1. Ekakanipāto

4. Kulāvakavaggo

Ja 31: Kulāvakajātakavaṇṇanā

Kulāvakā ti idaṁ satthā jetavane viharanto aparissāvetvā pānīyaṁ pītaṁ bhikkhuṁ ārabbha kathesi. Sāvatthito kira dve sahāyakā daharabhikkhū janapadaṁ gantvā ekasmiṁ phāsukaṭṭhāne yathājjhāsayaṁ vasitvā: “Sammāsambuddhaṁ passissāmā” ti puna tato nikkhamitvā jetavanābhimukhā pāyiṁsu. Ekassa hatthe parissāvanaṁ atthi, ekassa natthi. Dve pi ekato pānīyaṁ parissāvetvā pivanti. Te ekadivasaṁ vivādaṁ akaṁsu. Parissāvanasāmiko itarassa parissāvanaṁ adatvā sayam-eva pānīyaṁ parissāvetvā pivi, itaro pana parissāvanaṁ alabhitvā pipāsaṁ sandhāretuṁ asakkonto aparissāvetvā pānīyaṁ pivi. Te ubho pi anupubbena jetavanaṁ patvā satthāraṁ vanditvā nisīdiṁsu. Satthā sammodanīyaṁ kathaṁ kathetvā: “Kuto āgatatthā” ti pucchi. “Bhante, mayaṁ kosalajanapade ekasmiṁ gāmake vasitvā tato nikkhamitvā tumhākaṁ dassanatthāya āgatā” ti. “Kacci pana vo samaggā āgatatthā” ti? Aparissāvanako āha: “Ayaṁ, bhante, antarāmagge mayā saddhiṁ vivādaṁ katvā parissāvanaṁ nādāsī” ti. Itaro pi āha: “Ayaṁ, bhante, aparissāvetvāva jānaṁ sapāṇakaṁ udakaṁ pivī” ti. “Saccaṁ kira tvaṁ bhikkhu jānaṁ sapāṇakaṁ udakaṁ pivī” ti? “Āma, bhante, aparissāvitaṁ udakaṁ pivinti. Satthā: “Bhikkhu pubbe paṇḍitā devanagare rajjaṁ kārentā yuddhaparājitā samuddapiṭṭhena palāyantā ‘issariyaṁ nissāya pāṇavadhaṁ na karissāmā’ ti tāva mahantaṁ yasaṁ pariccajitvā supaṇṇapotakānaṁ jīvitaṁ datvā rathaṁ nivattayiṁsū” ti vatvā atītaṁ āhari.

Atīte {1.199} magadharaṭṭhe rājagahe eko māgadharājā rajjaṁ kāresi. Tadā bodhisatto yathā etarahi sakko purimattabhāve magadharaṭṭhe macalagāmake nibbatti, evaṁ tasmiṁ yeva macalagāmake mahākulassa putto hutvā nibbatti. Nāmaggahaṇadivase cassa: “Maghakumāro” tveva nāmaṁ akaṁsu. So vayappatto: “Maghamāṇavo” ti paññāyittha. Athassa mātāpitaro samānajātikakulato dārikaṁ ānayiṁsu. So puttadhītāhi vaḍḍhamāno dānapati ahosi, pañca sīlāni rakkhati. Tasmiñca gāme tettiṁseva kulāni honti, te pi tettiṁsa kulā manussā ekadivasaṁ gāmamajjhe ṭhatvā gāmakammaṁ karonti. Bodhisatto ṭhitaṭṭhāne pādehi paṁsuṁ viyūhitvā taṁ padesaṁ ramaṇīyaṁ katvā aṭṭhāsi, athañño eko āgantvā tasmiṁ ṭhāne ṭhito. Bodhisatto aparaṁ ṭhānaṁ ramaṇīyaṁ katvā aṭṭhāsi, tatrā pi añño ṭhito. Bodhisatto aparam-pi aparampīti sabbesam-pi ṭhitaṭṭhānaṁ ramaṇīyaṁ katvā aparena samayena tasmiṁ ṭhāne maṇḍapaṁ kāresi, maṇḍapam-pi apanetvā sālaṁ kāresi, tattha phalakāsanāni santharitvā pānīyacāṭiṁ ṭhapesi.

