Ja 112: Amarādevīpañhajātakavaṇṇanā

Yena sattubilaṅgā cā ti ayam-pi amarādevipañho nāma tattheva āvi bhavissati.

Tato paṭṭhāya bodhisattassa yaso mahā ahosi. Taṁ sabbaṁ udumbaradevī yeva vicāresi. Sā tassa soḷasavassikakāle cintesi: “Mama kaniṭṭho mahallako jāto, yaso pissa mahā ahosi, āvāhamassa kātuṁ vaṭṭatī” ti. Sā rañño tamatthaṁ ārocesi. Rājā: “Sādhu jānāpehi nan”-ti āha. Sā taṁ jānāpetvā {6.364} tena sampaṭicchite: “Tena hi, tāta, te kumārikaṁ ānemī” ti āha. Atha mahāsatto: “Kadāci imehi ānītā mama na rucceyya, sayam-eva tāva upadhāremī” ti cintetvā evamāha: “devi, katipāhaṁ mā kiñci rañño vadetha, ahaṁ ekaṁ kumārikaṁ sayaṁ pariyesitvā mama cittarucitaṁ tumhākaṁ ācikkhissāmī” ti. “Evaṁ karohi, tātā” ti. So deviṁ vanditvā attano gharaṁ gantvā sahāyakānaṁ saññaṁ datvā aññātakavesena tunnavāyaupakaraṇāni gahetvā ekako va uttaradvārena nikkhamitvā uttarayavamajjhakaṁ pāyāsi. Tadā pana tattha ekaṁ porāṇaseṭṭhikulaṁ parikkhīṇaṁ ahosi. Tassa kulassa dhītā amarādevī nāma abhirūpā dassanīyā pāsādikā sabbalakkhaṇasampannā puññavatī. Sā taṁ divasaṁ pāto va yāguṁ pacitvā ādāya: “Pitu kasanaṭṭhānaṁ gamissāmī” ti nikkhamitvā tam-eva maggaṁ paṭipajji. Mahāsatto taṁ āgacchantiṁ disvā: “Sabbalakkhaṇasampannāyaṁ itthī, sace apariggahā, imāya me pādaparicārikāya bhavituṁ vaṭṭatī” ti cintesi.

Sā pi taṁ disvāva: “Sace evarūpassa purisassa gehe bhaveyyaṁ, sakkā mayā kuṭumbaṁ saṇṭhāpetun”-ti cintesi.

Atha mahāsatto: “imissā sapariggahāpariggahabhāvaṁ na jānāmi, hatthamuṭṭhiyā naṁ pucchissāmi, sace esā paṇḍitā bhavissati, jānissati. No ce, na jānissati, idheva naṁ chaḍḍetvā gacchāmī” ti cintetvā dūre ṭhito va hatthamuṭṭhimakāsi. Sāpi: “Ayaṁ mama sasāmikāsāmikabhāvaṁ pucchatī” ti ñatvā hatthaṁ pasāresi. So apariggahabhāvaṁ ñatvā samīpaṁ gantvā: “Bhadde, kā nāma tvan”-ti pucchi. “Sāmi, ahaṁ atīte vā anāgate vā etarahi vā yaṁ natthi, tannāmikā” ti. “Bhadde, loke amarā nāma natthi, tvaṁ amarā nāma bhavissasī” ti. “Evaṁ, sāmī” ti. “Bhadde, kassa yāguṁ harissasī” ti? “Pubbadevatāya, sāmī” ti. “Bhadde, pubbadevatā nāma mātāpitaro, tava pitu yāguṁ harissasi maññe” ti. “Evaṁ, sāmī” ti. “Bhadde, tava pitā kiṁ karotī” ti? “Sāmi, ekaṁ dvidhā karotī” ti. “Ekassa dvidhākaraṇaṁ nāma kasanaṁ, tava pitā kasatī” ti {6.365}. “Evaṁ, sāmī” ti. “Katarasmiṁ pana ṭhāne te pitā kasatī” ti? “Yattha sakiṁ gatā na enti, tasmiṁ ṭhāne, sāmī” ti. “Sakiṁ gatānaṁ na paccāgamanaṭṭhānaṁ nāma susānaṁ, susānasantike kasati, bhadde” ti. “Evaṁ, sāmī” ti. “Bhadde, ajjeva essasī” ti. “Sace essati, na essā”mi. “No ce essati, essāmi, sāmī” ti. “Bhadde, pitā te maññe nadīpāre kasati, udake ente na essasi, anente essasī” ti. “Evaṁ, sāmī” ti. Ettakaṁ nāma mahāsatto ālāpasallāpaṁ karoti.

