍalā ṭhitā” ti. Rājā vegenāgantvā pāṭihāriyaṁ disvā: “idaṁ te, tāta, dutiyaṁ vandanan”-ti puttaṁ vandi.

Atha anukkamena bodhisatto soḷasavassuddesiko jāto. Rājā bodhisattassa tiṇṇaṁ utūnaṁ anucchavike tayo pāsāde kāresi: ekaṁ navabhūmakaṁ, ekaṁ sattabhūmakaṁ, ekaṁ pañcabhūmakaṁ, cattālīsasahassā ca nāṭakitthiyo upaṭṭhāpesi. Bodhisatto devo viya accharāsaṅghaparivuto, alaṅkatanāṭakaparivuto, nippurisehi tūriyehi paricāriyamāno mahāsampattiṁ anubhavanto utuvārena tesu pāsādesu viharati. Rāhulamātā panassa devī aggamahesī ahosi.

Tassevaṁ mahāsampattiṁ anubhavantassa ekadivasaṁ ñātisaṅghassa abbhantare ayaṁ kathā udapādi: “siddhattho kīḷāpasuto va vicarati, kiñci sippaṁ na sikkhati, saṅgāme paccupaṭṭhite kiṁ karissatī” ti. Rājā bodhisattaṁ pakkosāpetvā: “tāta, tava ñātakā ‘siddhattho kiñci sippaṁ asikkhitvā kīḷāpasuto va vicaratī’ ti vadanti, ettha kiṁ pattakāle maññasī” ti. Deva, mama sippaṁ sikkhanakiccaṁ natthi, nagare mama sippadassanatthaṁ bheriṁ carāpetha: “Ito sattame divase ñātakānaṁ sippaṁ dassessāmī” ti. Rājā tathā akāsi. Bodhisatto akkhaṇavedhivālavedhidhanuggahe sannipātāpetvā mahājanassa majjhe aññehi dhanuggahehi asādhāraṇaṁ ñātakānaṁ dvādasavidhaṁ sippaṁ dassesi. Taṁ sarabhaṅgajātake (Ja. 522) āgatanayeneva veditabbaṁ. Tadāssa ñātisaṅgho nikkaṅkho ahosi.

Athekadivasaṁ bodhisatto uyyānabhūmiṁ gantukāmo sārathiṁ āmantetvā: “Rathaṁ yojehī” ti āha. So: “Sādhū” ti paṭissuṇitvā mahārahaṁ uttamarathaṁ sabbālaṅkārena alaṅkaritvā kumudapattavaṇṇe cattāro {1.59} maṅgalasindhave yojetvā bodhisattassa paṭivedesi. Bodhisatto devavimānasadisaṁ rathaṁ abhiruhitvā uyyānābhimukho agamāsi. Devatā: “Siddhatthakumārassa abhisambujjhanakālo āsanno, pubbanimittaṁ dassessāmā” ti ekaṁ devaputtaṁ jarājajjaraṁ khaṇḍadantaṁ palitakesaṁ vaṅkaṁ obhaggasarīraṁ daṇḍahatthaṁ pavedhamānaṁ katvā dassesuṁ. Taṁ bodhisatto ceva sārathi ca passanti. Tato bodhisatto sārathiṁ: “samma, ko nāmesa puriso, kesāpissa na yathā aññesan”-ti mahāpadāne āgatanayena pucchitvā tassa vacanaṁ sutvā: “Dhīratthu vata bho jāti, yatra hi nāma jātassa jarā paññāyissatī” ti saṁviggahadayo tato va paṭinivattitvā pāsādam-eva abhiruhi. Rājā: “Kiṁ kāraṇā mama putto khippaṁ paṭinivattī” ti pucchi. “Jiṇṇakaṁ purisaṁ disvā devā” ti. “Jiṇṇakaṁ disvā pabbajissatīti āhaṁsu, kasmā maṁ nāsetha, sīghaṁ puttassa nāṭakāni sajjetha, sampattiṁ anubhavanto pabbajjāya satiṁ na karissatī” ti vatvā ārakkhaṁ vaḍḍhetvā sabbadisāsu aḍḍhayojane aḍḍhayojane ṭhapesi.

Punekadivasaṁ bodhisatto tatheva uyyānaṁ gacchanto devatāhi nimmitaṁ byādhitaṁ purisaṁ disvā purimanayeneva pucchitvā saṁviggahadayo nivattitvā pāsādaṁ abhiruhi. Rājā pi pucchitvā heṭṭhā vuttanayeneva saṁvidahitvā puna vaḍḍhetvā samantā tigāvutappamāṇe padese ārakkhaṁ ṭhapesi. Aparaṁ ekadivasaṁ bodhisatto tatheva uyyānaṁ gacchanto devatāhi nimmitaṁ kālakataṁ disvā purimanayeneva pucchitvā saṁviggahadayo puna nivattitvā pāsādaṁ abhiruhi. Rājā pi pucchitvā heṭṭhā vuttanayeneva saṁvidahitvā puna vaḍḍhetvā samantā yojanappamāṇe padese ārakkhaṁ ṭhapesi. Aparaṁ pana ekadivasaṁ uyyānaṁ gacchanto tatheva devatāhi nimmitaṁ sunivatthaṁ supārutaṁ pabbajitaṁ disvā: “Ko nāmeso sammā” ti sārathiṁ pucchi. Sārathi kiñcā pi buddhuppādassa abhāvā pabbajitaṁ vā pabbajitaguṇe vā na jānāti, devatānubhāvena pana: “Pabbajito nāmāyaṁ devā” ti vatvā pabbajjāya guṇe vaṇṇesi. Bodhisatto pabbajjāya ruciṁ uppādetvā taṁ divasaṁ uyyānaṁ agamāsi. Dīghabhāṇakā panāhu: “Cattāri nimittāni ekadivaseneva disvā agamāsī” ti.

So tattha divasabhāgaṁ kīḷitvā maṅgalapokkharaṇiyaṁ nhāyitvā atthaṅgate sūriye maṅgalasilāpaṭṭe nisīdi attānaṁ alaṅkārāpetukāmo. Athassa paricārakapurisā nānāvaṇṇāni dussāni nānappakārā ābharaṇavikatiyo mālāgandhavilepanāni ca ādāya samantā parivāretvā aṭṭhaṁsu. Tasmiṁ khaṇe sakkassa nisinnāsanaṁ uṇhaṁ ahosi {1.60}. So: “Ko nu kho maṁ imamhā ṭhānā cāvetukāmo” ti upadhārento bodhisattassa alaṅkāretukāmataṁ ñatvā vissakammaṁ āmantesi: “Samma vissakamma, siddhatthakumāro ajja aḍḍharattasamaye mahābhinikkhamanaṁ nikkhamissati, ayamassa pacchimo alaṅkāro, uyyānaṁ gantvā mahāpurisaṁ dibbālaṅkārehi alaṅkarohī” ti. So: “Sādhū” ti paṭissuṇitvā devatānubhāvena taṅkhaṇaṁ yeva upasaṅkamitvā tasseva kappakasadiso hutvā kappakassa hatthato veṭhanadussaṁ gahetvā bodhisattassa sīsaṁ veṭhesi. Bodhisatto hatthasamphasseneva: “Nāyaṁ manusso, devaputto eso” ti aññāsi. Veṭhanena veṭhitamatte sīse moḷiyaṁ maṇiratanākārena dussasahassaṁ abbhuggañchi. Puna veṭhentassa dussasahassanti dasakkhattuṁ veṭhentassa dasa dussasahassāni abbhuggacchiṁsu. “Sīsaṁ khuddakaṁ, dussāni bahūni, kathaṁ abbhuggatānī” ti na cintetabbaṁ. Tesu hi sabbamahantaṁ āmalakapupphappamāṇaṁ, avasesāni kusumbakapupphappamāṇāni ahesuṁ. Bodhisattassa sīsaṁ kiñjakkhagavacchitaṁ viya kuyyakapupphaṁ ahosi.