Aparena samayena te pi tettiṁsajanā bodhisattena samānacchandā ahesuṁ. Te bodhisatto pañcasu sīlesu patiṭṭhāpetvā tato paṭṭhāya tehi saddhiṁ puññāni karonto vicarati. Te pi teneva saddhiṁ puññāni karontā kālasseva vuṭṭhāya vāsipharasumusalahatthā catumahāpathādīsu musalena pāsāṇe ubbattetvā pavaṭṭenti, yānānaṁ akkhapaṭighātarukkhe haranti, visamaṁ samaṁ karonti, setuṁ attharanti, pokkharaṇiyo khaṇanti, sālaṁ karonti, dānāni denti, sīlāni rakkhanti. Evaṁ yebhuyyena sakalagāmavāsino bodhisattassa ovāde ṭhatvā sīlāni rakkhiṁsu.

Atha nesaṁ gāmabhojako cintesi: “Ahaṁ pubbe etesu suraṁ pivantesu pāṇātipātādīni karontesu cāṭikahāpaṇādivasena ceva daṇḍabalivasena ca dhanaṁ labhāmi, idāni pana magho māṇavo sīlaṁ rakkhāpeti, tesaṁ pāṇātipātādīni kātuṁ {1.200} na deti, idāni pana te pañca sīlāni na rakkhāpessāmī” ti kuddho rājānaṁ upasaṅkamitvā: “Deva, bahū corā gāmaghātādīni karontā vicarantī” ti āha. Rājā tassa vacanaṁ sutvā: “Gaccha, te ānehī” ti āha. So gantvā sabbe pi te bandhitvā ānetvā: “Ānītā, deva, corā” ti rañño ārocesi. Rājā tesaṁ kammaṁ asodhetvāva: “Hatthinā ne maddāpethā” ti āha. Tato sabbe pi te rājaṅgaṇe nipajjāpetvā hatthiṁ ānayiṁsu. Bodhisatto tesaṁ ovādaṁ adāsi: “Tumhe sīlāni āvajjetha, pesuññakārake ca raññe ca hatthimhi ca attano sarīre ca ekasadisam-eva mettaṁ bhāvethā” ti. Te tathā akaṁsu. Atha nesaṁ maddanatthāya hatthiṁ upanesuṁ. So upanīyamāno pi na upagacchati, mahāviravaṁ viravitvā palāyati. Aññaṁ aññaṁ hatthiṁ ānayiṁsu, te pi tatheva palāyiṁsu.

Rājā: “Etesaṁ hatthe kiñci osadhaṁ bhavissatī” ti cintetvā: “Vicinathā” ti āha. Vicinantā adisvā: “Natthi, devā” ti āhaṁsu. Tena hi kiñci mantaṁ parivattessanti, pucchatha ne: “Atthi vo parivattanamanto” ti? Rājapurisā pucchiṁsu, bodhisatto: “Atthī” ti āha. Rājapurisā: “Atthi kira, devā” ti ārocayiṁsu, rājā sabbe pi te pakkosāpetvā: “Tumhākaṁ jānanamantaṁ kathethā” ti āha. Bodhisatto avoca: “Deva, añño amhākaṁ manto nāma natthi, amhe pana tettiṁsamattā janā pāṇaṁ na hanāma, adinnaṁ nādiyāma, micchācāraṁ na carāma, musāvādaṁ na bhaṇāma, majjaṁ na pivāma, mettaṁ bhāvema, dānaṁ dema, maggaṁ samaṁ karoma, pokkharaṇiyo khaṇāma, sālaṁ karoma, ayaṁ amhākaṁ manto ca parittañca vuḍḍhi cā” ti. Rājā tesaṁ pasanno pesuññakārakassa sabbaṁ gehavibhavaṁ tañca tesaṁ yeva dāsaṁ katvā adāsi, taṁ hatthiñca gāmañca tesaṁ yeva adāsi.