Atha naṁ amarādevī: “Yāguṁ pivissasi, sāmī” ti nimantesi. Mahāsatto: “Paṭhamam-eva paṭikkhipanaṁ nāma avamaṅgalan”-ti cintetvā: “Āma, pivissāmī” ti āha. Sā pana yāgughaṭaṁ otāresi. Mahāsatto cintesi: “Sace pātiṁ adhovitvā hatthadhovanaṁ adatvā dassati, ettheva naṁ pahāya gamissāmī” ti. Sā pana pātiṁ dhovitvā pātiyā udakaṁ āharitvā hatthadhovanaṁ datvā tucchapātiṁ hatthe aṭṭhapetvā bhūmiyaṁ ṭhapetvā ghaṭaṁ āluḷetvā yāguyā pūresi, tattha pana sitthāni mahantāni. Atha naṁ mahāsatto āha: “Kiṁ, bhadde, atibahalā yāgū” ti. “Udakaṁ na laddhaṁ, sāmī” ti. “Kedāre udakaṁ na laddhaṁ bhavissati maññe” ti. “Evaṁ, sāmī” ti. Sā pitu yāguṁ ṭhapetvā bodhisattassa adāsi. So yāguṁ pivitvā mukhaṁ vikkhāletvā: “Bhadde, tuyhaṁ mātu gehaṁ gamissāmi, maggaṁ me ācikkhā” ti āha. Sā: “Sādhū” ti vatvā maggaṁ ācikkhantī ekakanipāte imaṁ gāthamāha.

112. Yena sattubilaṅgā ca, diguṇapalāso ca pupphito,
Yena dadāmi tena vadāmi, yena na dadāmi na tena vadāmi,
Esa maggo yavamajjhakassa, etaṁ annapathaṁ vijānāhī ti.

So pi tāya kathitamaggeneva taṁ gehaṁ gato. Atha naṁ amarādeviyā mātā disvā āsanaṁ datvā: “Yāguṁ pivissasi, sāmī” ti āha. “Amma, kaniṭṭhabhaginiyā me amarādeviyā thokā yāgu me dinnā” ti. Taṁ sutvā sā: “Dhītu me atthāya āgato bhavissatī” ti aññāsi. Mahāsatto tesaṁ duggatabhāvaṁ jānanto pi: “Amma, ahaṁ tunnavāyo, kiñci sibbitabbayuttakaṁ atthī” ti pucchi. “Atthi, sāmi, mūlaṁ pana natthī” ti? “Amma mūlena kammaṁ natthi, ānehi, sibbissāmi nan”-ti. Sā jiṇṇasāṭakāni āharitvā adāsi. Bodhisatto āhaṭāhaṭaṁ niṭṭhāpesi yeva. Puññavato hi kiriyā nāma samijjhati yeva. Atha naṁ āha: “Amma, vīthibhāgena āroceyyāsī” ti. Sā sakalagāmaṁ ārocesi. Mahāsatto tunnavāyakammaṁ katvā ekāheneva sahassaṁ kahāpaṇaṁ uppādesi. Mahallikāpissa pātarāsabhattaṁ pacitvā datvā: “Tāta, sāyamāsaṁ kittakaṁ pacāmī” ti āha. “Amma, yattakā imasmiṁ gehe bhuñjanti, tesaṁ pamāṇenā” ti. Sā anekasūpabyañjanaṁ bahubhattaṁ paci. Amarādevī pi sāyaṁ sīsena dārukalāpaṁ, ucchaṅgena paṇṇaṁ ādāya araññato āgantvā puragehadvāre dārukalāpaṁ nikkhipitvā pacchimadvārena gehaṁ pāvisi. Pitāpissā sāyataraṁ āgamāsi. Mahāsatto nānaggarasabhojanaṁ bhuñji. Itarā mātāpitaro bhojetvā pacchā sayaṁ bhuñjitvā mātāpitūnaṁ pāde dhovitvā mahāsattassa pāde dhovi.