Athassa sabbālaṅkārapaṭimaṇḍitassa sabbatālāvacaresu sakāni sakāni paṭibhānāni dassayantesu, brāhmaṇesu: “Jayanandā” ti ādivacanehi, sūtamāgadhādīsu nānappakārehi maṅgalavacanatthutighosehi sambhāventesu sabbālaṅkārapaṭimaṇḍitaṁ rathavaraṁ abhiruhi. Tasmiṁ samaye: “Rāhulamātā puttaṁ vijātā” ti sutvā suddhodanamahārājā: “Puttassa me tuṭṭhiṁ nivedethā” ti sāsanaṁ pahiṇi. Bodhisatto taṁ sutvā: “Rāhu jāto, bandhanaṁ jātan”-ti āha. Rājā: “Kiṁ me putto avacā” ti pucchitvā taṁ vacanaṁ sutvā: “Ito paṭṭhāya me nattā rāhulakumāro yeva nāma hotū” ti āha.

Bodhisatto pi kho rathavaraṁ āruyha mahantena yasena atimanoramena sirisobhaggena nagaraṁ pāvisi. Tasmiṁ samaye kisāgotamī nāma khattiyakaññā uparipāsādavaratalagatā nagaraṁ padakkhiṇaṁ kurumānassa bodhisattassa rūpasiriṁ disvā pītisomanassajātā idaṁ udānaṁ udānesi:

Nibbutā nūna sā mātā, nibbuto nūna so pitā,
Nibbutā nūna sā nārī, yassāyaṁ īdiso patī ti.

Bodhisatto {1.61} taṁ sutvā cintesi: “Ayaṁ evamāha ‘evarūpaṁ attabhāvaṁ passantiyā mātu hadayaṁ nibbāyati, pitu hadayaṁ nibbāyati, pajāpatiyā hadayaṁ nibbāyatī’ ti! Kismiṁ nu kho nibbute hadayaṁ nibbutaṁ nāma hotī” ti? Athassa kilesesu virattamānasassa etadahosi: “rāgaggimhi nibbute nibbutaṁ nāma hoti, dosaggimhi nibbute nibbutaṁ nāma hoti, mohaggimhi nibbute nibbutaṁ nāma hoti, mānadiṭṭhi-ādīsu sabbakilesadarathesu nibbutesu nibbutaṁ nāma hoti. Ayaṁ me sussavanaṁ sāvesi, ahañhi nibbānaṁ gavesanto carāmi, ajjeva mayā gharāvāsaṁ chaḍḍetvā nikkhamma pabbajitvā nibbānaṁ gavesituṁ vaṭṭati, ayaṁ imissā ācariyabhāgo hotū” ti kaṇṭhato omuñcitvā kisāgotamiyā satasahassagghanakaṁ muttāhāraṁ pesesi. Sā: “Siddhatthakumāro mayi paṭibaddhacitto hutvā paṇṇākāraṁ pesesī” ti somanassajātā ahosi.

Bodhisatto pi mahantena sirisobhaggena attano pāsādaṁ abhiruhitvā sirisayane nipajji. Tāvadeva ca naṁ sabbālaṅkārapaṭimaṇḍitā naccagītādīsu susikkhitā devakaññā viya rūpasobhaggappattā itthiyo nānātūriyāni gahetvā samparivārayitvā abhiramāpentiyo naccagītavāditāni payojayiṁsu. Bodhisatto kilesesu virattacittatāya naccādīsu anabhirato muhuttaṁ niddaṁ okkami. Tā pi itthiyo: “Yassatthāya mayaṁ naccādīni payojema, so niddaṁ upagato, idāni kimatthaṁ kilamāmā” ti gahitaggahitāni tūriyāni ajjhottharitvā nipajjiṁsu, gandhatelappadīpā jhāyanti. Bodhisatto pabujjhitvā sayanapiṭṭhe pallaṅkena nisinno addasa tā itthiyo tūriyabhaṇḍāni avattharitvā niddāyantiyo: ekaccā paggharitakheḷā, lālākilinnagattā, ekaccā dante khādantiyo, ekaccā kākacchantiyo, ekaccā vippalapantiyo, ekaccā vivaṭamukhā, ekaccā apagatavatthā, pākaṭabībhacchasambādhaṭṭhānā. So tāsaṁ taṁ vippakāraṁ disvā bhiyyosomattāya kāmesu virattacitto ahosi. Tassa alaṅkatapaṭiyattaṁ sakkabhavanasadisam-pi taṁ mahātalaṁ apaviddhanānākuṇapabharitaṁ āmakasusānaṁ viya upaṭṭhāsi, tayo bhavā ādittagehasadisā khāyiṁsu: “upaddutaṁ vata bho, upassaṭṭhaṁ vata bho” ti udānaṁ pavattesi, ativiya pabbajjāya cittaṁ nami.

So: “Ajjeva mayā mahābhinikkhamanaṁ nikkhamituṁ vaṭṭatī” ti sayanā uṭṭhāya dvārasamīpaṁ gantvā: “Ko etthā” ti āha. Ummāre {1.62} sīsaṁ katvā nipanno channo: “Ahaṁ ayyaputta channo” ti āha. “Ahaṁ ajja mahābhinikkhamanaṁ nikkhamitukāmo, ekaṁ me assaṁ kappehī” ti āha. So: “Sādhu devā” ti assabhaṇḍikaṁ gahetvā assasālaṁ gantvā gandhatelapadīpesu jalantesu sumanapaṭṭavitānassa heṭṭhā ramaṇīye bhūmibhāge ṭhitaṁ kaṇḍakaṁ assarājānaṁ disvā: “Ajja mayā imam-eva kappetuṁ vaṭṭatī” ti kaṇḍakaṁ kappesi. So kappiyamāno va aññāsi: “Ayaṁ kappanā atigāḷhā, aññesu divasesu uyyānakīḷādigamane kappanā viya na hoti, mayhaṁ ayyaputto ajja mahābhinikkhamanaṁ nikkhamitukāmo bhavissatī” ti. Tato tuṭṭhamānaso mahāhasitaṁ hasi. So saddo sakalanagaraṁ pattharitvā gaccheyya, devatā pana taṁ saddaṁ nirumbhitvā na kassaci sotuṁ adaṁsu.

Bodhisatto pi kho channaṁ pesetvāva: “Puttaṁ tāva passissāmī” ti cintetvā nisinnapallaṅkato uṭṭhāya rāhulamātāya vasanaṭṭhānaṁ gantvā gabbhadvāraṁ vivari. Tasmiṁ khaṇe antogabbhe gandhatelapadīpo jhāyati, rāhulamātā sumanamallikādīnaṁ pupphānaṁ ambaṇamattena abhippakiṇṇasayane puttassa matthake hatthaṁ ṭhapetvā niddāyati. Bodhisatto ummāre pādaṁ ṭhapetvā ṭhitako va oloketvā: “Sacāhaṁ deviyā hatthaṁ apanetvā mama puttaṁ gaṇhissāmi, devī pabujjhissati, evaṁ me gamanantarāyo bhavissati, buddho hutvāva āgantvā puttaṁ passissāmī” ti pāsādatalato otari. Yaṁ pana jātakaṭṭhakathāyaṁ: “Tadā sattāhajāto rāhulakumāro hotī” ti vuttaṁ, taṁ sesaṭṭhakathāsu natthi, tasmā idam-eva gahetabbaṁ.