Te tato paṭṭhāya yathāruciyā puññāni karontā: “Catumahāpathe mahantaṁ sālaṁ kāressāmā” ti vaḍḍhakiṁ pakkosāpetvā sālaṁ paṭṭhapesuṁ. Mātugāmesu pana vigatacchandatāya {1.201} tassā sālāya mātugāmānaṁ pattiṁ nādaṁsu. Tena ca samayena bodhisattassa gehe sudhammā, cittā, nandā, sujāti catasso itthiyo honti. Tāsu sudhammā vaḍḍhakinā saddhiṁ ekato hutvā: “Bhātika, imissā sālāya maṁ jeṭṭhikaṁ karohī” ti vatvā lañjaṁ adāsi. So: “Sādhū” ti sampaṭicchitvā paṭhamam-eva kaṇṇikārukkhaṁ sukkhāpetvā tacchetvā vijjhitvā kaṇṇikaṁ niṭṭhāpetvā vatthena paliveṭhetvā ṭhapesi. Atha sālaṁ niṭṭhāpetvā kaṇṇikāropanakāle: “Aho, ayyā, ekaṁ na sarimhā” ti āha. “Kiṁ nāma, bho” ti. “Kaṇṇikā laddhuṁ vaṭṭatī” ti. “Hotu āharissāmā” ti? “Idāni chinnarukkhena kātuṁ na sakkā, pubbe yeva chinditvā tacchetvā vijjhitvā ṭhapitakaṇṇikā laddhuṁ vaṭṭatī” ti. “Idāni kiṁ kātabban”-ti? “Sace kassaci gehe niṭṭhāpetvā ṭhapitā vikkāyikakaṇṇikā atthi, sā pariyesitabbā” ti. Te pariyesantā sudhammāya gehe disvā mūlena na labhiṁsu. “Sace maṁ sālāya pattikaṁ karotha, dassāmī” ti vutte: “Na mayaṁ mātugāmānaṁ pattiṁ damhā” ti āhaṁsu.

Atha ne vaḍḍhakī āha: “Ayyā, tumhe kiṁ kathetha, ṭhapetvā brahmalokaṁ aññaṁ mātugāmarahitaṭṭhānaṁ nāma natthi, gaṇhatha kaṇṇikaṁ, evaṁ sante amhākaṁ kammaṁ niṭṭhaṁ gamissatī” ti. Te: “Sādhū” ti kaṇṇikaṁ gahetvā sālaṁ niṭṭhāpetvā āsanaphalakāni santharitvā pānīyacāṭiyo ṭhapetvā yāgubhattaṁ nibandhiṁsu. Sālaṁ pākārena parikkhipitvā dvāraṁ yojetvā antopākāre vālukaṁ ākiritvā bahipākāre tālapantiyo ropesuṁ. Cittā pi tasmiṁ ṭhāne uyyānaṁ kāresi, “pupphūpagaphalūpagarukkho asuko nāma tasmiṁ natthī” ti nāhosi. Nandā pi tasmiṁ yeva ṭhāne pokkharaṇiṁ kāresi pañcavaṇṇehi padumehi sañchannaṁ ramaṇīyaṁ. Sujā na kiñci akāsi.

Bodhisatto mātu upaṭṭhānaṁ pitu upaṭṭhānaṁ kule jeṭṭhāpacāyikakammaṁ saccavācaṁ apharusavācaṁ {1.202} apisuṇavācaṁ maccheravinayanti imāni satta vatapadāni pūretvā:

Mātāpettibharaṁ jantuṁ, kule jeṭṭhāpacāyinaṁ,
Saṇhaṁ sakhilasambhāsaṁ, pesuṇeyyappahāyinaṁ.

Maccheravinaye yuttaṁ, saccaṁ kodhābhibhuṁ naraṁ,
Taṁ ve devā tāvatiṁsā, āhu sappuriso itī ti. (SN. 1.257).

Evaṁ pasaṁsiyabhāvaṁ āpajjitvā jīvitapariyosāne tāvatiṁsabhavane sakko devarājā hutvā nibbatti, tepissa sahāyā tattheva nibbattiṁsu. Tasmiṁ kāle tāvatiṁsabhavane asurā paṭivasanti. Sakko devarājā: “Kiṁ no sādhāraṇena rajjenā” ti asure dibbapānaṁ pāyetvā matte samāne pādesu gāhāpetvā sinerupabbatapāde khipāpesi. Te asurabhavanam-eva sampāpuṇiṁsu.