So taṁ pariggaṇhanto katipāhaṁ tattheva vasi. Atha naṁ vīmaṁsanto ekadivasaṁ āha: “bhadde, aḍḍhanāḷikataṇḍule gahetvā tato mayhaṁ yāguñca pūvañca bhattañca pacāhī” ti. Sā: “Sādhū” ti sampaṭicchitvā taṇḍule koṭṭetvā mūlataṇḍulehi bhattaṁ, majjhimataṇḍulehi yāguṁ, kaṇakāhi pūvaṁ pacitvā tadanurūpaṁ sūpabyañjanaṁ sampādetvā mahāsattassa sabyañjanaṁ yāguṁ adāsi. Sā yāgu mukhe ṭhapitamattāva [PTS 6.367] satta rasaharaṇisahassāni pharitvā aṭṭhāsi. So tassā vīmaṁsanatthameva: “Bhadde, yāguṁ pacituṁ ajānantī kimatthaṁ mama taṇḍule nāsesī” ti kuddho viya saha kheḷena niṭṭhubhitvā bhūmiyaṁ pātesi. Sā tassa akujjhitvāva: “Sāmi, sace yāgu na sundarā, pūvaṁ khādā” ti pūvaṁ adāsi. Tam-pi tatheva akāsi. “Sace, sāmi, pūvaṁ na sundaraṁ, bhattaṁ bhuñjā” ti bhattaṁ adāsi. Bhattam-pi tatheva katvā: “Bhadde, tvaṁ pacituṁ ajānantī mama santakaṁ kimatthaṁ nāsesī” ti kuddho viya tīṇi pi ekato madditvā sīsato paṭṭhāya sakalasarīraṁ limpitvā: “Gaccha, dvāre nisīdāhī” ti āha. Sā akujjhitvāva: “Sādhu, sāmī” ti gantvā tathā akāsi. So tassā nihatamānabhāvaṁ ñatvā: “Bhadde, ehī” ti āha. Sā akujjhitvā ekavacaneneva āgatā. Mahāsatto pana āgacchanto kahāpaṇasahassena saddhiṁ ekasāṭakayugaṁ tambūlapasibbake ṭhapetvā āgato. Atha so taṁ sāṭakaṁ nīharitvā tassā hatthe ṭhapetvā: “Bhadde, tava sahāyikāhi saddhiṁ nhāyitvā imaṁ sāṭakaṁ nivāsetvā ehī” ti āha. Sā tathā akāsi.

Paṇḍito uppāditadhanañca, ābhatadhanañca sabbaṁ tassā mātāpitūnaṁ datvā samassāsetvā sasure āpucchitvā taṁ ādāya nagarābhimukho agamāsi. Antarāmagge tassā vīmaṁsanatthāya chattañca upāhanañca datvā evamāha: “bhadde, imaṁ chattaṁ gahetvā attānaṁ dhārehi, upāhanaṁ abhiruhitvā yāhī” ti. Sā taṁ gahetvā tathā akatvā abbhokāse sūriyasantāpe chattaṁ adhāretvā vanante dhāretvā gacchati, thalaṭṭhāne upāhanaṁ paṭimuñcitvā udakaṭṭhānaṁ sampattakāle abhiruhitvā gacchati. Bodhisatto taṁ kāraṇaṁ disvā pucchi: “Kiṁ, bhadde, thalaṭṭhāne upāhanaṁ paṭimuñcitvā udakaṭṭhāne abhiruhitvā gacchasi, sūriyasantāpe chattaṁ adhāretvā vanante dhāretvā” ti? Sā āha: “sāmi, thalaṭṭhāne kaṇṭakādīni passāmi, udakaṭṭhāne macchakacchapakaṇṭakādīni na passāmi, tesu pāde paviṭṭhesu dukkhavedanā bhaveyya, abbhokāse sukkharukkhakaṇṭakādīni natthi, vanantaraṁ paviṭṭhānaṁ pana sukkharukkhadaṇḍādikesu matthake patitesu dukkhavedanā bhaveyya, tasmā tāni paṭighātanatthāya evaṁ karomī” ti.