Evaṁ bodhisatto pāsādatalā otaritvā assasamīpaṁ gantvā evamāha: “tāta kaṇḍaka, tvaṁ ajja ekarattiṁ maṁ tāraya, ahaṁ taṁ nissāya buddho hutvā sadevakaṁ lokaṁ tāressāmī” ti. Tato ullaṅghitvā kaṇḍakassa piṭṭhiṁ abhiruhi. Kaṇḍako gīvato paṭṭhāya āyāmena aṭṭhārasahattho hoti tadanucchavikena ubbedhena samannāgato thāmajavasampanno sabbaseto dhotasaṅkhasadiso. So sace haseyya vā padasaddaṁ vā kareyya, saddo sakalanagaraṁ avatthareyya. Tasmā devatā attano ānubhāvena tassa yathā na koci suṇāti, evaṁ hasitasaddaṁ sannirumbhitvā akkamanaakkamanapadavāre hatthatalāni upanāmesuṁ. Bodhisatto assavarassa piṭṭhivemajjhagato channaṁ assassa {1.63} vāladhiṁ gāhāpetvā aḍḍharattasamaye mahādvārasamīpaṁ patto. Tadā pana rājā: “Evaṁ bodhisatto yāya kāyaci velāya nagaradvāraṁ vivaritvā nikkhamituṁ na sakkhissatī” ti dvīsu dvārakavāṭesu ekekaṁ purisasahassena vivaritabbaṁ kārāpesi. Bodhisatto thāmabalasampanno, hatthigaṇanāya koṭisahassahatthīnaṁ balaṁ dhāreti, purisagaṇanāya dasakoṭisahassapurisānaṁ. So cintesi: “Sace dvāraṁ na vivarīyati, ajja kaṇḍakassa piṭṭhe nisinno va vāladhiṁ gahetvā ṭhitena channena saddhiṁ yeva kaṇḍakaṁ ūrūhi nippīḷetvā aṭṭhārasahatthubbedhaṁ pākāraṁ uppatitvā atikkamissāmī” ti. Channo pi cintesi: “Sace dvāraṁ na vivarīyati, ahaṁ ayyaputtaṁ khandhe nisīdāpetvā kaṇḍakaṁ dakkhiṇena hatthena kucchiyaṁ parikkhipanto upakacchantare katvā pākāraṁ uppatitvā atikkamissāmī” ti. Kaṇḍako pi cintesi: “Sace dvāraṁ na vivarīyati, ahaṁ attano sāmikaṁ piṭṭhiyaṁ yathānisinnam-eva channena vāladhiṁ gahetvā ṭhitena saddhiṁ yeva ukkhipitvā pākāraṁ uppatitvā atikkamissāmī” ti. Sace dvāraṁ na avāpurīyittha, yathācintitam-eva tesu tīsu janesu aññataro sampādeyya. Dvāre adhivatthā devatā pana dvāraṁ vivari.

Tasmiṁ yeva khaṇe māro: “Bodhisattaṁ nivattessāmī” ti āgantvā ākāse ṭhito āha: “mārisa, mā nikkhama, ito te sattame divase cakkaratanaṁ pātubhavissati, dvisahassaparittadīpaparivārānaṁ catunnaṁ mahādīpānaṁ rajjaṁ kāressasi, nivatta mārisā” ti. “Kosi tvan”-ti? “Ahaṁ vasavattī” ti. “Māra, jānāmahaṁ mayhaṁ cakkaratanassa pātubhāvaṁ, anatthikohaṁ rajjena, dasasahassilokadhātuṁ unnādetvā buddho bhavissāmī” ti āha. Māro: “Ito dāni te paṭṭhāya kāmavitakkaṁ vā byāpādavitakkaṁ vā vihiṁsāvitakkaṁ vā cintitakāle jānissāmī” ti otārāpekkho chāyā viya anapagacchanto anubandhi.

Bodhisatto pi hatthagataṁ cakkavattirajjaṁ kheḷapiṇḍaṁ viya anapekkho chaḍḍetvā mahantena sakkārena nagarā nikkhami āsāḷhipuṇṇamāya uttarāsāḷhanakkhatte vattamāne. Nikkhamitvā ca puna nagaraṁ oloketukāmo jāto. Evañca panassa citte uppannamatte yeva: “Mahāpurisa, na tayā nivattitvā olokanakammaṁ katan”-ti vadamānā viya mahāpathavī kulālacakkaṁ viya bhijjitvā parivatti. Bodhisatto nagarābhimukho ṭhatvā nagaraṁ oloketvā tasmiṁ pathavippadese kaṇḍakanivattanacetiyaṭṭhānaṁ dassetvā gantabbamaggābhimukhaṁ kaṇḍakaṁ katvā {1.64} pāyāsi mahantena sakkārena uḷārena sirisobhaggena. Tadā kirassa devatā purato saṭṭhi ukkāsahassāni dhārayiṁsu, pacchato saṭṭhi, dakkhiṇapassato saṭṭhi, vāmapassato saṭṭhi, aparā devatā cakkavāḷamukhavaṭṭiyaṁ aparimāṇā ukkā dhārayiṁsu, aparā devatā ca nāgasupaṇṇādayo ca dibbehi gandhehi mālāhi cuṇṇehi dhūmehi pūjayamānā gacchanti. Pāricchattakapupphehi ceva mandāravapupphehi ca ghanameghavuṭṭhikāle dhārāhi viya nabhaṁ nirantaraṁ ahosi, dibbāni saṁgītāni pavattiṁsu, samantato aṭṭhasaṭṭhi tūriyasatasahassāni pavajjiṁsu, samuddakucchiyaṁ meghatthanitakālo viya yugandharakucchiyaṁ sāgaranigghosakālo viya vattati.

Iminā sirisobhaggena gacchanto bodhisatto ekaratteneva tīṇi rajjāni atikkamma tiṁsayojanamatthake anomānadītīraṁ pāpuṇi. “Kiṁ pana asso tato paraṁ gantuṁ na sakkotī” ti? “No, na sakko” ti. So hi ekaṁ cakkavāḷagabbhaṁ nābhiyā ṭhitacakkassa nemivaṭṭiṁ maddanto viya antantena caritvā purepātarāsam-eva āgantvā attano sampāditaṁ bhattaṁ bhuñjituṁ samattho. Tadā pana devanāgasupaṇṇādīhi ākāse ṭhatvā ossaṭṭhehi gandhamālādīhi yāva ūruppadesā sañchannaṁ sarīraṁ ākaḍḍhitvā gandhamālājaṭaṁ chindantassa atippapañco ahosi, tasmā tiṁsayojanamattam-eva agamāsi. Atha bodhisatto nadītīre ṭhatvā channaṁ pucchi: “kinnāmā ayaṁ nadī” ti? “Anomā nāma, devā” ti. “Amhākam-pi pabbajjā anomā bhavissatī” ti paṇhiyā ghaṭṭento assassa saññaṁ adāsi. Asso uppatitvā aṭṭhūsabhavitthārāya nadiyā pārimatīre aṭṭhāsi.

Bodhisatto assapiṭṭhito oruyha rajatapaṭṭasadise vālukāpuline ṭhatvā channaṁ āmantesi: “samma, channa, tvaṁ mayhaṁ ābharaṇāni ceva kaṇḍakañca ādāya gaccha, ahaṁ pabbajissāmī” ti. “Aham pi, deva, pabbajissāmī” ti. Bodhisatto: “Na labbhā tayā pabbajituṁ, gaccha tvan”-ti tikkhattuṁ paṭibāhitvā ābharaṇāni ceva kaṇḍakañca paṭicchāpetvā cintesi: “Ime mayhaṁ kesā samaṇasāruppā na hontī” ti. Añño bodhisattassa kese chindituṁ yuttarūpo natthi, tato: “Sayam-eva khaggena chindissāmī” ti dakkhiṇena hatthena asiṁ gaṇhitvā vāmahatthena moḷiyā saddhiṁ cūḷaṁ gahetvā chindi, kesā dvaṅgulamattā hutvā dakkhiṇato āvattamānā sīsaṁ allīyiṁsu. Tesaṁ yāvajīvaṁ tadeva pamāṇaṁ ahosi, massu ca tadanurūpaṁ, puna kesamassuohāraṇakiccaṁ nāma nāhosi. Bodhisatto {1.65} saha moḷiyā cuḷaṁ gahetvā: “Sacāhaṁ buddho bhavissāmi, ākāse tiṭṭhatu, no ce, bhūmiyaṁ patatū” ti antalikkhe khi pi. Taṁ cūḷāmaṇiveṭhanaṁ yojanappamāṇaṁ ṭhānaṁ gantvā ākāse aṭṭhāsi. Sakko devarājā dibbacakkhunā oloketvā yojaniyaratanacaṅkoṭakena sampaṭicchitvā tāvatiṁsabhavane cūḷāmaṇicetiyaṁ nāma patiṭṭhāpesi.