Asurabhavanaṁ nāma sinerussa heṭṭhimatale tāvatiṁsadevalokappamāṇam-eva, tattha devānaṁ pāricchattako viya cittapāṭali nāma kappaṭṭhiyarukkho hoti. Te cittapāṭaliyā pupphitāya jānanti: “Nāyaṁ amhākaṁ devaloko, devalokasmiñhi pāricchattako pupphatī” ti. Atha te: “Jarasakko amhe matte katvā mahāsamuddapiṭṭhe khipitvā amhākaṁ devanagaraṁ gaṇhi, te mayaṁ tena saddhiṁ yujjhitvā amhākaṁ devanagaram-eva gaṇhissāmā” ti kipillikā viya thambhaṁ sineruṁ anusañcaramānā uṭṭhahiṁsu. Sakko: “Asurā kira uṭṭhitā” ti sutvā samuddapiṭṭhe yeva abbhuggantvā yujjhamāno tehi parājito diyaḍḍhayojanasatikena vejayantarathena dakkhiṇasamuddassa matthakena palāyituṁ āraddho. Athassa ratho samuddapiṭṭhena vegena gacchanto simbalivanaṁ pakkhanto, tassa gamanamagge simbalivanaṁ naḷavanaṁ viya chijjitvā chijjitvā samuddapiṭṭhe patati. Supaṇṇapotakā samuddapiṭṭhe paripatantā mahāviravaṁ raviṁsu. Sakko mātaliṁ pucchi: “Samma mātali, kiṁ saddo nāmesa, atikāruññaravo {1.203} vattatī” ti? “Deva, tumhākaṁ rathavegena vicuṇṇite simbalivane patante supaṇṇapotakā maraṇabhayatajjitā ekaviravaṁ viravantī” ti.

Mahāsatto: “Samma mātali, mā amhe nissāya ete kilamantu, na mayaṁ issariyaṁ nissāya pāṇavadhakammaṁ karoma, etesaṁ pana atthāya mayaṁ jīvitaṁ pariccajitvā asurānaṁ dassāma, nivattayetaṁ rathan”-ti vatvā imaṁ gāthamāha.

1. Kulāvakā mātali simbalismiṁ, īsāmukhena parivajjayassu,
Kāmaṁ cajāma asuresu pāṇaṁ, māme dijā vikulāvā ahesun-ti.

Tattha kulāvakā ti supaṇṇapotakā. Mātalī ti sārathiṁ āmantesi. Simbalismin-ti passa ete simbalirukkhe olambantā ṭhitāti dasseti. Īsāmukhena parivajjayassū ti ete etassa rathassa īsāmukhena yathā na haññanti, evaṁ te parivajjayassu. Kāmaṁ cajāma asuresu pāṇan-ti yadi amhesu asurānaṁ pāṇaṁ cajantesu etesaṁ sotthi hoti, kāmaṁ cajāma ekaṁseneva mayaṁ asuresu amhākaṁ pāṇaṁ cajāma. Māme dijā vikulāvā ahesun-ti ime pana dijā ime garuḷapotakā viddhastavicuṇṇitakulāvakatāya vikulāvā mā ahesuṁ, mā amhākaṁ dukkhaṁ etesaṁ upari khipa, nivattaya nivattaya rathanti.

Mātalisaṅgāhako tassa vacanaṁ sutvā rathaṁ nivattetvā aññena maggena devalokābhimukhaṁ akāsi. Asurā pana taṁ nivattayamānam-eva disvā: “Addhā aññehi pi cakkavāḷehi sakkā āgacchanti, balaṁ labhitvā ratho nivatto bhavissatī” ti maraṇabhayabhītā palāyitvā asurabhavanam-eva pavisiṁsu.

