Ja 7: Kaṭṭhahārijātakavaṇṇanā

Putto tyāhaṁ mahārājā ti idaṁ satthā jetavane viharanto vāsabhakhattiyaṁ ārabbha kathesi. Vāsabhakhattiyāya vatthu dvādasakanipāte bhaddasālajātake (Ja. 465) āvi bhavissati. Sā kira mahānāmassa sakkassa dhītā nāgamuṇḍāya nāma dāsiyā kucchismiṁ jātā kosalarājassa aggamahesī ahosi. Sā rañño puttaṁ vijāyi. Rājā panassā pacchā dāsibhāvaṁ ñatvā ṭhānaṁ parihāpesi, puttassa viṭaṭūbhassā pi ṭhānaṁ parihāpesi yeva. Te ubho pi antonivesane yeva vasanti. Satthā taṁ kāraṇaṁ ñatvā pubbaṇhasamaye pañcasatabhikkhuparivuto {1.134} rañño nivesanaṁ gantvā paññattāsane nisīditvā: “Mahārāja, kahaṁ vāsabhakhattiyā” ti āha. “Rājā taṁ kāraṇaṁ ārocesi. Mahārāja vāsabhakhattiyā kassa dhītā” ti? “Mahānāmassa bhante” ti. “Āgacchamānā kassa āgatā” ti? “Mayhaṁ bhante” ti. Mahārāja sā rañño dhītā, rañño va āgatā, rājānaṁ yeva paṭicca puttaṁ labhi, so putto kiṁkāraṇā pitu santakassa rajjassa sāmiko na hoti, pubbe rājāno muhuttikāya kaṭṭhahārikāya kucchismim-pi puttaṁ labhitvā puttassa rajjaṁ adaṁsūti. Rājā tassatthassāvibhāvatthāya bhagavantaṁ yāci, bhagavā bhavantarena paṭicchannaṁ kāraṇaṁ pākaṭaṁ akāsi.

Atīte bārāṇasiyaṁ brahmadatto rājā mahantena yasena uyyānaṁ gantvā tattha pupphaphalalobhena vicaranto uyyānavanasaṇḍe gāyitvā dārūni uddharamānaṁ ekaṁ itthiṁ disvā paṭibaddhacitto saṁvāsaṁ kappesi. Taṅkhaṇaññeva bodhisatto tassā kucchiyaṁ paṭisandhiṁ gaṇhi, tāvadeva tassā vajirapūritā viya garukā kucchi ahosi. Sā gabbhassa patiṭṭhitabhāvaṁ ñatvā: “Gabbho me, deva, patiṭṭhito” ti āha. Rājā aṅgulimuddikaṁ datvā: “Sace dhītā hoti, imaṁ vissajjetvā poseyyāsi, sace putto hoti, aṅgulimuddikāya saddhiṁ mama santikaṁ āneyyāsī” ti vatvā pakkāmi.

Sā pi paripakkagabbhā bodhisattaṁ vijāyi. Tassa ādhāvitvā paridhāvitvā vicaraṇakāle kīḷāmaṇḍale kīḷantassa evaṁ vattāro honti: “Nippitikenamhā pahaṭā” ti. Taṁ sutvā bodhisatto mātu santikaṁ gantvā: “Amma, ko mayhaṁ pitā” ti pucchi. “Tāta, tvaṁ bārāṇasirañño putto” ti. “Amma, atthi pana koci sakkhī” ti? Tāta rājā imaṁ muddikaṁ datvā: “Sace dhītā hoti, imaṁ vissajjetvā poseyyāsi, sace putto hoti, imāya aṅgulimuddikāya saddhiṁ āneyyāsī” ti vatvā gatoti. “Amma, evaṁ sante kasmā maṁ pitu santikaṁ na nesī” ti {1.135}. Sā puttassa ajjhāsayaṁ ñatvā rājadvāraṁ gantvā rañño ārocāpesi. Raññā ca pakkosāpitā pavisitvā rājānaṁ vanditvā: “Ayaṁ te, deva, putto” ti āha. Rājā jānanto pi parisamajjhe lajjāya: “Na mayhaṁ putto” ti āha. “Ayaṁ te, deva, muddikā, imaṁ sañjānāsī” ti. “Ayam-pi mayhaṁ muddikā na hotī” ti. “Deva, idāni ṭhapetvā saccakiriyaṁ añño mama sakkhi natthi, sacāyaṁ dārako tumhe paṭicca jāto, ākāse tiṭṭhatu, no ce, bhūmiyaṁ patitvā maratū” ti bodhisattassa pāde gahetvā ākāse khi pi. Bodhisatto ākāse pallaṅkamābhujitvā nisinno madhurassarena pitu dhammaṁ kathento imaṁ gāthamāha.

1. Putto tyāhaṁ mahārāja, tvaṁ maṁ posa janādhipa,
Aññe pi devo poseti, kiñca devo sakaṁ pajan-ti.

Tattha putto tyāhan-ti putto te ahaṁ. Putto ca nāmesa atrajo, khettajo, antevāsiko, dinnakoti catubbidho. Tattha attānaṁ paṭicca jāto atrajo nāma. Sayanapiṭṭhe pallaṅke ureti evam-ādīsu nibbatto khettajo nāma. Santike sippuggaṇhanako antevāsiko nāma. Posāvanatthāya dinno dinnako nāma. Idha pana atrajaṁ sandhāya: “Putto” ti vuttaṁ. Catūhi saṅgahavatthūhi janaṁ rañjetīti rājā, mahanto rājā mahārājā. Tamālapanto āha: “Mahārājā” ti. Tvaṁ maṁ posa janādhipā ti janādhipa mahājanajeṭṭhaka tvaṁ maṁ posa bharassu vaḍḍhehi. Aññe pi devo posetī ti aññe pi hatthibandhādayo manusse, hatthiassādayo tiracchānagate ca bahujane devo poseti. Kiñca devo sakaṁ pajan-ti ettha pana kiñcā ti garahatthe ca anuggahaṇatthe ca nipāto. “Sakaṁ pajaṁ attano puttaṁ maṁ devo na posetī” ti vadanto garahati nāma, “aññe bahujane posetī” ti vadanto anuggaṇhati nāma. Iti bodhisatto garahanto pi anuggaṇhanto pi: “Kiñca devo sakaṁ pajan”-ti āha.

Rājā bodhisattassa ākāse nisīditvā evaṁ dhammaṁ desentassa sutvā: “Ehi, tātā” ti hatthaṁ pasāresi, “aham-eva posessāmi, aham-eva posessāmī” ti hatthasahassaṁ pasāriyittha. Bodhisatto {1.136} aññassa hatthe anotaritvā rañño va hatthe otaritvā aṅke nisīdi. Rājā tassa oparajjaṁ datvā mātaraṁ aggamahesiṁ akāsi. So pitu accayena kaṭṭhavāhanarājā nāma hutvā dhammena rajjaṁ kāretvā yathākammaṁ gato.

Satthā kosalarañño imaṁ dhammadesanaṁ āharitvā dve vatthūni dassetvā anusandhiṁ ghaṭetvā jātakaṁ samodhānesi: “tadā mātā mahāmāyā ahosi, pitā suddhodanamahārājā, kaṭṭhavāhanarājā pana aham-eva ahosin”-ti.

Kaṭṭhahārijātakavaṇṇanā sattamā