Chetvāna moḷiṁ varagandhavāsitaṁ, vehāyasaṁ ukkhi pi aggapuggalo,
Sahassanetto sirasā paṭiggahi, suvaṇṇacaṅkoṭavarena vāsavo ti.

Puna bodhisatto cintesi: “Imāni kāsikavatthāni mayhaṁ na samaṇasāruppānī” ti. Athassa kassapabuddhakāle purāṇasahāyako ghaṭīkāramahābrahmā ekaṁ buddhantaraṁ jaraṁ apattena mittabhāvena cintesi: “ajja me sahāyako mahābhinikkhamanaṁ nikkhanto, samaṇaparikkhāramassa gahetvā gacchissāmī” ti.

Ticīvarañca patto ca, vāsī sūci ca bandhanaṁ,
Parissāvanena aṭṭhete, yuttayogassa bhikkhuno ti.

Ime aṭṭha samaṇaparikkhāre āharitvā adāsi. Bodhisatto arahaddhajaṁ nivāsetvā uttamapabbajjāvesaṁ gaṇhitvā: “Channa, mama vacanena mātāpitūnaṁ ārogyaṁ vadehī” ti vatvā uyyojesi. Channo bodhisattaṁ vanditvā padakkhiṇaṁ katvā pakkāmi. Kaṇḍako pana channena saddhiṁ mantayamānassa bodhisattassa vacanaṁ suṇanto ṭhatvā: “Natthi dāni mayhaṁ puna sāmino dassanan”-ti cakkhupathaṁ vijahanto sokaṁ adhivāsetuṁ asakkonto hadayena phalitena kālaṁ katvā tāvatiṁsabhavane kaṇḍako nāma devaputto hutvā nibbatti. Channassa paṭhamaṁ eko va soko ahosi, kaṇḍakassa pana kālakiriyāya dutiyena sokena pīḷito rodanto paridevanto nagaraṁ agamāsi.

Bodhisatto pi pabbajitvā tasmiṁ yeva padese anupiyaṁ nāma ambavanaṁ atthi, tattha sattāhaṁ pabbajjāsukhena vītināmetvā ekadivaseneva {1.66} tiṁsayojanamaggaṁ padasā gantvā rājagahaṁ pāvisi. Pavisitvā sapadānaṁ piṇḍāya cari. Sakalanagaraṁ bodhisattassa rūpadassanena dhanapālakena paviṭṭharājagahaṁ viya asurindena paviṭṭhadevanagaraṁ viya ca saṅkhobhaṁ agamāsi. Rājapurisā gantvā: “Deva, evarūpo nāma satto nagare piṇḍāya carati, ‘devo vā manusso vā nāgo vā supaṇṇo vā ko nāmeso’ ti na jānāmā” ti ārocesuṁ. Rājā pāsādatale ṭhatvā mahāpurisaṁ disvā acchariyabbhutajāto purise āṇāpesi: “gacchatha bhaṇe, vīmaṁsatha, sace amanusso bhavissati, nagarā nikkhamitvā antaradhāyissati, sace devatā bhavissati, ākāsena gacchissati, sace nāgo bhavissati, pathaviyaṁ nimujjitvā gamissati, sace manusso bhavissati, yathāladdhaṁ bhikkhaṁ paribhuñjissatī” ti.

Mahāpuriso pi kho missakabhattaṁ saṁharitvā: “Alaṁ me ettakaṁ yāpanāyā” ti ñatvā paviṭṭhadvāreneva nagarā nikkhamitvā paṇḍavapabbatacchāyāya puratthābhimukho nisīditvā āhāraṁ paribhuñjituṁ āraddho. Athassa antāni parivattitvā mukhena nikkhamanākārappattāni viya ahesuṁ. Tato tena attabhāvena evarūpassa āhārassa cakkhunā pi adiṭṭhapubbatāya tena paṭikūlāhārena aṭṭiyamāno evaṁ attanāva attānaṁ ovadi: “Siddhattha, tvaṁ sulabhannapāne kule tivassikagandhasālibhojanaṁ nānaggarasehi bhuñjanaṭṭhāne nibbattitvā pi ekaṁ paṁsukūlikaṁ disvā ‘kadā nu kho aham-pi evarūpo hutvā piṇḍāya caritvā bhuñjissāmi, bhavissati nu kho me so kālo’ ti cintetvā nikkhanto, idāni kiṁ nāmetaṁ karosī” ti. Evaṁ attanāva attānaṁ ovaditvā nibbikāro hutvā āhāraṁ paribhuñji.

Rājapurisā taṁ pavattiṁ disvā gantvā rañño ārocesuṁ. Rājā dūtavacanaṁ sutvā vegena nagarā nikkhamitvā bodhisattassa santikaṁ gantvā iriyāpathasmiṁ yeva pasīditvā bodhisattassa sabbaṁ issariyaṁ niyyādesi. Bodhisatto: “Mayhaṁ, mahārāja, vatthukāmehi vā kilesakāmehi vā attho natthi, ahaṁ paramābhisambodhiṁ patthayanto nikkhanto” ti āha. Rājā anekappakāraṁ yācanto pi tassa cittaṁ alabhitvā: “Addhā tvaṁ buddho bhavissasi, buddhabhūtena pana te paṭhamaṁ mama vijitaṁ āgantabban”-ti paṭiññaṁ gaṇhi. Ayamettha saṅkhepo, vitthāro pana: “Pabbajjaṁ kittayissāmi, yathā pabbaji cakkhumā” ti imaṁ pabbajjāsuttaṁ (Snp. 3.1) saddhiṁ aṭṭhakathāya oloketvā veditabbo.

Bodhisatto pi rañño paṭiññaṁ datvā anupubbena cārikaṁ caramāno āḷārañca kālāmaṁ udakañca rāmaputtaṁ upasaṅkamitvā samāpattiyo nibbattetvā: “Nāyaṁ maggo bodhāyā” ti tam-pi {1.67} samāpattibhāvanaṁ analaṅkaritvā sadevakassa lokassa attano thāmavīriyasandassanatthaṁ mahāpadhānaṁ padahitukāmo uruvelaṁ gantvā: “Ramaṇīyo vatāyaṁ bhūmibhāgo” ti tattheva vāsaṁ upagantvā mahāpadhānaṁ padahi. Te pi kho koṇḍaññappamukhā pañca pabbajitā gāmanigamarājadhānīsu bhikkhāya carantā tattha bodhisattaṁ sampāpuṇiṁsu. Atha naṁ chabbassāni mahāpadhānaṁ padahantaṁ: “Idāni buddho bhavissati, idāni buddho bhavissatī” ti pariveṇasammajjanādikāya vattapaṭipattiyā upaṭṭhahamānā santikāvacarāvassa ahesuṁ. Bodhisatto pi kho: “Koṭippattaṁ dukkarakāriyaṁ karissāmī” ti ekatilataṇḍulādīhi pi vītināmesi, sabbaso pi āhārūpacchedaṁ akāsi, devatā pi lomakūpehi ojaṁ upasaṁharamānā paṭikkhi pi.

Athassa tāya nirāhāratāya paramakasimānappattakāyassa suvaṇṇavaṇṇo kāyo kāḷavaṇṇo ahosi. Bāttiṁsamahāpurisalakkhaṇāni paṭicchannāni ahesuṁ. Appekadā appāṇakaṁ jhānaṁ jhāyanto mahāvedanāhi abhitunno visaññībhūto caṅkamanakoṭiyaṁ patati. Atha naṁ ekaccā devatā: “Kālakato samaṇo gotamo” ti vadanti, ekaccā: “Vihāroveso arahatan”-ti āhaṁsu. Tattha yāsaṁ: “Kālakato” ti ahosi, tā gantvā suddhodanamahārājassa ārocesuṁ: “Tumhākaṁ putto kālakato” ti. Mama putto buddho hutvā kālakato, ahutvāti? Buddho bhavituṁ nāsakkhi, padhānabhūmiyaṁ yeva patitvā kālakatoti. Idaṁ sutvā rājā: “Nāhaṁ saddahāmi, mama puttassa bodhiṁ appatvā kālakiriyā nāma natthī” ti paṭikkhi pi. Kasmā pana rājā na saddahatīti? Kāḷadevīlatāpasassa vandāpanadivase jamburukkhamūle ca pāṭihāriyānaṁ diṭṭhattā.