Sakko pi devanagaraṁ pavisitvā dvīsu devalokesu devagaṇena parivuto nagaramajjhe aṭṭhāsi. Tasmiṁ khaṇe pathaviṁ bhinditvā yojanasahassubbedho vejayantapāsādo uṭṭhahi. Vijayante uṭṭhitattā: “Vejayanto” tveva nāmaṁ akaṁsu. Atha sakko puna asurānaṁ anāgamanatthāya pañcasu ṭhānesu ārakkhaṁ ṭhapesi. Yaṁ sandhāya vuttaṁ:

Antarā {1.204} dvinnaṁ ayujjhapurānaṁ, pañcavidhā ṭhapitā abhirakkhā,
Uragakaroṭipayassa ca hārī, madanayutā caturo ca mahantā ti. (SA).

Dve nagarāni pi yuddhena gahetuṁ asakkuṇeyyatāya ayujjhapurāni nāma jātāni devanagarañca asuranagarañca. Yadā hi asurā balavantā honti, atha devehi palāyitvā devanagaraṁ pavisitvā dvāre pihite asurānaṁ satasahassam-pi kiñci kātuṁ na sakkoti. Yadā devā balavantā honti, atha asurehi palāyitvā asuranagaraṁ pavisitvā dvāre pihite sakkānaṁ satasahassam-pi kiñci kātuṁ na sakkoti. Iti imāni dve nagarāni ayujjhapurāni nāma. Tesaṁ antarā etesu uragādīsu pañcasu ṭhānesu sakkena ārakkhā ṭhapitā. Tattha uraga-saddena nāgā gahitā. Te udake balavantā honti, tasmā sinerussa paṭhamālinde tesaṁ ārakkhā. Karoṭi-saddena supaṇṇā gahitā. Tesaṁ kira karoṭi nāma pānabhojanaṁ, tena taṁ nāmaṁ labhiṁsu, dutiyālinde tesaṁ ārakkhā. Payassahāri-saddena kumbhaṇḍā gahitā. Dānavarakkhasā kirete, tatiyālinde tesaṁ ārakkhā. Madanayuta-saddena yakkhā gahitā. Visamacārino kira te yuddhasoṇḍā, catutthālinde tesaṁ ārakkhā. Caturo ca mahantā ti cattāro mahārājāno vuttā, pañcamālinde tesaṁ ārakkhā. Tasmā yadi asurā kupitā āvilacittā devapuraṁ upayanti, pañcavidhesu yaṁ girino paṭhamaṁ paribhaṇḍaṁ, taṁ uragā paribāhiya tiṭṭhanti. Evaṁ sesesu sesā.

Imesu pana pañcasu ṭhānesu ārakkhaṁ ṭhapetvā sakke devānaminde dibbasampattiṁ anubhavamāne sudhammā cavitvā tasseva pādaparicārikā hutvā nibbatti, kaṇṇikāya dinnanissandena cassā pañcayojanasatikā sudhammā nāma devasabhā udapādi, yattha dibbasetacchattassa heṭṭhā yojanappamāṇe kañcanapallaṅke nisinno sakko devānamindo devamanussānaṁ kattabbakiccāni karoti. Cittā pi cavitvā tasseva pādaparicārikā hutvā nibbatti, uyyānassa karaṇanissandena cassā cittalatāvanaṁ nāma uyyānaṁ udapādi. Nandā pi cavitvā tasseva pādaparicārikā hutvā nibbatti, pokkharaṇiyā nissandena cassā nandā nāma pokkharaṇī udapādi.

Sujā pana {1.205} kusalakammassa akatattā ekasmiṁ araññe kandarāya bakasakuṇikā hutvā nibbattā. Sakko: “Sujā na paññāyati, kattha nu kho nibbattā” ti āvajjento taṁ disvā tattha gantvā taṁ ādāya devalokaṁ āgantvā tassā ramaṇīyaṁ devanagaraṁ sudhammaṁ devasabhaṁ cittalatāvanaṁ nandāpokkharaṇiñca dassetvā: “Etā kusalaṁ katvā mayhaṁ pādaparicārikā hutvā nibbattā, tvaṁ pana kusalaṁ akatvā tiracchānayoniyaṁ nibbattā, ito paṭṭhāya sīlaṁ rakkhāhī” ti taṁ ovaditvā pañcasu sīlesu patiṭṭhāpetvā tattheva netvā vissajjesi. Sā pi tato paṭṭhāya sīlaṁ rakkhati. Sakko katipāhaccayena: “Sakkā nu kho sīlaṁ rakkhitun”-ti gantvā maccharūpena uttāno hutvā purato nipajji, sā: “Matamacchako” ti saññāya sīse aggahesi, maccho naṅguṭṭhaṁ cālesi, atha naṁ: “Jīvati maññe” ti vissajjesi. Sakko: “Sādhu sādhu, sakkhissasi sīlaṁ rakkhitun”-ti agamāsi. Sā tato cutā bārāṇasiyaṁ kumbhakāragehe nibbatti.