Bodhisatto dvīhi kāraṇehi tassā kathaṁ sutvā tussitvā gacchanto ekasmiṁ ṭhāne phalasampannaṁ ekaṁ badararukkhaṁ disvā badararukkhamūle nisīdi. Sā badararukkhamūle nisinnaṁ mahāsattaṁ disvā: “Sāmi, abhiruhitvā badaraphalaṁ gahetvā khādāhi, mayham-pi dehī” ti āha. “Bhadde, ahaṁ kilamāmi, abhiruhituṁ na sakkomi, tvam-eva abhiruhā” ti. Sā tassa vacanaṁ sutvā badararukkhaṁ abhiruyha sākhantare nisīditvā phalaṁ ocini. Bodhisatto taṁ āha: “bhadde, phalaṁ mayhaṁ dehī” ti. Sā: “Ayaṁ puriso paṇḍito vā apaṇḍito vā vīmaṁsissāmī” ti cintetvā taṁ āha: “Sāmi, uṇhaphalaṁ khādissasi, udāhu sītaphalan”-ti? So taṁ kāraṇaṁ ajānanto viya evamāha: “bhadde, uṇhaphalena me attho” ti. Sā phalāni bhūmiyaṁ khipitvā: “Sāmi, khādā” ti āha. Bodhisatto taṁ gahetvā dhamento khādi. Puna vīmaṁsamāno naṁ evamāha: “bhadde, sītalaṁ me dehī” ti. Atha sā badaraphalāni tiṇabhūmiyā upari khi pi. So taṁ gahetvā khāditvā: “Ayaṁ dārikā ativiya paṇḍitā” ti cintetvā tussi. Atha mahāsatto taṁ āha: “bhadde, badararukkhato otarāhī” ti. Sā mahāsattassa vacanaṁ sutvā rukkhato otaritvā ghaṭaṁ gahetvā nadiṁ gantvā udakaṁ ānetvā mahāsattassa adāsi. Mahāsatto pivitvā mukhaṁ vikkhāletvā tato uṭṭhāya gacchanto nagaram-eva sampatto.

Atha so taṁ vīmaṁsanatthāya dovārikassa gehe ṭhapetvā dovārikassa bhariyāya ācikkhitvā attano nivesanaṁ gantvā purise āmantetvā: “Asukagehe itthiṁ ṭhapetvā āgatomhi, imaṁ sahassaṁ ādāya gantvā taṁ vīmaṁsathā” ti sahassaṁ datvā pesesi. Te tathā kariṁsu. Sā āha: “idaṁ mama sāmikassa pādarajam-pi na agghatī” ti. Te āgantvā paṇḍitassa ārocesuṁ. Puna pi yāvatatiyaṁ pesetvā catutthe vāre mahāsatto te yeva: “Tena hi naṁ hatthe gahetvā kaḍḍhantā ānethā” ti āha. Te tathā kariṁsu. Sā mahāsattaṁ mahāsampattiyaṁ ṭhitaṁ na sañjāni, naṁ oloketvā ca pana hasi ceva rodi ca. So ubhayakāraṇaṁ pucchi. Atha naṁ sā āha: “sāmi, ahaṁ hasamānā tava sampattiṁ oloketvā ‘ayaṁ akāraṇena na laddhā, purimabhave kusalaṁ katvā laddhā, aho puññānaṁ phalaṁ nāmā’ ti hasiṁ. Rodamānā pana ‘idāni parassa rakkhitago pitavatthumhi aparajjhitvā [PTS 6.368] nirayaṁ gamissatī’ ti tayi kāruññena rodin”-ti.

So taṁ vīmaṁsitvā suddhabhāvaṁ ñatvā: “Gacchatha naṁ tattheva nethā” ti vatvā pesetvā puna tunnavāyavesaṁ gahetvā gantvā tāya saddhiṁ sayitvā punadivase pāto va rājakulaṁ pavisitvā udumbaradeviyā ārocesi. Sā rañño ārocetvā amarādeviṁ sabbālaṅkārehi alaṅkaritvā mahāyogge nisīdāpetvā mahantena sakkārena mahāsattassa gehaṁ netvā maṅgalaṁ kāresi. Rājā bodhisattassa sahassamūlaṁ paṇṇākāraṁ pesesi. Dovārike ādiṁ katvā sakalanagaravāsino paṇṇākāre pahiṇiṁsu. Amarādevī pi raññā pahitaṁ paṇṇākāraṁ dvidhā bhinditvā ekaṁ koṭṭhāsaṁ rañño pesesi. Etenupāyena sakalanagaravāsīnam-pi paṇṇākāraṁ pesetvā nagaraṁ saṅgaṇhi. Tato paṭṭhāya mahāsatto tāya saddhiṁ samaggavāsaṁ vasanto rañño atthañca dhammañca anusāsi.

Amarādevīpañhajātakavaṇṇanā dutiyā