Puna bodhisatte saññaṁ paṭilabhitvā uṭṭhite tā devatā gantvā: “Arogo te mahārāja putto” ti ārocenti. Rājā: “Jānāmahaṁ puttassa amaraṇabhāvan”-ti vadati. Mahāsattassa chabbassāni dukkarakāriyaṁ karontassa ākāse gaṇṭhikaraṇakālo viya ahosi. So: “Ayaṁ dukkarakārikā nāma bodhāya maggo na hotī” ti oḷārikaṁ āhāraṁ āhāretuṁ gāmanigamesu piṇḍāya caritvā āhāraṁ āhari, athassa bāttiṁsamahāpurisalakkhaṇāni pākatikāni ahesuṁ, kāyo suvaṇṇavaṇṇo ahosi. Pañcavaggiyā bhikkhū: “Ayaṁ chabbassāni dukkarakārikaṁ karonto pi sabbaññutaṁ paṭivijjhituṁ nāsakkhi, idāni gāmādīsu {1.68} piṇḍāya caritvā oḷārikaṁ āhāraṁ āhariyamāno kiṁ sakkhissati, bāhuliko esa padhānavibbhanto, sīsaṁ nhāyitukāmassa ussāvabindutakkanaṁ viya amhākaṁ etassa santikā visesatakkanaṁ, kiṁ no iminā” ti mahāpurisaṁ pahāya attano attano pattacīvaraṁ gahetvā aṭṭhārasayojanamaggaṁ gantvā isipatanaṁ pavisiṁsu.

Tena kho pana samayena uruvelāyaṁ senānigame senānikuṭumbikassa gehe nibbattā sujātā nāma dārikā vayappattā ekasmiṁ nigrodharukkhe patthanaṁ akāsi: “Sace samajātikaṁ kulagharaṁ gantvā paṭhamagabbhe puttaṁ labhissāmi, anusaṁvaccharaṁ te satasahassapariccāgena balikammaṁ karissāmī” ti. Tassā sā patthanā samijjhi. Sā mahāsattassa dukkarakārikaṁ karontassa chaṭṭhe vasse paripuṇṇe visākhapuṇṇamāyaṁ balikammaṁ kātukāmā hutvā puretaraṁ dhenusahassaṁ laṭṭhimadhukavane carāpetvā tāsaṁ khīraṁ pañca dhenusatāni pāyetvā tāsaṁ khīraṁ aḍḍhatiyānīti evaṁ yāva soḷasannaṁ dhenūnaṁ khīraṁ aṭṭha dhenuyo pivanti, tāva khīrassa bahalatañca madhuratañca ojavantatañca patthayamānā khīraparivattanaṁ nāma akāsi. Sā visākhapuṇṇamadivase: “Pāto va balikammaṁ karissāmī” ti rattiyā paccūsasamayaṁ paccuṭṭhāya tā aṭṭha dhenuyo duhāpesi. Vacchakā dhenūnaṁ thanamūlaṁ nāgamiṁsu, thanamūle pana navabhājane upanītamatte attano dhammatāya khīradhārā pavattiṁsu. Taṁ acchariyaṁ disvā sujātā sahattheneva khīraṁ gahetvā navabhājane pakkhipitvā sahattheneva aggiṁ katvā pacituṁ ārabhi.

Tasmiṁ pāyāse paccamāne mahantamahantā bubbuḷā uṭṭhahitvā dakkhiṇāvattā hutvā sañcaranti, ekaphusitam-pi bahi na patati, uddhanato appamattako pi dhūmo na uṭṭhahati. Tasmiṁ samaye cattāro lokapālā āgantvā uddhane ārakkhaṁ gaṇhiṁsu, mahābrahmā chattaṁ dhāresi, sakko alātāni samānento aggiṁ jālesi. Devatā dvisahassadīpaparivāresu catūsu mahādīpesu devānañca manussānañca upakappanaojaṁ attano devānubhāvena daṇḍakabaddhaṁ madhupaṭalaṁ pīḷetvā madhuṁ gaṇhamānā viya saṁharitvā tattha pakkhipiṁsu. Aññesu hi kālesu devatā kabaḷe kabaḷe ojaṁ pakkhipanti, sambodhidivase ca pana parinibbānadivase ca ukkhaliyaṁ yeva pakkhipanti. Sujātā ekadivase yeva {1.69} tattha attano pākaṭāni anekāni acchariyāni disvā puṇṇaṁ dāsiṁ āmantesi: “Amma puṇṇe, ajja amhākaṁ devatā ativiya pasannā, mayā ettake kāle evarūpaṁ acchariyaṁ nāma na diṭṭhapubbaṁ, vegena gantvā devaṭṭhānaṁ paṭijaggāhī” ti. Sā: “Sādhu, ayye” ti tassā vacanaṁ sampaṭicchitvā turitaturitā rukkhamūlaṁ agamāsi.

Bodhisatto pi kho tasmiṁ rattibhāge pañca mahāsupine disvā pariggaṇhanto: “Nissaṁsayenāhaṁ ajja buddho bhavissāmī” ti katasanniṭṭhāno tassā rattiyā accayena katasarīrapaṭijaggano bhikkhācārakālaṁ āgamayamāno pāto va āgantvā tasmiṁ rukkhamūle nisīdi attano pabhāya sakalarukkhaṁ obhāsayamāno. Atha kho sā puṇṇā āgantvā addasa bodhisattaṁ rukkhamūle pācīnalokadhātuṁ olokayamānaṁ nisinnaṁ, sarīrato cassa nikkhantāhi pabhāhi sakalarukkhaṁ suvaṇṇavaṇṇaṁ. Disvā tassā etadahosi: “ajja amhākaṁ devatā rukkhato oruyha sahattheneva balikammaṁ sampaṭicchituṁ nisinnā maññe” ti ubbegappattā hutvā vegenāgantvā sujātāya etamatthaṁ ārocesi.

Sujātā tassā vacanaṁ sutvā tuṭṭhamānasā hutvā: “Ajja dāni paṭṭhāya mama jeṭṭhadhītuṭṭhāne tiṭṭhāhī” ti dhītu anucchavikaṁ sabbālaṅkāraṁ adāsi. Yasmā pana buddhabhāvaṁ pāpuṇanadivase satasahassagghanikaṁ suvaṇṇapātiṁ laddhuṁ vaṭṭati, tasmā sā: “Suvaṇṇapātiyaṁ pāyāsaṁ pakkhipissāmī” ti cittaṁ uppādetvā satasahassagghanikaṁ suvaṇṇapātiṁ nīharāpetvā tattha pāyāsaṁ pakkhipitukāmā pakkabhājanaṁ āvajjesi. ‘Sabbo pāyāso padumapattā udakaṁ viya vinivattitvā pātiyaṁ patiṭṭhāsi, ekapātipūramatto va ahosi’. Sā taṁ pātiṁ aññāya suvaṇṇapātiyā paṭikujjitvā odātavatthena veṭhetvā sabbālaṅkārehi attabhāvaṁ alaṅkaritvā taṁ pātiṁ attano sīse ṭhapetvā mahantena ānubhāvena nigrodharukkhamūlaṁ gantvā bodhisattaṁ oloketvā balavasomanassajātā: “Rukkhadevatā” ti saññāya diṭṭhaṭṭhānato paṭṭhāya onatonatā gantvā sīsato pātiṁ otāretvā vivaritvā suvaṇṇabhiṅkārena gandhapupphavāsitaṁ udakaṁ gahetvā bodhisattaṁ upagantvā aṭṭhāsi. Ghaṭīkāramahābrahmunā dinno mattikāpatto ettakaṁ addhānaṁ bodhisattaṁ avijahitvā tasmiṁ khaṇe adassanaṁ gato, bodhisatto pattaṁ apassanto dakkhiṇahatthaṁ pasāretvā udakaṁ sampaṭicchi. Sujātā saheva pātiyā pāyāsaṁ mahāpurisassa hatthe ṭhapesi, mahāpuriso sujātaṁ olokesi. Sā ākāraṁ sallakkhetvā: “Ayya, mayā tumhākaṁ pariccattaṁ, gaṇhitvā yathāruciṁ gacchathā” ti vanditvā: “Yathā mayhaṁ manoratho nipphanno {1.70}, evaṁ tumhākam-pi nipphajjatū” ti vatvā satasahassagghanikāya suvaṇṇapātiyā purāṇapaṇṇe viya anapekkhā hutvā pakkāmi.