Sakko: “Kahaṁ nu kho nibbattā” ti tattha nibbattabhāvaṁ ñatvā suvaṇṇaeḷālukānaṁ yānakaṁ pūretvā majjhe gāmassa mahallakavesena nisīditvā: “Eḷālukāni gaṇhatha, eḷālukāni gaṇhathā” ti ugghosesi. Manussā āgantvā: “Dehi, tātā” ti āhaṁsu. “Ahaṁ sīlarakkhakānaṁ dammi, tumhe sīlaṁ rakkhathā” ti? “Mayaṁ sīlaṁ nāma na jānāma, mūlena dehī” ti. “Na mayhaṁ mūlena attho, sīlarakkhakānaññevāhaṁ dammī” ti. Manussā: “Ko cāyaṁ eḷāluko” ti pakkamiṁsu. Sujā taṁ pavattiṁ sutvā: “Mayhaṁ ānītaṁ bhavissatī” ti cintetvā gantvā taṁ: “Dehi, tātā” ti āha. “Sīlaṁ rakkhasi, ammā” ti? “Āma, rakkhāmī” ti. “Idaṁ mayā tuyham-eva atthāya ābhatan”-ti saddhiṁ yānakena gehadvāre ṭhapetvā pakkāmi.

Sā pi yāvajīvaṁ sīlaṁ rakkhitvā tato cutā vepacittissa asurindassa dhītā hutvā nibbatti, sīlānisaṁsena abhirūpā ahosi. So tassā vayappattakāle: “Mayhaṁ dhītā attano cittarucitaṁ sāmikaṁ gaṇhatū” ti asure sannipātesi {1.206}. Sakko: “Kahaṁ nu kho sā nibbattā” ti olokento tattha nibbattabhāvaṁ ñatvā: “Sujā cittarucitaṁ sāmikaṁ gaṇhantī maṁ gaṇhissatī” ti asuravaṇṇaṁ māpetvā tattha agamāsi. Sujaṁ alaṅkaritvā sannipātaṭṭhānaṁ ānetvā: “Cittarucitaṁ sāmikaṁ gaṇhā” ti āhaṁsu. Sā olokentī sakkaṁ disvā pubbe pi sinehavasena uppannapemena mahoghena viya ajjhotthaṭahadayā hutvā: “Ayaṁ me sāmiko” ti vatvā tassa upari pupphadāmaṁ khipitvā aggahesi. Asurā: “Amhākaṁ rājā ettakaṁ kālaṁ dhītu anucchavikaṁ alabhitvā idāni labhati, ayamevassā dhītu pitāmahato mahallako anucchaviko” ti lajjamānā pakkamiṁsu. So taṁ devanagaraṁ ānetvā aḍḍhateyyānaṁ nāṭikākoṭīnaṁ jeṭṭhikaṁ katvā yāvatāyukaṁ ṭhatvā yathākammaṁ gato.

Satthā imaṁ dhammadesanaṁ āharitvā: “Evaṁ bhikkhu pubbe paṇḍitā devanagare rajjaṁ kārayamānā attano jīvitaṁ pariccajantā pi pāṇātipātaṁ na kariṁsu, tvaṁ nāma evarūpe niyyānike sāsane pabbajitvā aparissāvitaṁ sapāṇakaṁ udakaṁ pivissasī” ti taṁ bhikkhuṁ garahitvā anusandhiṁ ghaṭetvā jātakaṁ samodhānesi: “tadā mātalisaṅgāhako ānando ahosi, sakko pana aham-eva ahosin”-ti.

Kulāvakajātakavaṇṇanā paṭhamā