Ja 65: Anabhiratijātakavaṇṇanā

Yathā nadī ca pantho cā ti idaṁ satthā jetavane viharanto tathārūpaṁ yeva upāsakaṁ ārabbha kathesi. So pana pariggaṇhanto tassā dussīlabhāvaṁ ñatvā bhaṇḍito cittabyākulatāya sattaṭṭha divase upaṭṭhānaṁ nāgamāsi. So ekadivasaṁ vihāraṁ gantvā tathāgataṁ vanditvā nisinno: “Kasmā sattaṭṭha divasāni nāgatosī” ti vutte: “Bhariyā me, bhante, dussīlā, tassā upari byākulacittatāya nāgatomhī” ti āha. Satthā: “Upāsaka, itthīsu ‘anācārā etā’ ti kopaṁ akatvā majjhatteneva bhavituṁ vaṭṭatīti pubbe pi te paṇḍitā kathayiṁsu, tvaṁ pana bhavantarena paṭicchannattā taṁ kāraṇaṁ na sallakkhesī” ti vatvā tena yācito atītaṁ āhari.

Atīte bārāṇasiyaṁ brahmadatte rajjaṁ kārente bodhisatto purimanayeneva disāpāmokkho ācariyo ahosi. Athassa antevāsiko bhariyāya dosaṁ disvā byākulacittatāya katipāhaṁ anāgantvā ekadivasaṁ ācariyena pucchito taṁ kāraṇaṁ nivedesi. Athassa ācariyo: “Tāta, itthiyo nāma sabbasādhāraṇā {1.302}, tāsu ‘dussīlā etā’ ti paṇḍitā kopaṁ na karontī” ti vatvā ovādavasena imaṁ gāthamāha.

1. Yathā nadī ca panto ca, pānāgāraṁ sabhā papā,
Evaṁ lokitthiyo nāma, nāsaṁ kujjhanti paṇḍitā ti.

Tattha yathā nadī ti yathā anekatitthā nadī nhānatthāya sampattasampattānaṁ caṇḍālādīnam-pi khattiyādīnam-pi sādhāraṇā, na tattha koci nhāyituṁ na labhati nāma. “Pantho” ti ādīsu pi yathā mahāmaggo pi sabbesaṁ sādhāraṇo, na koci tena gantuṁ na labhati. Pānāgāram-pi surāgehaṁ sabbesaṁ sādhāraṇaṁ, yo yo pātukāmo, sabbo tattha pavisateva. Puññatthikehi tattha tattha manussānaṁ nivāsatthāya katā sabhā pi sādhāraṇā, na tattha koci pavisituṁ na labhati. Mahāmagge pānīyacāṭiyo ṭhapetvā katā papā pi sabbesaṁ sādhāraṇā, na tattha koci pānīyaṁ pivituṁ na labhati. Evaṁ lokitthiyo nāmā ti evam-eva tāta māṇava imasmiṁ loke itthiyo pi sabbasādhāraṇāva, teneva ca sādhāraṇaṭṭhena nadīpanthapānāgārasabhāpapāsadisā. Tasmā nāsaṁ kujjhanti paṇḍitā, etāsaṁ itthīnaṁ: “Lāmikā etā anācārā dussīlā sabbasādhāraṇā” ti cintetvā paṇḍitā chekā buddhisampannā na kujjhantīti.

Evaṁ bodhisatto antevāsikassa ovādaṁ adāsi, so taṁ ovādaṁ sutvā majjhatto ahosi. Bhariyāpissa: “Ācariyena kiramhi ñātā” ti tato paṭṭhāya pāpakammaṁ na akāsi. Tassa pi upāsakassa bhariyā: “Satthārā kiramhi ñātā” ti tato paṭṭhāya pāpakammaṁ na akāsi.

Satthā imaṁ dhammadesanaṁ āharitvā saccāni pakāsesi, saccapariyosāne upāsako sotāpattiphale patiṭṭhahi. Satthā pi anusandhiṁ ghaṭetvā jātakaṁ samodhānesi: “tadā jayampatikāva etarahi jayampatikā, ācariyabrāhmaṇo pana aham-eva ahosin”-ti.

Anabhiratijātakavaṇṇanā pañcamā