Bodhisatto pi kho nisinnaṭṭhānā uṭṭhāya rukkhaṁ padakkhiṇaṁ katvā pātiṁ ādāya nerañjarāya tīraṁ gantvā anekesaṁ bodhisattasahassānaṁ abhisambujjhanadivase otaritvā nhānaṭṭhānaṁ suppatiṭṭhitatitthaṁ nāma atthi, tassa tīre pātiṁ ṭhapetvā otaritvā nhatvā anekabuddhasatasahassānaṁ nivāsanaṁ arahaddhajaṁ nivāsetvā puratthābhimukho nisīditvā ekaṭṭhitālapakkappamāṇe ekūnapaññāsa piṇḍe katvā sabbaṁ appodakaṁ madhupāyāsaṁ paribhuñji. So eva hissa buddhabhūtassa sattasattāhaṁ bodhimaṇḍe vasantassa ekūnapaññāsa divasāni āhāro ahosi. Ettakaṁ kālaṁ neva añño āhāro atthi, na nhānaṁ, na mukhadhovanaṁ, na sarīravaḷañjo, jhānasukhena maggasukhena phalasukhena ca vītināmesi. Taṁ pana pāyāsaṁ paribhuñjitvā suvaṇṇapātiṁ gahetvā: “Sacāhaṁ, ajja buddho bhavituṁ sakkhissāmi, ayaṁ pāti paṭisotaṁ gacchatu, no ce sakkhissāmi, anusotaṁ gacchatū” ti vatvā nadīsote pakkhi pi. Sā sotaṁ chindamānā nadīmajjhaṁ gantvā majjhamajjhaṭṭhāneneva javasampanno asso viya asītihatthamattaṭṭhānaṁ paṭisotaṁ gantvā ekasmiṁ āvaṭṭe nimujjitvā kāḷanāgarājabhavanaṁ gantvā tiṇṇaṁ buddhānaṁ paribhogapātiyo: “Kili kilī” ti ravaṁ kārayamānā paharitvāva tāsaṁ sabbaheṭṭhimā hutvā aṭṭhāsi. Kāḷo nāgarājā taṁ saddaṁ sutvā: “Hiyyo eko buddho nibbatto, puna ajja eko nibbatto” ti vatvā anekehi padasatehi thutiyo vadamāno uṭṭhāsi. Tassa kira mahāpathaviyā ekayojanatigāvutappamāṇaṁ nabhaṁ pūretvā ārohanakālo: “Ajja vā hiyyo vā” ti sadiso ahosi.

Bodhisatto pi nadītīramhi supupphitasālavane divāvihāraṁ katvā sāyanhasamaye pupphānaṁ vaṇṭato muccanakāle devatāhi alaṅkatena aṭṭhūsabhavitthārena maggena sīho viya vijambhamāno bodhirukkhābhimukho pāyāsi. Nāgayakkhasupaṇṇādayo dibbehi gandhapupphādīhi pūjayiṁsu, dibbasaṅgītādīni pavattayiṁsu, dasasahassī lokadhātu ekagandhā ekamālā ekasādhukārā ahosi. Tasmiṁ samaye sotthiyo nāma tiṇahārako tiṇaṁ ādāya paṭipathe āgacchanto mahāpurisassa ākāraṁ ñatvā aṭṭha tiṇamuṭṭhiyo adāsi. Bodhisatto tiṇaṁ gahetvā bodhimaṇḍaṁ {1.71} āruyha dakkhiṇadisābhāge uttarābhimukho aṭṭhāsi. Tasmiṁ khaṇe dakkhiṇacakkavāḷaṁ osīditvā heṭṭhā avīcisampattaṁ viya ahosi, uttaracakkavāḷaṁ ullaṅghitvā upari bhavaggappattaṁ viya ahosi. Bodhisatto: “Idaṁ sambodhiṁ pāpuṇanaṭṭhānaṁ na bhavissati maññe” ti padakkhiṇaṁ karonto pacchimadisābhāgaṁ gantvā puratthābhimukho aṭṭhāsi, tato pacchimacakkavāḷaṁ osīditvā heṭṭhā avīcisampattaṁ viya ahosi, puratthimacakkavāḷaṁ ullaṅghitvā upari bhavaggappattaṁ viya ahosi. Ṭhitaṭṭhitaṭṭhāne kirassa nemivaṭṭipariyante akkante nābhiyā patiṭṭhitamahāsakaṭacakkaṁ viya mahāpathavī onatunnatā ahosi. Bodhisatto: “Idam-pi sambodhiṁ pāpuṇanaṭṭhānaṁ na bhavissati maññe” ti padakkhiṇaṁ karonto uttaradisābhāgaṁ gantvā dakkhiṇābhimukho aṭṭhāsi, tato uttaracakkavāḷaṁ osīditvā heṭṭhā avīcisampattaṁ viya ahosi, dakkhiṇacakkavāḷaṁ ullaṅghitvā upari bhavaggappattaṁ viya ahosi. Bodhisatto: “Idam-pi sambodhiṁ pāpuṇanaṭṭhānaṁ na bhavissati maññe” ti padakkhiṇaṁ karonto puratthimadisābhāgaṁ gantvā pacchimābhimukho aṭṭhāsi. Puratthimadisābhāge pana sabbabuddhānaṁ pallaṅkaṭṭhānaṁ, taṁ neva chambhati, na kampati. Mahāsatto: “Idaṁ sabbabuddhānaṁ avijahitaṁ acalaṭṭhānaṁ kilesapañjaraviddhaṁsanaṭṭhānan”-ti ñatvā tāni tiṇāni agge gahetvā cālesi, tāvadeva cuddasahattho pallaṅko ahosi. Tāni pi kho tiṇāni tathārūpena saṇṭhānena saṇṭhahiṁsu, yathārūpaṁ sukusalo pi cittakāro vā potthakāro vā ālikhitum-pi samattho natthi. Bodhisatto bodhikkhandhaṁ piṭṭhito katvā puratthābhimukho daḷhamānaso hutvā:

Kāmaṁ taco ca nhāru ca, aṭṭhi ca avasissatu,
Upasussatu nissesaṁ, sarīre maṁsalohitaṁ.

Na tvevāhaṁ sammāsambodhiṁ appatvā imaṁ pallaṅkaṁ bhindissāmīti asanisatasannipātena pi abhejjarūpaṁ aparājitapallaṅkaṁ ābhujitvā nisīdi.

Tasmiṁ samaye māro devaputto: “Siddhatthakumāro mayhaṁ vasaṁ atikkamitukāmo, na dānissa atikkamituṁ dassāmī” ti mārabalassa santikaṁ gantvā etamatthaṁ ārocetvā māraghosanaṁ nāma ghosāpetvā mārabalaṁ ādāya nikkhami. Sā mārasenā mārassa purato dvādasayojanā hoti, dakkhiṇato ca vāmato ca dvādasayojanā, pacchato yāva cakkavāḷapariyantaṁ katvā ṭhitā, uddhaṁ navayojanubbedhā, yassā unnadantiyā unnādasaddo yojanasahassato {1.72} paṭṭhāya pathaviundriyanasaddo viya suyyati. Atha māro devaputto diyaḍḍhayojanasatikaṁ girimekhalaṁ nāma hatthiṁ abhiruhitvā bāhusahassaṁ māpetvā nānāvudhāni aggahesi. Avasesāya pi māraparisāya dve janā ekasadisaṁ āvudhaṁ na gaṇhiṁsu, nānappakāravaṇṇā nānappakāramukhā hutvā mahāsattaṁ ajjhottharamānā āgamiṁsu.

