Ja 82: Mittavindakajātakavaṇṇanā

Atikkamma ramaṇakan-ti idaṁ satthā jetavane viharanto ekaṁ dubbacabhikkhuṁ ārabbha kathesi. Imassa pana jātakassa kassapasammāsambuddhakālikaṁ vatthu, taṁ dasakanipāte Mahāmittavindakajātake (Ja. 439, aka Catudvārajātakaṁ) āvi bhavissati.

Atīte kassapadasabalassa kāle bārāṇasiyaṁ asītikoṭivibhavassa seṭṭhino eko putto mittavindako nāma ahosi. Tassa mātāpitaro sotāpannā ahesuṁ, so pana dussīlo assaddho. Atha naṁ aparabhāge pitari kālakate mātā kuṭumbaṁ vicārentī āha: “tāta, tayā dullabhaṁ manussattaṁ laddhaṁ, dānaṁ dehi, sīlaṁ rakkhāhi, uposathakammaṁ karohi, dhammaṁ suṇāhī” ti. Amma, na mayhaṁ dānādīhi attho, mā maṁ kiñci avacuttha, ahaṁ yathākammaṁ gamissāmīti. Evaṁ vadantam-pi naṁ ekadivasaṁ puṇṇamuposathadivase mātā āha: “tāta, ajja abhilakkhito mahāuposathadivaso, ajja uposathaṁ samādiyitvā vihāraṁ gantvā sabbarattiṁ dhammaṁ sutvā ehi, ahaṁ te sahassaṁ dassāmī” ti. So: “Sādhū” ti dhanalobhena uposathaṁ samādiyitvā bhuttapātarāso vihāraṁ gantvā divasaṁ vītināmetvā rattiṁ yathā ekam-pi dhammapadaṁ kaṇṇaṁ na paharati, tathā ekasmiṁ {4.2} padese nipajjitvā niddaṁ okkamitvā punadivase pāto va mukhaṁ dhovitvā gehaṁ gantvā nisīdi.

Mātā panassa: “Ajja me putto dhammaṁ sutvā pāto va dhammakathikattheraṁ ādāya āgamissatī” ti yāguṁ khādanīyaṁ bhojanīyaṁ paṭiyādetvā āsanaṁ paññapetvā tassāgamanaṁ paṭimānentī taṁ ekakaṁ āgataṁ disvā: “Tāta, dhammakathiko kena na ānīto” ti vatvā: “Na mayhaṁ dhammakathikena attho” ti vutte: “Tena hi yāguṁ pivā” ti āha. So: “Tumhehi mayhaṁ sahassaṁ paṭissutaṁ, taṁ tāva me detha, pacchā pivissāmī” ti āha. “Piva, tāta, pacchā dassāmī” ti. “Gahetvāva pivissāmī” ti. Athassa mātā sahassabhaṇḍikaṁ purato ṭhapesi. So yāguṁ pivitvā sahassabhaṇḍikaṁ gahetvā vohāraṁ karonto na cirasseva vīsasatasahassaṁ uppādesi. Athassa etadahosi: “nāvaṁ upaṭṭhapetvā vohāraṁ karissāmī” ti. So nāvaṁ upaṭṭhapetvā: “Amma, ahaṁ nāvāya vohāraṁ karissāmī” ti āha. Atha naṁ mātā: “Tvaṁ tāta, ekaputtako, imasmiṁ ghare dhanam-pi bahu, samuddo anekādīnavo, mā gamī” ti nivāresi. So: “Ahaṁ gamissām-eva, na sakkā maṁ nivāretun”-ti vatvā: “Ahaṁ taṁ, tāta, vāressāmī” ti mātarā hatthe gahito hatthaṁ vissajjāpetvā mātaraṁ paharitvā pātetvā antaraṁ katvā gantvā nāvāya samuddaṁ pakkhandi.

