Ja 26: Mahiḷāmukhajātakavaṇṇanā

Purāṇacorāna vaco nisammā ti idaṁ satthā veḷuvane viharanto devadattaṁ ārabbha kathesi. Devadatto ajātasattukumāraṁ pasādetvā lābhasakkāraṁ nipphādesi. Ajātasattukumāro devadattassa gayāsīse vihāraṁ kāretvā nānaggarasehi tivassikagandhasālibhojanassa {1.186} divase divase pañca thālipākasatāni abhihari. Lābhasakkāraṁ nissāya devadattassa parivāro mahanto jāto, devadatto parivārena saddhiṁ vihāre yeva hoti. Tena samayena rājagahavāsikā dve sahāyā. Tesu eko satthu santike pabbajito, eko devadattassa. Te aññamaññaṁ tasmiṁ tasmiṁ ṭhāne pi passanti, vihāraṁ gantvā pi passanti yeva.

Athekadivasaṁ devadattassa nissitako itaraṁ āha: “āvuso, kiṁ tvaṁ devasikaṁ sedehi muccamānehi piṇḍāya carasi, devadatto gayāsīsavihāre nisīditvāva nānaggarasehi subhojanaṁ bhuñjati, evarūpo upāyo natthi, kiṁ tvaṁ dukkhaṁ anubhosi, kiṁ te pāto va gayāsīsaṁ āgantvā sauttaribhaṅgaṁ yāguṁ pivitvā aṭṭhārasavidhaṁ khajjakaṁ khāditvā nānaggarasehi subhojanaṁ bhuñjituṁ na vaṭṭatī” ti? So punappunaṁ vuccamāno gantukāmo hutvā tato paṭṭhāya gayāsīsaṁ gantvā bhuñjitvā kālasseva veḷuvanaṁ āgacchati. So sabbakālaṁ paṭicchādetuṁ nāsakkhi, “gayāsīsaṁ gantvā devadattassa paṭṭhapitaṁ bhattaṁ bhuñjatī” ti na cirasseva pākaṭo jāto. Atha naṁ sahāyā pucchiṁsu: “Saccaṁ kira, tvaṁ āvuso, devadattassa paṭṭhapitaṁ bhattaṁ bhuñjasī” ti. “Ko evamāhā” ti? “Asuko ca asuko cā” ti. “Saccaṁ ahaṁ āvuso gayāsīsaṁ gantvā bhuñjāmi, na pana me devadatto bhattaṁ deti, aññe manussā dentī” ti. “Āvuso, devadatto buddhānaṁ paṭikaṇṭako dussīlo ajātasattuṁ pasādetvā adhammena attano lābhasakkāraṁ uppādesi, tvaṁ evarūpe niyyānike buddhasāsane pabbajitvā devadattassa adhammena uppannaṁ bhojanaṁ bhuñjasi, ehi taṁ satthu santikaṁ nessāmā” ti taṁ bhikkhuṁ ādāya dhammasabhaṁ āgamiṁsu.

Satthā disvāva: “Kiṁ, bhikkhave, etaṁ bhikkhuṁ anicchantaññeva ādāya āgatatthā” ti? “Āma bhante, ayaṁ bhikkhu tumhākaṁ santike pabbajitvā devadattassa adhammena uppannaṁ bhojanaṁ bhuñjatī” ti. “Saccaṁ kira tvaṁ bhikkhu devadattassa adhammena uppannaṁ bhojanaṁ bhuñjasī” ti? “Na bhante, devadatto mayhaṁ deti, aññe manussā denti, tamahaṁ bhuñjāmī” ti. Satthā: “Mā bhikkhu ettha parihāraṁ kari, devadatto anācāro dussīlo, kathañhi nāma tvaṁ idha pabbajitvā mama sāsanaṁ bhajanto yeva devadattassa bhattaṁ bhuñjasi, niccakālam-pi bhajanasīlako va tvaṁ diṭṭhadiṭṭhe yeva bhajasī” ti vatvā atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto tassa amacco ahosi. Tadā rañño mahiḷāmukho nāma {1.187} maṅgalahatthī ahosi sīlavā ācārasampanno, na kañci viheṭheti. Athekadivasaṁ tassa sālāya samīpe rattibhāgasamanantare corā āgantvā tassa avidūre nisinnā coramantaṁ mantayiṁsu: “Evaṁ ummaṅgo bhinditabbo, evaṁ sandhicchedakammaṁ kattabbaṁ, ummaṅgañca sandhicchedañca maggasadisaṁ titthasadisaṁ nijjaṭaṁ niggumbaṁ katvā bhaṇḍaṁ harituṁ vaṭṭati, harantena māretvāva haritabbaṁ, evaṁ uṭṭhātuṁ samattho nāma na bhavissati, corena ca nāma sīlācārayuttena na bhavitabbaṁ, kakkhaḷena pharusena sāhasikena bhavitabban”-ti. Evaṁ mantetvā aññamaññaṁ uggaṇhāpetvā agamaṁsu. Eteneva upāyena punadivase pi punadivasepīti bahū divase tattha āgantvā mantayiṁsu. So tesaṁ vacanaṁ sutvā: “Te maṁ sikkhāpentī” ti saññāya: “Idāni mayā kakkhaḷena pharusena sāhasikena bhavitabban”-ti tathārūpo va ahosi. Pāto va āgataṁ hatthigopakaṁ soṇḍāya gahetvā bhūmiyaṁ pothetvā māresi. Aparam-pi tathā aparam-pi tathāti āgatāgataṁ māreti yeva.