Dasasahassacakkavāḷadevatā pana mahāsattassa thutiyo vadamānā aṭṭhaṁsu. Sakko devarājā vijayuttarasaṅkhaṁ dhamamāno aṭṭhāsi. So kira saṅkho vīsahatthasatiko hoti. Sakiṁ vātaṁ gāhāpetvā dhamanto cattāro māse saddaṁ karitvā nissaddo hoti. Mahākāḷanāgarājā atirekapadasatena vaṇṇaṁ vadanto aṭṭhāsi, mahābrahmā setacchattaṁ dhārayamāno aṭṭhāsi. Mārabale pana bodhimaṇḍaṁ upasaṅkamante tesaṁ eko pi ṭhātuṁ nāsakkhi, sammukhasammukhaṭṭhāneneva palāyiṁsu. Kāḷo nāgarājā pathaviyaṁ nimujjitvā pañcayojanasatikaṁ mañjerikanāgabhavanaṁ gantvā ubhohi hatthehi mukhaṁ pidahitvā nipanno. Sakko vijayuttarasaṅkhaṁ piṭṭhiyaṁ katvā cakkavāḷamukhavaṭṭiyaṁ aṭṭhāsi. Mahābrahmā setacchattaṁ cakkavāḷakoṭiyaṁ ṭhapetvā brahmalokam-eva agamāsi. Ekā devatā pi ṭhātuṁ samatthā nāhosi, mahāpuriso ekako va nisīdi.

Māro pi attano parisaṁ āha: “Tātā suddhodanaputtena siddhatthena sadiso añño puriso nāma natthi, mayaṁ sammukhā yuddhaṁ dātuṁ na sakkhissāma, pacchābhāgena dassāmā” ti. Mahāpuriso pi tīṇi passāni oloketvā sabbadevatānaṁ palātattā suññāni addasa. Puna uttarapassena mārabalaṁ ajjhottharamānaṁ disvā: “Ayaṁ ettako jano maṁ ekakaṁ sandhāya mahantaṁ vāyāmaṁ parakkamaṁ karoti, imasmiṁ ṭhāne mayhaṁ mātā vā pitā vā bhātā vā añño vā koci ñātako natthi, imā pana dasa pāramiyo va mayhaṁ dīgharattaṁ puṭṭhaparijanasadisā, tasmā pāramiyo va phalakaṁ katvā pāramisattheneva paharitvā ayaṁ balakāyo mayā viddhaṁsetuṁ vaṭṭatī” ti dasa pāramiyo āvajjamāno nisīdi.

Atha kho māro devaputto: “Eteneva siddhatthaṁ palāpessāmī” ti vātamaṇḍalaṁ samuṭṭhāpesi. Taṅkhaṇaṁ yeva puratthimādibhedā vātā samuṭṭhahitvā aḍḍhayojanaekayojanadviyojanatiyojanappamāṇāni {1.73} pabbatakūṭāni padāletvā vanagaccharukkhādīni ummūletvā samantā gāmanigame cuṇṇavicuṇṇaṁ kātuṁ samatthā pi mahāpurisassa puññatejena vihatānubhāvā bodhisattaṁ patvā cīvarakaṇṇamattam-pi cāletuṁ nāsakkhiṁsu. Tato: “Udakena na ajjhottharitvā māressāmī” ti mahāvassaṁ samuṭṭhāpesi. Tassānubhāvena uparūpari satapaṭalasahassapaṭalādibhedā valāhakā uṭṭhahitvā vassiṁsu. Vuṭṭhidhārāvegena pathavī chiddā ahosi. Vanarukkhādīnaṁ uparibhāgena mahāmegho āgantvā mahāsattassa cīvare ussāvabinduṭṭhānamattam-pi temetuṁ nāsakkhi. Tato pāsāṇavassaṁ samuṭṭhāpesi. Mahantāni mahantāni pabbatakūṭāni dhūmāyantāni pajjalantāni ākāsenāgantvā bodhisattaṁ patvā dibbamālāguḷabhāvaṁ āpajjiṁsu. Tato paharaṇavassaṁ samuṭṭhāpesi. Ekatodhārāubhatodhārāasisattikhurappādayo dhūmāyantā pajjalantā ākāsenāgantvā bodhisattaṁ patvā dibbapupphāni ahesuṁ. Tato aṅgāravassaṁ samuṭṭhāpesi. Kiṁsukavaṇṇā aṅgārā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā vikiriṁsu. Tato kukkuḷavassaṁ samuṭṭhāpesi. Accuṇho aggivaṇṇo kukkuḷo ākāsenāgantvā bodhisattassa pādamūle dibbacandanacuṇṇaṁ hutvā nipati. Tato vālukāvassaṁ samuṭṭhāpesi. Atisukhumavālukā dhūmāyantā pajjalantā ākāsenāgantvā bodhisattassa pādamūle dibbapupphāni hutvā nipatiṁsu. Tato kalalavassaṁ samuṭṭhāpesi. Taṁ kalalaṁ dhūmāyantaṁ pajjalantaṁ ākāsenāgantvā bodhisattassa pādamūle dibbavilepanaṁ hutvā nipati. Tato: “Iminā bhiṁsetvā siddhatthaṁ palāpessāmī” ti andhakāraṁ samuṭṭhāpesi. Taṁ caturaṅgasamannāgataṁ viya mahātamaṁ hutvā bodhisattaṁ patvā sūriyappabhāvihataṁ viya andhakāraṁ antaradhāyi.

Evaṁ māro imāhi navahi vātavassapāsāṇapaharaṇaaṅgārakukkuḷavālukākalalaandhakāravuṭṭhīhi bodhisattaṁ palāpetuṁ asakkonto: “Kiṁ bhaṇe, tiṭṭhatha, imaṁ siddhatthakumāraṁ gaṇhatha hanatha palāpethā” ti parisaṁ āṇāpetvā sayam-pi girimekhalassa hatthino khandhe nisinno cakkāvudhaṁ ādāya bodhisattaṁ upasaṅkamitvā: “Siddhattha uṭṭhāhi etasmā pallaṅkā, nāyaṁ tuyhaṁ pāpuṇāti, mayhaṁ eva pāpuṇātī” ti āha. Mahāsatto tassa vacanaṁ sutvā avoca: “māra, neva tayā dasa pāramiyo pūritā, na upapāramiyo, na paramatthapāramiyo, nā pi pañca mahāpariccāgā pariccattā, na ñātatthacariyā, na lokatthacariyā, na buddhicariyā pūritā, sabbā tā mayā yeva pūritā, tasmā nāyaṁ pallaṅko tuyhaṁ pāpuṇāti {1.74}, mayheveso pāpuṇātī” ti.

Māro kuddho kodhavegaṁ asahanto mahāpurisassa cakkāvudhaṁ vissajjesi. Taṁ tassa dasa pāramiyo āvajjentassa uparibhāge mālāvitānaṁ hutvā aṭṭhāsi. Taṁ kira khuradhāracakkāvudhaṁ aññadā tena kuddhena vissaṭṭhaṁ ekaghanapāsāṇatthambhe vaṁsakaḷīre viya chindantaṁ gacchati, idāni pana tasmiṁ mālāvitānaṁ hutvā ṭhite avasesā māraparisā: “Idāni pallaṅkato vuṭṭhāya palāyissatī” ti mahantamahantāni selakūṭāni vissajjesuṁ. Tāni pi mahāpurisassa dasa pāramiyo āvajjentassa mālāguḷabhāvaṁ āpajjitvā bhūmiyaṁ patiṁsu. Devatā cakkavāḷamukhavaṭṭiyaṁ ṭhitā gīvaṁ pasāretvā sīsaṁ ukkhipitvā: “Naṭṭho vata so siddhatthakumārassa rūpaggappatto attabhāvo, kiṁ nu kho karissatī” ti olokenti.