Nāvā sattame divase mittavindakaṁ nissāya samuddapiṭṭhe niccalā aṭṭhāsi. Kāḷakaṇṇisalākā kariyamānā mittavindakasseva hatthe tikkhattuṁ pati. Athassa uḷumpaṁ datvā: “Imaṁ ekaṁ nissāya bahū mā nassantū” ti taṁ samuddapiṭṭhe khipiṁsu. Tāvadeva nāvā javena mahāsamuddaṁ pakkhandi. So pi uḷumpe nipajjitvā ekaṁ dīpakaṁ pāpuṇi. Tattha phalikavimāne catasso vemānikapetiyo addasa. Tā sattāhaṁ dukkhaṁ {4.3} anubhavanti, sattāhaṁ sukhaṁ. So tāhi saddhiṁ sattāhaṁ dibbasampattiṁ anubhavi. Atha naṁ tā dukkhānubhavanatthāya gacchamānā: “Sāmi, mayaṁ sattame divase āgamissāma, yāva mayaṁ āgacchāma, tāva anukkaṇṭhamāno idheva vasā” ti vatvā agamaṁsu. So taṇhāvasiko hutvā tasmiṁ yeva phalake nipajjitvā puna samuddapiṭṭhena gacchanto aparaṁ dīpakaṁ patvā tattha rajatavimāne aṭṭha vemānikapetiyo disvā eteneva upāyena aparasmiṁ dīpake maṇivimāne soḷasa, aparasmiṁ dīpake kanakavimāne dvattiṁsa vemānikapetiyo disvā tāhi saddhiṁ dibbasampattiṁ anubhavitvā tāsam-pi dukkhaṁ anubhavituṁ gatakāle puna samuddapiṭṭhena gacchanto ekaṁ pākāraparikkhittaṁ catudvāraṁ nagaraṁ addasa. Ussadanirayo kiresa, bahūnaṁ nerayikasattānaṁ kammakaraṇānubhavanaṭṭhānaṁ mittavindakassa alaṅkatapaṭiyattanagaraṁ viya hutvā upaṭṭhāsi.

So: “Imaṁ nagaraṁ pavisitvā rājā bhavissāmī” ti cintetvā khuracakkaṁ ukkhipitvā sīse paccamānaṁ nerayikasattaṁ addasa. Athassa taṁ tassa sīse khuracakkaṁ padumaṁ viya hutvā upaṭṭhāsi. Ure pañcaṅgikabandhanaṁ uracchadapasādhanaṁ hutvā sīsato galantaṁ lohitaṁ lohitacandanavilepanaṁ viya hutvā paridevanasaddo madhurasaro gītasaddo viya hutvā upaṭṭhāsi. So tassa santikaṁ gantvā: “Bho purisa, ciraṁ tayā padumaṁ dhāritaṁ, dehi me etan”-ti āha. “Samma, nayidaṁ padumaṁ, khuracakkaṁ etan”-ti. “Tvaṁ mayhaṁ adātukāmatāya evaṁ vadasī” ti. Nerayikasatto cintesi: “Mayhaṁ kammaṁ khīṇaṁ bhavissati, iminā pi mayā viya mātaraṁ paharitvā āgatena bhavitabbaṁ, dassāmissa khuracakkan”-ti. Atha naṁ: “Ehi bho, gaṇha iman”-ti vatvā khuracakkaṁ tassa sīse khi pi, taṁ tassa matthakaṁ pisamānaṁ bhassi. Tasmiṁ khaṇe mittavindako {4.4} tassa khuracakkabhāvaṁ ñatvā: “Tava khuracakkaṁ gaṇha, tava khuracakkaṁ gaṇhā” ti vedanāppatto paridevi, itaro antaradhāyi.

Tadā pana bodhisatto imaṁ gāthamāha.

1. Atikkamma ramaṇakaṁ, sadāmattañca dūbhakaṁ,
Svāsi pāsāṇamāsīno, yasmā jīvaṁ na mokkhasī ti.

Tattha ramaṇakan-ti tasmiṁ kāle phalikassa nāmaṁ, phalikapāsādañca atikkantosīti dīpeti. Sadāmattañcā ti rajatassa nāmaṁ, rajatapāsādañca atikkantosīti dīpeti. Dūbhakan-ti maṇino nāmaṁ, maṇipāsādañca atikkantosīti dīpeti. Svāsī ti so asi tvaṁ. Pāsāṇamāsīno ti khuracakkaṁ nāma pāsāṇamayaṁ vā hoti rajatamayaṁ vā maṇimayaṁ vā, taṁ pana pāsāṇamayam-eva. So ca tena āsīno atiniviṭṭho ajjhotthaṭo. Tasmā pāsāṇena āsīnattā: “Pāsāṇāsīno” ti vattabbe byañjanasandhivasena makāraṁ ādāya: “Pāsāṇamāsīno” ti vuttaṁ. Pāsāṇaṁ vā āsīno, taṁ khuracakkaṁ āsajja pāpuṇitvā ṭhitoti attho. Yasmā jīvaṁ na mokkhasī ti yasmā khuracakkā yāva te pāpaṁ na khīyati, tāva jīvanto yeva na muccissasi, taṁ āsīnosīti.

Imaṁ gāthaṁ vatvā bodhisatto attano vasanaṭṭhānaṁ yeva gato. Mittavindako pi khuracakkaṁ ukkhipitvā mahādukkhaṁ anubhavamāno pāpakamme parikkhīṇe yathākammaṁ gato.

Satthā imaṁ dhammadesanaṁ āharitvā jātakaṁ samodhānesi: “tadā mittavindako dubbacabhikkhu ahosi, devarājā pana aham-eva ahosin”-ti.

Mittavindakajātakavaṇṇanā dutiyā