“Mahiḷāmukho ummattako jāto diṭṭhadiṭṭhe māretī” ti rañño ārocayiṁsu. Rājā bodhisattaṁ pahiṇi: “Gaccha paṇḍita, jānāhi kena kāraṇena so duṭṭho jāto” ti. Bodhisatto gantvā tassa sarīre arogabhāvaṁ ñatvā: “Kena nu kho kāraṇena esa duṭṭho jāto” ti upadhārento: “Addhā avidūre kesañci vacanaṁ sutvā ‘maṁ ete sikkhāpentī’ ti saññāya duṭṭho jāto” ti sanniṭṭhānaṁ katvā hatthigopake pucchi: “Atthi nu kho hatthisālāya samīpe rattibhāge kehici kiñci kathitapubban”-ti? “Āma, sāmi, corā āgantvā kathayiṁsū” ti. Bodhisatto gantvā rañño ārocesi: “Deva, añño hatthissa sarīre vikāro natthi, corānaṁ kathaṁ sutvā duṭṭho jāto” ti. “Idāni kiṁ kātuṁ vaṭṭatī” ti? “Sīlavante samaṇabrāhmaṇe hatthisālāyaṁ nisīdāpetvā sīlācārakathaṁ kathāpetuṁ vaṭṭatī” ti. “Evaṁ kārehi, tātā” ti.

Bodhisatto gantvā sīlavante samaṇabrāhmaṇe hatthisālāyaṁ nisīdāpetvā: “Sīlakathaṁ {1.188} kathetha, bhante” ti āha. Te hatthissa avidūre nisinnā: “Na koci parāmasitabbo na māretabbo, sīlācārasampannena khantimettānuddayayuttena bhavituṁ vaṭṭatī” ti sīlakathaṁ kathayiṁsu. So taṁ sutvā: “Maṁ ime sikkhāpenti, ito dāni paṭṭhāya sīlavantena bhavitabban”-ti sīlavā ahosi. Rājā bodhisattaṁ pucchi: “Kiṁ, tāta, sīlavā jāto” ti? Bodhisatto: “Āma, devā” ti. “Evarūpo duṭṭhahatthī paṇḍite nissāya porāṇakadhamme yeva patiṭṭhito” ti vatvā imaṁ gāthamāha.

1. Purāṇacorāna vaco nisamma, mahiḷāmukho pothayamanvacārī,
Susaññatānañhi vaco nisamma, gajuttamo sabbaguṇesu aṭṭhā ti.

Tattha purāṇacorānan-ti porāṇacorānaṁ. Nisammā ti sutvā, paṭhamaṁ corānaṁ vacanaṁ sutvā ti attho. Mahiḷāmukho ti hatthinimukhena sadisamukho. Yathā mahiḷā purato olokiyamānā sobhati, na pacchato, tathā so pi purato olokiyamāno sobhati. Tasmā: “Mahiḷāmukho” tissa nāmaṁ akaṁsu. Pothayamanvacārī ti pothayanto mārento anucārī. Ayam-eva vā pāṭho. Susaññatānan-ti suṭṭhu saññatānaṁ sīlavantānaṁ. Gajuttamo ti uttamagajo maṅgalahatthī. Sabbaguṇesu aṭṭhā ti sabbesu porāṇaguṇesu patiṭṭhito.

Rājā: “Tiracchānagatassā pi āsayaṁ jānātī” ti bodhisattassa mahantaṁ yasaṁ adāsi. So yāvatāyukaṁ ṭhatvā saddhiṁ bodhisattena yathākammaṁ gato.

Satthā: “Pubbe pi tvaṁ bhikkhu diṭṭhadiṭṭhe yeva bhaji, corānaṁ vacanaṁ sutvā core bhaji, dhammikānaṁ vacanaṁ sutvā dhammike bhajī” ti imaṁ dhammadesanaṁ āharitvā anusandhiṁ ghaṭetvā jātakaṁ samodhānesi: “tadā mahiḷāmukho vipakkhasevakabhikkhu ahosi, rājā ānando, amacco pana aham-eva ahosin”-ti.

Mahiḷāmukhajātakavaṇṇanā chaṭṭhā