Tato mahāpuriso: “Pūritapāramīnaṁ bodhisattānaṁ abhisambujjhanadivase pattapallaṅko mayhaṁva pāpuṇātī” ti vatvā ṭhitaṁ māraṁ āha: “māra tuyhaṁ dānassa dinnabhāve ko sakkhī” ti. Māro: “Ime ettakā janā sakkhino” ti mārabalābhimukhaṁ hatthaṁ pasāresi. Tasmiṁ khaṇe māraparisāya: “Ahaṁ sakkhī, ahaṁ sakkhī” ti pavattasaddo pathaviundriyanasaddasadiso ahosi. Atha māro mahāpurisaṁ āha: “Siddhattha, tuyhaṁ dānassa dinnabhāve ko sakkhī” ti. Mahāpuriso: “Tuyhaṁ tāva dānassa dinnabhāve sacetanā sakkhino, mayhaṁ pana imasmiṁ ṭhāne sacetano koci sakkhī nāma natthi, tiṭṭhatu tāva me avasesattabhāvesu dinnadānaṁ, vessantarattabhāve pana ṭhatvā mayhaṁ sattasatakamahādānassa dinnabhāve ayaṁ acetanā pi ghanamahāpathavī sakkhī” ti cīvaragabbhantarato dakkhiṇahatthaṁ abhinīharitvā: “Vessantarattabhāve ṭhatvā mayhaṁ sattasatakamahādānassa dinnabhāve tvaṁ sakkhī na sakkhī” ti mahāpathaviabhimukhaṁ hatthaṁ pasāresi. Mahāpathavī: “Ahaṁ te tadā sakkhī” ti viravasatena viravasahassena viravasatasahassena mārabalaṁ avattharamānā viya unnadi.

Tato mahāpurise: “Dinnaṁ te siddhattha mahādānaṁ uttamadānan”-ti vessantaradānaṁ sammasante diyaḍḍhayojanasatiko girimekhalahatthī jaṇṇukehi pathaviyaṁ patiṭṭhāsi, māraparisā disāvidisā palāyi, dve ekamaggena gatā nāma natthi, sīsābharaṇāni ceva nivatthavatthāni ca pahāya sammukhasammukhadisāhi yeva palāyiṁsu. Tato devasaṅghā palāyamānaṁ mārabalaṁ disvā: “Mārassa {1.75} parājayo jāto, siddhatthakumārassa jayo, jayapūjaṁ karissāmā” ti nāgā nāgānaṁ, supaṇṇā supaṇṇānaṁ, devatā devatānaṁ, brahmāno brahmānaṁ, ugghosetvā gandhamālādihatthā mahāpurisassa santikaṁ bodhipallaṅkaṁ agamaṁsu.

Evaṁ gatesu ca pana tesu:

Jayo hi buddhassa sirīmato ayaṁ, mārassa ca pāpimato parājayo,
Ugghosayuṁ bodhimaṇḍe pamoditā, jayaṁ tadā nāgagaṇā mahesino.

Jayo hi buddhassa sirīmato ayaṁ, mārassa ca pāpimato parājayo,
Ugghosayuṁ bodhimaṇḍe pamoditā, supaṇṇasaṅghā pi jayaṁ mahesino.

Jayo hi buddhassa sirīmato ayaṁ, mārassa ca pāpimato parājayo,
Ugghosayuṁ bodhimaṇḍe pamoditā, jayaṁ tadā devagaṇā mahesino.

Jayo hi buddhassa sirīmato ayaṁ, mārassa ca pāpimato parājayo,
Ugghosayuṁ bodhimaṇḍe pamoditā, jayaṁ tadā brahmagaṇā pi tādino ti.

Avasesā dasasu cakkavāḷasahassesu devatā mālāgandhavilepanehi ca pūjayamānā nānappakārā thutiyo ca vadamānā aṭṭhaṁsu. Evaṁ anatthaṅgate yeva sūriye mahāpuriso mārabalaṁ vidhametvā cīvarūpari patamānehi bodhirukkhaṅkurehi rattapavāḷapallavehi viya pūjiyamāno paṭhamayāme pubbenivāsañāṇaṁ anussaritvā, majjhimayāme dibbacakkhuṁ visodhetvā, pacchimayāme paṭiccasamuppāde ñāṇaṁ otāresi. Athassa dvādasapadikaṁ paccayākāraṁ vaṭṭavivaṭṭavasena anulomapaṭilomato sammasantassa dasasahassī lokadhātu udakapariyantaṁ katvā dvādasakkhattuṁ sampakam pi.

Mahāpurise pana dasasahassilokadhātuṁ unnādetvā aruṇuggamanavelāya sabbaññutaññāṇaṁ paṭivijjhante {1.76} sakaladasasahassī lokadhātu alaṅkatapaṭiyattā ahosi. Pācīnacakkavāḷamukhavaṭṭiyaṁ ussāpitānaṁ dhajānaṁ paṭākānaṁ raṁsiyo pacchimacakkavāḷamukhavaṭṭiyaṁ paharanti, tathā pacchimacakkavāḷamukhavaṭṭiyaṁ ussāpitānaṁ pācīnacakkavāḷamukhavaṭṭiyaṁ, dakkhiṇacakkavāḷamukhavaṭṭiyaṁ ussāpitānaṁ uttaracakkavāḷamukhavaṭṭiyaṁ, uttaracakkavāḷamukhavaṭṭiyaṁ ussāpitānaṁ dakkhiṇacakkavāḷamukhavaṭṭiyaṁ paharanti, pathavitale ussāpitānaṁ pana dhajānaṁ paṭākānaṁ brahmalokaṁ āhacca aṭṭhaṁsu, brahmaloke baddhānaṁ pathavitale patiṭṭhahiṁsu, dasasahassacakkavāḷesu pupphūpagarukkhā pupphaṁ gaṇhiṁsu, phalūpagarukkhā phalapiṇḍībhārabharitā ahesuṁ. Khandhesu khandhapadumāni pupphiṁsu, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāse olambakapadumāni, silātalāni bhinditvā uparūpari satta satta hutvā daṇḍakapadumāni uṭṭhahiṁsu. Dasasahassī lokadhātu vaṭṭetvā vissaṭṭhamālāguḷā viya susanthatapupphasanthāro viya ca ahosi. Cakkavāḷantaresu aṭṭhayojanasahassalokantarikā sattasūriyappabhāya pi anobhāsitapubbā ekobhāsā ahesuṁ, caturāsītiyojanasahassagambhīro mahāsamuddo madhurodako ahosi, nadiyo nappavattiṁsu, jaccandhā rūpāni passiṁsu, jātibadhirā saddaṁ suṇiṁsu, jātipīṭhasappino padasā gacchiṁsu, andubandhanādīni chijjitvā patiṁsu.

Evaṁ aparimāṇena sirivibhavena pūjiyamāno mahāpuriso anekappakāresu acchariyadhammesu pātubhūtesu sabbaññutaññāṇaṁ paṭivijjhitvā sabbabuddhānaṁ avijahitaṁ udānaṁ udānesi:

Anekajātisaṁsāraṁ, sandhāvissaṁ anibbisaṁ,
Gahakāraṁ gavesanto, dukkhā jāti punappunaṁ.

Gahakāraka diṭṭhosi, puna gehaṁ na kāhasi,
Sabbā te phāsukā bhaggā, gahakūṭaṁ visaṅkhataṁ,
Visaṅkhāragataṁ cittaṁ, taṇhānaṁ khayamajjhagā ti. (Dhp. 153-154).

Iti {1.77} tusitapurato paṭṭhāya yāva ayaṁ bodhimaṇḍe sabbaññutappatti, ettakaṁ ṭhānaṁ avidūrenidānaṁ nāmāti veditabbaṁ.

Avidūrenidānakathā niṭṭhitā